Semantic search

From Buddha-Nature
 VerseNumberVariationLanguageVariationOriginalVariationTrans
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.144I.144Sanskritस्वभावो धर्मकायोऽस्य तथता गोत्रमित्यपि
त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः
svabhāvo dharmakāyo'sya tathatā gotramityapi
tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.144I.144Chinese法身及真如 如來性實體
三種及一種 五種喻示現
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.145I.145Sanskritधर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः
तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना
dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ
tanniṣyandaśca gāmbhīryavaicitryanayadeśanā
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.145I.145Chinese身有二種 清淨真法界
及依彼習氣 以深淺義說
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.145I.145Tibetanཆོས་སྐུ་རྣམ་གཉིས་ཤེས་བྱ་སྟེ། །
ཆོས་དབྱིངས་ཤིན་ཏུ་དྲི་མེད་དང་། །
དེ་ཡི་རྒྱུ་མཐུན་ཟབ་པ་དང་། །
སྣ་ཚོགས་ཚུལ་ནི་སྟོན་པའོ། །
The dharmakāya is to be known as twofold—
The utterly stainless dharmadhātu
And its natural outflow (teaching
The principles of profundity and diversity).
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.146I.146Chinese以出世間法 世中無譬喻
是故依彼性 還說性譬喻
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.146I.146Tibetanའཇིག་རྟེན་འདས་ཕྱིར་འཇིག་རྟེན་ན། །
འདི་ལ་དཔེ་ནི་མི་དམིགས་པས། །
དེ་བཞིན་གཤེགས་པ་ཉིད་དང་ཁམས། །
འདྲ་བ་ཉིད་དུ་བསྟན་པ་ཡིན། །
By virtue of its being beyond the world,
No example for it can be observed in the world.
Therefore, the basic element is shown
To resemble the Tathāgata.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.146I.146Sanskritलोकोत्तरत्वाल्लोकेऽस्य दृष्टान्तानुपलब्धितः
धातोस्तथागतेनैव सादृश्यमुपपपादितम्
lokottaratvālloke'sya dṛṣṭāntānupalabdhitaḥ
dhātostathāgatenaiva sādṛśyamupapapāditam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.147I.147Tibetanཕྲ་མོ་ཟབ་མོའི་ཚུལ་བསྟན་ནི། །
སྦྲང་རྩི་རོ་གཅིག་པ་བཞིན་ཏེ། །
རྣམ་པ་སྣ་ཚོགས་ཚུལ་བསྟན་ནི། །
སྣ་ཚོགས་སྦུབས་སྙིང་བཞིན་ཤེས་བྱ། །
The teaching of the principle of subtle profundity
Is like the single taste of honey.
The teaching of the principle of diversity
Should be understood to resemble a kernel in its various husks.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.147I.147Chinese如美蜜一味 微細法亦爾
修多羅等說 如種種異味
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.147I.147Sanskritमध्वेकरसवत् सूक्ष्मगम्भीरनयदेशना
नानाण्डसारवज्ज्ञेया विचित्रनयदेशना
madhvekarasavat sūkṣmagambhīranayadeśanā
nānāṇḍasāravajjñeyā vicitranayadeśanā
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.148I.148Sanskritप्रकृतेरविकारित्वात् कल्याणत्वाद्विशुद्धितः
हेममण्डलकौपम्यं तथतायामुदाहृतम्
prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ
hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.148I.148Chinese以性不改變 體本來清淨
如真金不變 故說真如喻
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.148I.148Tibetanརང་བཞིན་འགྱུར་བ་མེད་པ་དང་། །
དགེ་དང་རྣམ་པར་དག་པའི་ཕྱིར། །
དེ་བཞིན་ཉིད་འདི་གསེར་གྱི་ནི། །
གཟུགས་དང་མཚུངས་པར་བརྗོད་པ་ཡིན། །
Because of being changeless by nature,
Because of being excellent, and because of being pure,
Suchness is illustrated
By the analogy of a piece of gold.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.149I.149Tibetanགཏེར་དང་འབྲས་བུའི་ཤིང་བཞིན་དུ། །
རིགས་དེ་རྣམ་གཉིས་ཤེས་བྱ་སྟེ། །
ཐོག་མེད་རང་བཞིན་གནས་པ་དང་། །
ཡང་དག་བླང་བ་མཆོག་ཉིད་དོ། །
The disposition is to be known as twofold,
Being like a treasure and a fruit tree—
The naturally abiding one without beginning
And the accomplished one.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.149I.149Sanskritगोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत्
अनादिप्रकृतिस्थं च समुदानीतमुत्तरम्
gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat
anādiprakṛtisthaṃ ca samudānītamuttaram
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.149I.149Chinese佛性有二種 一者如地藏
二者如樹果 無始世界來
自性清淨心 修行無上道
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.15I.15Sanskritयथावत्तज्जगच्छन्तधर्मतावगमात् स च
प्रकृतेः परिशुद्धत्वात् क्लेशस्यादिक्षयेक्षणात्
yathāvattajjagacchantadharmatāvagamāt sa ca
prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.15I.15Tibetanའགྲོ་བ་ཞི་བའི་ཆོས་ཉིད་དུ། །
རྟོགས་ཕྱིར་ཇི་ལྟ་ཉིད་དེ་ཡང་། །
རང་བཞིན་གྱིས་ནི་ཡོངས་དག་ཕྱིར། །
ཉོན་མོངས་གདོད་ནས་ཟད་ཕྱིར་རོ། །
[The wisdom of] suchness by virtue of
Realizing the world’s true nature of peace
Is due to the natural complete purity [of the mind]
And due to seeing the primordial termination of the afflictions.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.15I.15Chinese如實見眾生 寂靜真法身
以見性本淨 煩惱本來無
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.150I.150Tibetanརིགས་འདི་གཉིས་ལས་སངས་རྒྱས་ཀྱི། །
སྐུ་གསུམ་ཐོབ་པར་འདོད་པ་ཡིན། །
དང་པོའི་སྐུ་ནི་དང་པོ་སྟེ། །
གཉིས་པ་ཡིས་ནི་ཕྱི་མ་གཉིས། །
It is held that the three kāyas are attained
By virtue of these two dispositions—
The first kāya, by virtue of the first one,
And the latter two, by virtue of the second one.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.150I.150Sanskritबुद्धकायत्रयावाप्तिरस्माद्गोत्रद्वयान्मता
प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ
buddhakāyatrayāvāptirasmādgotradvayānmatā
prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.150I.150Chinese依二種佛性 得出三種身
依初譬喻故 知有初法身
依第二譬喻 知有二佛身
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.151I.151Tibetanངོ་བོ་ཉིད་སྐུ་མཛེས་པ་ནི། །
རིན་ཆེན་སྐུ་འདྲར་ཤེས་བྱ་སྟེ། །
རང་བཞིན་གྱིས་ནི་བྱས་མིན་དང་། །
ཡོན་ཏན་རིན་ཆེན་གཏེར་ཡིན་ཕྱིར། །
The beauty of the svābhāvikakāya
Should be known to be like a precious statue
Because it is without artifice by nature,
And is the foundation of precious qualities.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.151I.151Chinese真佛法身淨 猶如真金像
以性不改變 攝功德實體
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.151I.151Sanskritरत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः
अकृत्रिमत्वात् प्रकृतेर्गुणरत्नाश्रयत्वतः
ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ
akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.152I.152Chinese證大法王位 如轉輪聖王
依止鏡像體 有化佛像現
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.152I.152Sanskritमहाधर्माधिराजत्वात् साम्भोगश्चक्रवर्तिवत्
प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत्
mahādharmādhirājatvāt sāmbhogaścakravartivat
pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.152I.152Tibetanཆོས་ཆེན་རྒྱལ་སྲིད་ཆེ་ལྡན་ཕྱིར། །
རྫོགས་ལོངས་འཁོར་ལོས་སྒྱུར་བཞིན་ནོ། །
གཟུགས་བརྙན་གྱི་ནི་རང་བཞིན་ཕྱིར། །
སྤྲུལ་པ་གསེར་གྱི་གཟུགས་ལྟ་བུ། །
Since it is the emperor of the great dharma,
The sambhoga[kāya] is like a cakravartin.
Because it has the nature of a reflection,
The nirmāṇa[kāya] is like a golden image.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.153I.153Sanskritश्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम्
न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम्
śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām
na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.153I.153Tibetanརང་བྱུང་རྣམས་ཀྱི་དོན་དམ་དེ། །
དད་པ་ཉིད་ཀྱིས་རྟོགས་བྱ་ཡིན། །
ཉི་མའི་དཀྱིལ་འཁོར་འོད་འབར་བ། །
མིག་མེད་པས་ནི་མཐོང་བ་མེད། །
The ultimate of the self-arisen ones
Is to be realized through confidence alone.
Those without eyes do not see
The bright and radiant disk of the sun.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.153I.153Chinese唯依如來信 信於第一義
如無眼目者 不能見日輪
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.154I.154Tibetanའདི་ལ་བསལ་བྱ་ཅི་ཡང་མེད། །
གཞག་པར་བྱ་བ་ཅུང་ཟད་མེད། །
ཡང་དག་ཉིད་ལ་ཡང་དག་ལྟ། །
ཡང་དག་མཐོང་ནས་རྣམ་པར་གྲོལ། །
There is nothing to be removed from this
And not the slightest to be added.
Actual reality is to be seen as it really is—
Whoever sees actual reality is liberated.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.154I.154Chinese不空如來藏 謂無上佛法
不相捨離相 不增減一法
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.154I.154Sanskritनापनेयमतः किंचिदुपनेयं न किंचन
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते
nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.155I.155Tibetanརྣམ་དབྱེར་བཅས་པའི་མཚན་ཉིད་ཅན། །
གློ་བུར་དག་གིས་ཁམས་སྟོང་གི། །
རྣམ་དབྱེར་མེད་པའི་མཚན་ཉིད་ཅན། །
བླ་མེད་ཆོས་ཀྱིས་སྟོང་མ་ཡིན། །
The basic element is empty of what is adventitious,
Which has the characteristic of being separable.
It is not empty of the unsurpassable attributes,
Which have the characteristic of being inseparable.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.155I.155Sanskritशून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः
अशून्योऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः
śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ
aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.155I.155
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.155I.155Chinese如來無為身 自性本來淨
客塵虛妄染 本來自性空
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.156I.156Chinese處處經中說 內外一切空
有為法如雲 及如夢幻等
此中何故說 一切諸眾生
皆有如來性 而不說空寂
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.156I.156Tibetanསྤྲིན་དང་རྨི་ལམ་སྒྱུ་བཞིན་དེ་དང་དེར། །
ཤེས་བྱ་ཐམས་ཅད་རྣམ་ཀུན་སྟོང་པ་ཞེས། །
གསུངས་ནས་ཡང་འདིར་རྒྱལ་རྣམས་སེམས་ཅན་ལ། །
སངས་རྒྱས་སྙིང་པོ་ཡོད་ཅེས་ཅི་སྟེ་གསུངས། །
Having said here and there that, just like clouds, dreams, and illusions,
All knowable objects are empty in every respect,
Why then did the buddhas teach here
That the buddha element exists in each sentient being?
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.156I.156Sanskritशून्यं सर्वं सर्वथा तत्र तत्र
ज्ञेयं मेघस्वप्नमायाकृताभम्
इत्युक्त्वैवं बुद्धधातुः पुनः किं
सत्त्वे सत्त्वेऽस्तीति बुद्धैरिहोक्तम्
śūnyaṃ sarvaṃ sarvathā tatra tatra
jñeyaṃ meghasvapnamāyākṛtābham
ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ
sattve sattve'stīti buddhairihoktam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.157I.157Tibetanསེམས་ཞུམ་སེམས་ཅན་དམན་ལ་བརྙས་པ་དང་། །
ཡང་དག་མི་འཛིན་ཡང་དག་ཆོས་ལ་སྐུར། །
བདག་ཅག་'"`UNIQ--ref-00000283-QINU`"'ལྷག་པའི་སྐྱོན་ལྔ་གང་དག་ལ། །
ཡོད་པ་དེ་དག་དེ་སྤོང་དོན་དུ་གསུངས། །
They taught this so that those in whom they exist
May relinquish the five flaws of faintheartedness,
Contempt for inferior sentient beings, clinging to what is unreal,
Deprecating the real dharma, and excessive self-cherishing.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.157I.157Sanskritलीनं चित्तं हीनसत्त्वेष्ववज्ञा-
भूतग्राहो भूतधर्मापवादः
आत्मस्नेहश्चाधिकः पञ्च दोषा
येषां तेषां तत्प्रहाणार्थमुक्तम्
līnaṃ cittaṃ hīnasattveṣvavajñā-
bhūtagrāho bhūtadharmāpavādaḥ
ātmasnehaścādhikaḥ pañca doṣā
yeṣāṃ teṣāṃ tatprahāṇārthamuktam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.157I.157Chinese以有怯弱心 輕慢諸眾生
執著虛妄法 謗真如佛性
計身有神我 為令如是等
遠離五種過 故說有佛性
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.158I.158Chinese諸修多羅中 說有為諸法
謂煩惱業等 如雲等虛妄
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.158I.158Sanskritविविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु
क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम्
viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu
kleśakarmavipākārthaṃ meghādivadudāhṛtam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.158I.158Tibetanཡང་དག་མཐའ་ནི་འདུས་བྱས་ཀྱིས། །
རྣམ་པ་ཐམས་ཅད་དབེན་པ་སྟེ། །
ཉོན་མོངས་ལས་དང་རྣམ་སྨིན་དོན། །
སྤྲིན་ལ་སོགས་པ་བཞིན་དུ་བརྗོད། །
It has been stated that the conditioned phenomena
In the myriads of beings are void in all aspects,
With the entities of afflictions, karma,
And [their] maturations resembling clouds and so on.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.159I.159Sanskritक्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत्
मायानिर्मितवत् स्कन्धा विपाकाः क्लेशकर्मणाम्
kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat
māyānirmitavat skandhā vipākāḥ kleśakarmaṇām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.159I.159Tibetanཉོན་མོངས་སྤྲིན་འདྲ་བྱ་བ་ཡིན། །
ལས་ནི་རྨི་ལམ་ལོངས་སྤྱོད་བཞིན། །
ཉོན་མོངས་ལས་ཀྱི་རྣམ་པར་སྨིན། །
ཕུང་པོ་སྒྱུ་མ་སྤྲུལ་པ་བཞིན། །
The afflictions resemble clouds, the performance
Of actions is like the experiences in a dream,
And the skandhas—the maturations of afflictions and karma—
Are like the magical manifestations in an illusion.