Semantic search

From Buddha-Nature
 VerseNumberVariationLanguageVariationOriginalVariationTrans
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.1I.1Tibetanསངས་རྒྱས་ཆོས་ཚོགས་ཁམས་དང་བྱང་ཆུབ་དང་། །
ཡོན་ཏན་སངས་རྒྱས་ཕྲིན་ལས་ཐ་མ་སྟེ། །
བསྟན་བཅོས་ཀུན་གྱི་ལུས་ནི་མདོར་བསྡུ་ན། །
རྡོ་རྗེ་ཡི་ནི་གནས་བདུན་འདི་དག་གོ། །
Buddha, dharma, assembly, basic element,
Awakening, qualities, and finally buddha activity–
The body of the entire treatise
Is summarized in these seven vajra points.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.1I.1Sanskritबुद्धश्च धर्मश्च गणश्च धातु-
र्बोधिर्गुणाः कर्म च बौद्धमन्त्यम्
कृत्स्नस्य शास्त्रस्य शरीरमेतत्
समासतो वज्रपदानि सप्त
buddhaśca dharmaśca gaṇaśca dhātu-
bodhirguṇāḥ karma ca bauddhamantyam
kṛtsnasya śāstrasya śarīrametat
samāsato vajrapadāni sapta
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.1I.1Chinese佛法及眾僧性道功德業
略說此論體七種金剛句
The Buddha, the Doctrine, and the Community,
The Essence [of the Buddha], the Supreme Enlightenment,
The Virtuous Qualities [of the Buddha],
And, last of all, the Act of the Buddha; —
These are the 7 Adamantine Subjects, [which show]
Briefly, the body of the whole text.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.10I.10Chinese不思議不二無分淨現對
依何得何法離法二諦相
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.10I.10Sanskritअचिन्त्याद्वयनिष्कल्पशुद्धिव्यक्तिविपक्षतः
यो येन च विरागोऽसौ धर्मः सत्यद्विलक्षणः
acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ
yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.10I.10Tibetanབསམ་མེད་གཉིས་མེད་རྟོག་མེད་པ། །
དག་གསལ་གཉེན་པོའི་ཕྱོགས་ཉིད་ཀྱིས། །
གང་ཞིག་གང་གིས་ཆགས་བྲལ་བ། །
བདེན་གཉིས་མཚན་ཉིད་ཅན་དེ་ཆོས། །
By virtue of its being inconceivable, free from the dual, nonconceptual,
Pure, manifesting, and a remedial factor,
It is what is and what makes free from attachment, respectively—
The dharma that is characterized by the two realities.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.100I.100Tibetanདེ་བཞིན་བདེ་གཤེགས་མནར་མེད་གནས་རྣམས་ལའང་། །
སངས་རྒྱས་སྤྱན་གྱིས་རང་ཆོས་ཉིད་གཟིགས་ཏེ། །
སྒྲིབ་མེད་ཕྱི་མཐའི་མུར་གནས་ཐུགས་རྗེ་ཡི། །
བདག་ཅག་སྒྲིབ་པ་ལས་ནི་གྲོལ་བར་མཛད། །
Similarly, the Sugata beholds his own true nature
With his buddha eye even in those who dwell in the Avīci [hell]
And thus, as the one who is unobscured, remains until the end of time,
And has the character of compassion, frees it from the obscurations.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.100I.100Sanskritविलोक्य तद्वत् सुगतः स्वधर्मता-
मवीचिसंस्थेष्वपि बुद्धचक्षुषा
विमोचयत्यावरणादनावृतो
ऽपरान्तकोटीस्थितकः कृपात्मकः
vilokya tadvat sugataḥ svadharmatā-
mavīcisaṃstheṣvapi buddhacakṣuṣā
vimocayatyāvaraṇādanāvṛto
'parāntakoṭīsthitakaḥ kṛpātmakaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.100I.100Chinese佛眼觀自法 遍一切眾生
下至阿鼻獄 具足如來藏
自處常住際 以慈悲方便
令一切眾生 遠離諸障礙
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.101I.101Chinese如朽故華中 有諸佛如來
天眼者見知 除去萎華葉
如來亦如是 見貪煩惱垢
不淨眾生中 具足如來藏
以大慈悲心 憐愍世間故
為一切眾生 除煩惱花葉
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.101I.101Sanskritयद्वत् स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक् तद्गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत्
रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत्
कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः
yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet
rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat
kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.101I.101Tibetanཇི་ལྟར་མི་སྡུག་པདྨ་ཟུམ་ལ་བདེ་བར་གཤེགས་པ་ནི། །
དེ་ཡི་ཁོང་གནས་ལྷ་མིག་མཐོང་ནས་འདབ་མ་གཅོད་བྱེད་ལྟར། །
ཆགས་སྡང་སོགས་དྲི་སྦུབས་བསྒྲིབས་རྫོགས་སངས་སྙིང་པོ་འགྲོ་གཟིགས་ཏེ། །
ཐུགས་རྗེས་ཐུབ་པ་དེ་བཞིན་སྒྲིབ་པ་དེ་ནི་འཇོམས་པར་མཛད། །
Just as someone with the divine eye would perceive an ugly shriveled lotus
And a sugata dwelling enclosed in it, thus cutting apart its petals,
So the sage beholds the buddha heart obscured by the sheaths of the stains such as desire and hatred,
Thus annihilating its obscurations out of his compassion for the world.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.102I.102Tibetanཇི་ལྟར་སྲོག་ཆགས་ཚོགས་བསྐོར་སྦྲང་རྩི་ནི། །
སྐྱེས་བུ་མཁས་པས་དེ་དོན་གཉེར་བ་ཡིས། །
མཐོང་ནས་ཐབས་ཀྱིས་དེ་དང་སྲོག་ཆགས་ཚོགས། །
ཀུན་ནས་བྲལ་བར་རབ་ཏུ་བྱེད་པ་བཞིན། །
Suppose a clever person were to see
Honey surrounded by a swarm of insects
And, striving for it, would completely separate it
From the swarm of insects with the [proper] means.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.102I.102Sanskritयथा मधु प्राणिगणोपगूढं
विलोक्य विद्वान् पुरुषस्तदर्थी
समन्ततः प्राणिगणस्य तस्मा-
दुपायतोऽपक्रमणं प्रकुर्यात्
yathā madhu prāṇigaṇopagūḍhaṃ
vilokya vidvān puruṣastadarthī
samantataḥ prāṇigaṇasya tasmā-
dupāyato'pakramaṇaṃ prakuryāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.102I.102Chinese上妙美味蜜 為群蜂圍遶
須者設方便 散蜂而取蜜
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.103I.103Sanskritसर्वज्ञचक्षुर्विदितं महर्षि-
र्मधूपमं धातुमिमं विलोक्य
तदावृतीनां भ्रमरोपमाना-
मश्लेषमात्यन्तिकमादधाति
sarvajñacakṣurviditaṃ maharṣi-
rmadhūpamaṃ dhātumimaṃ vilokya
tadāvṛtīnāṃ bhramaropamānā-
maśleṣamātyantikamādadhāti
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.103I.103Chinese如來亦如是 以一切智眼
見諸煩惱蜂 圍遶佛性蜜
以大方便力 散彼煩惱蜂
顯出如來藏 如取蜜受用
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.103I.103Tibetanདྲང་སྲོང་ཆེན་པོས་ཀུན་མཁྱེན་སྤྱན་གྱིས་ནི། །
རིག་ཁམས་སྦྲང་རྩི་དང་འདྲ་དེ་གཟིགས་ནས། །
དེ་ཡི་སྒྲིབ་པ་སྦྲང་མ་དང་འདྲ་བ། །
གཏན་ནས་རབ་ཏུ་སྤོང་བར་མཛད་པ་ཡིན། །
Similarly, the great seer sees that this basic element,
Which he perceives with his omniscient eye, is like honey
And thus accomplishes the complete removal
Of its obscurations that are like bees.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.104I.104Tibetanཇི་ལྟར་སྦྲང་རྩི་སྲོག་ཆགས་བྱེ་བ་ཁྲག་ཁྲིག་སྟོང་བསྒྲིབས་སྦྲང་རྩི་དོན་གཉེར་མིས། །
སྦྲང་མ་དེ་དག་བསལ་ཏེ་ཇི་ལྟར་འདོད་པ་བཞིན་དུ་སྦྲང་རྩིའི་བྱ་བྱེད་པ། །
དེ་བཞིན་ལུས་ཅན་ལ་ཡོད་ཟག་པ་མེད་པའི་ཤེས་པ་སྦྲང་མའི་རྩི་དང་འདྲ། །
ཉོན་མོངས་སྦྲང་མ་དང་འདྲ་དེ་འཇོམས་པ་ལ་མཁས་པའི་རྒྱལ་བ་སྐྱེས་བུ་བཞིན། །
Just as a person striving for the honey that is covered by billions of insects
Would remove them from the honey and use that honey as wished,
So the uncontaminated wisdom in beings is like honey, the afflictions are like bees,
And the victor who knows how to destroy them resembles that person.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.104I.104Chinese猶如百千億 那由他諸虫
遮障微妙蜜 無有能近者
有智者須蜜 殺害彼諸虫
取上味美蜜 隨意而受用
無漏智如蜜 在眾生身中
煩惱如毒虫 如來所殺害
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.104I.104Sanskritयद्वत् प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो
मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः
कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु
क्लेशाः क्षुद्रनिभा जिनः पुरुषवत् तद्घातने कोविदः
yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro
madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ
kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu
kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.105I.105Chinese穀實在糩中 無人能受用
時有須用者 方便除皮糩
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.105I.105Sanskritधान्येषु सारं तुषसंप्रयुक्तं
नृणां न य[द्व]त्परिभोगमेति
भवन्ति येऽन्नादिभिरर्थिनस्तु
ते तत्तुषेभ्यः परिमोचयन्ति
dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ
nṛṇāṃ na ya[dva]tparibhogameti
bhavanti ye'nnādibhirarthinastu
te tattuṣebhyaḥ parimocayanti
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.105I.105Tibetanཇི་ལྟར་སྦུན་ལྡན་འབྲུ་ཡི་སྙིང་པོ་ནི། །
མི་རྣམས་ཀྱིས་ནི་སྤྱད་བྱར་མི་འགྱུར་བ། །
ཟས་སོགས་དོན་དུ་གཉེར་བ་གང་ཡིན་པ། །
དེ་དག་གིས་ནི་སྦུན་ནས་དེ་འབྱིན་ལྟར། །
The kernel in grains united with its husks
[Can] not be eaten by people,
But those wanting food and so on
Extract it from its husks.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.106I.106Chinese佛見諸眾生 身有如來性
煩惱皮糩纏 不能作佛事
以善方便力 令三界眾生
除煩惱皮糩 隨意作佛事
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.106I.106Sanskritसत्त्वेष्वपि क्लेशमलोपसृष्ट-
मेवं न तावत्कुरुते जिनत्वम्
संबुद्धकार्यं त्रिभवे न याव-
द्विमुच्यते क्लेशमलोपसर्गात्
sattveṣvapi kleśamalopasṛṣṭa-
mevaṃ na tāvatkurute jinatvam
saṃbuddhakāryaṃ tribhave na yāva-
dvimucyate kleśamalopasargāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.106I.106Tibetanདེ་བཞིན་སེམས་ཅན་ལ་ཡོད་ཉོན་མོངས་ཀྱི། །
དྲི་མ་དང་འདྲེས་རྒྱལ་བའང་ཇི་སྲིད་དུ། །
ཉོན་མོངས་དྲི་མ་འདྲེས་ལས་མ་གྲོལ་བ། །
དེ་སྲིད་རྒྱལ་མཛད་སྲིད་གསུམ་འདུ་མི་བྱེད། །
Similarly, the state of a victor in sentient beings,
Which is obscured by the stains of the afflictions,
Does not perform the activity of a perfect buddha in the three existences
For as long as it is not liberated from the afflictions added on [to it].
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.107I.107Sanskritयद्वत् कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात्
सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम्
तद्वत् क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो
धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने
yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt
sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām
tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro
dharmaprītirasaprado na bhavati kleśakṣudhārte jane
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.107I.107Chinese如稻穀麥等 不離諸皮糩
內實未淨治 不任美食用
如是如來藏 不離煩惱糩
令一切眾生 煩惱所飢渴
佛自在法王 在眾生身中
能示以愛味 除彼飢渴苦
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.107I.107Tibetanཇི་ལྟར་སཱ་ལུ་བྲ་བོ་ནས་འབྲུའི་སྙིང་པོ་སྦུན་ལས་མ་བྱུང་གྲ་མ་ཅན། །
ལེགས་པར་མ་བསྒྲུབས་མི་རྣམས་ཀྱིས་ནི་སྤྱད་བྱ་བཟའ་བ་ཞིམ་པོར་མི་འགྱུར་ལྟར། །
དེ་བཞིན་སེམས་ཅན་ལ་ཡོད་ཆོས་ཀྱི་དབང་ཕྱུག་ཉོན་མོངས་སྦུབས་ལས་མ་གྲོལ་ལུས། །
ཉོན་མོངས་བཀྲེས་པས་ཉེན་པའི་འགྲོ་ལ་ཆོས་ཀྱི་དགའ་བའི་རོ་སྟེར་འགྱུར་བ་མིན། །
Just as the kernels in grains such as corn, rice, millet, and barley, not extracted from their husks,
Still awned, and not prepared well, will not serve as delicious edibles for people,
So the lord of dharma in sentient beings, whose body is not released from the husks of the afflictions,
Will not grant the pleasant flavor of the dharma to the people pained by the hunger of the afflictions.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.108I.108Tibetanཇི་ལྟར་རབ་ཏུ་རྒྱུ་ཚེ་མི་ཡི་གསེར། །
ལྗན་ལྗིན་རུལ་བའི་གནས་སུ་ལྷུང་གྱུར་པ། །
མི་འཇིག་ཆོས་ཅན་དེ་ནི་དེར་དེ་བཞིན། །
ལོ་བརྒྱ་མང་པོ་དག་ཏུ་གནས་པ་དེ། །
Suppose a traveling person’s [piece of] gold
Were to fall into a filthy place full of excrement
And yet, being of an indestructible nature, would remain there
Just as it is for many hundreds of years.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.108I.108Sanskritयथा सुवर्णं व्रजतो नरस्य
च्युतं भवेत्संकरपूतिधाने
बहूनि तद्वर्षशतानि तस्मिन्
तथैव तिष्ठेदविनाशधर्मि
yathā suvarṇaṃ vrajato narasya
cyutaṃ bhavetsaṃkarapūtidhāne
bahūni tadvarṣaśatāni tasmin
tathaiva tiṣṭhedavināśadharmi
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.108I.108Chinese如人行遠路 遺金糞穢中
經百千歲住 如本不變異
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.109I.109Sanskritतद्देवता दिव्यविशुद्धचक्षु-
र्विलोक्य तत्र प्रवदेन्नरस्य
सुवर्णमस्मिन्नवमग्ररत्नं
विशोध्य रत्नेन कुरुष्व कार्यम्
taddevatā divyaviśuddhacakṣu-
rvilokya tatra pravadennarasya
suvarṇamasminnavamagraratnaṃ
viśodhya ratnena kuruṣva kāryam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.109I.109Chinese淨天眼見已 遍告眾人言
此中有真金 汝可取受用
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.109I.109Tibetanལྷ་མིག་རྣམ་དག་དང་ལྡན་ལྷ་ཡིས་དེར། །
མཐོང་ནས་མི་ལ་འདི་ན་ཡོད་པའི་གསེར། །
རིན་ཆེན་མཆོག་འདི་སྦྱངས་ཏེ་རིན་ཆེན་གྱིས། །
བསྒྲུབ་པར་བྱ་བ་གྱིས་ཞེས་སྨྲ་བ་ལྟར། །
A deity with the pure divine eye
Would see it there and tell a person:
"[There is] gold here, this highest precious substance.
You should purify it, and make use of this precious substance."
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.11I.11Tibetanཆགས་བྲལ་ཉིད་ནི་འགོག་པ་དང་། །
ལམ་གྱི་བདེན་པ་དག་གིས་བསྡུས། །
གོ་རིམས་ཇི་བཞིན་དེ་དག་ཀྱང་། །
ཡོན་ཏན་གསུམ་གསུམ་གྱིས་རིག་བྱ། །
Freedom from attachment consists of
The two realities of cessation and the path.
In due order, these two are to be understood
Through three qualities each.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.11I.11Chinese滅諦道諦等 二諦攝取離
彼各三功德 次第說應知
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.11I.11Sanskritनिरोधमार्गसत्याभ्यां संगृहीता विरागिता
गुणैस्त्रिभिस्त्रिभिश्चैते वेदितव्ये यथाक्रमम्
nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā
guṇaistribhistribhiścaite veditavye yathākramam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.110I.110Tibetanདེ་བཞིན་ཐུབ་པས་མི་གཙང་དང་འདྲ་བའི། །
ཉོན་མོངས་སུ་བྱིང་སེམས་ཅན་ཡོན་ཏན་ནི། །
གཟིགས་ནས་ཉོན་མོངས་འདམ་དེ་དག་བྱའི་ཕྱིར། །
སྐྱེ་དགུ་རྣམས་ལ་དམ་ཆོས་ཆུ་ཆར་འབེབས། །
Similarly, the sage beholds the qualities of sentient beings,
Sunken into the afflictions that are like excrement,
And thus showers down the rain of the dharma onto beings
In order to purify them of the afflictions’ dirt.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.110I.110Chinese佛觀眾生性 沒煩惱糞中
為欲拔濟彼 雨微妙法雨
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.110I.110Sanskritदृष्ट्वा मुनिः सत्त्वगुणं तथैव
क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम्
तत्क्लेशपङ्कव्यवदानहेतो-
र्धर्माम्बुवर्षं व्यसृजत् प्रजासु
dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva
kleśeṣvamekṣyapratimeṣu magnam
tatkleśapaṅkavyavadānaheto-
rdharmāmbuvarṣaṃ vyasṛjat prajāsu
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.111I.111Sanskritयद्वत् संकरपूतिधानपतितं चामीकरं देवता
दृष्ट्वा दृश्यतमं नृणामुपदिशेत् संशोधनार्थं मलात्
तद्वत् क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः
सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम्
yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā
dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt
tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ
sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.111I.111Tibetanཇི་ལྟར་ལྗན་ལྗིན་རུལ་པའི་གནས་སུ་ལྷུང་བའི་གསེར་ནི་ལྷ་ཡིས་མཐོང་གྱུར་ནས། །
ཀུན་ཏུ་དག་པར་བྱ་ཕྱིར་མཆོག་ཏུ་མཛེས་པ་མི་ལ་ནན་གྱིས་སྟོན་པ་ལྟར། །
དེ་བཞིན་རྒྱལ་བས་ཉོན་མོངས་མི་གཙང་ཆེན་པོར་ལྷུང་གྱུར་རྫོགས་སངས་རིན་པོ་ཆེ། །
སེམས་ཅན་རྣམས་ལ་གཟིགས་ནས་དེ་དག་བྱ་ཕྱིར་ལུས་ཅན་རྣམས་ལ་ཆོས་སྟོན་ཏོ། །
Just as a deity seeing a [piece of] gold fallen into a filthy place full of excrement
Would show its supreme beauty to people in order to purify it from stains,
So the victor, beholding the jewel of a perfect buddha fallen into the great excrement of the afflictions
In sentient beings, teaches the dharma to these beings for the sake of purifying that [buddha].
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.111I.111Chinese如於不淨地 漏失真金寶
諸天眼了見 眾生不能知
諸天既見已 語眾悉令知
教除垢方便 得淨真金用
佛性金亦爾 墮煩惱穢中
如來觀察已 為說清淨法
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.112I.112Sanskritयथा दरिद्रस्य नरस्य वेश्म-
न्यन्तः पृथिव्यां निधिरक्षयः स्यात्
विद्यान्न चैनं स नरो न चास्मि-
न्नेषोऽहमस्मीति वदेन्निधिस्तम्
yathā daridrasya narasya veśma-
nyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt
vidyānna cainaṃ sa naro na cāsmi-
nneṣo'hamasmīti vadennidhistam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.112I.112Tibetanཇི་ལྟར་མི་དབུལ་ཁྱིམ་ནང་ས་འོག་ན། །
མི་ཟད་པ་ཡི་གཏེར་ནི་ཡོད་གྱུར་ལ། །
མི་དེས་དེ་མ་ཤེས་ཏེ་གཏེར་དེ་ཡང་། །
དེ་ལ་ང་འདིར་ཡོད་ཅེས་མི་སྨྲ་ལྟར། །
Suppose there were an inexhaustible treasure
Beneath the ground within the house of a poor person,
But that person would not know about this [treasure],
Nor would the treasure say to that [person], "I am here!"
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.113I.113Tibetanདེ་བཞིན་ཡིད་ཀྱི་ནང་ཆུད་རིན་ཆེན་གཏེར། །
དྲི་མེད་གཞག་དང་བསལ་མེད་ཆོས་ཉིད་ཀྱང་། །
མ་རྟོགས་པས་ན་དབུལ་བའི་སྡུག་བསྔལ་ནི། །
རྣམ་མང་རྒྱུན་དུ་སྐྱེ་དགུ་འདིས་མྱོང་ངོ་། །
Similarly, with the stainless treasure of jewels lodged within the mind,
Whose nature is to be inconceivable and inexhaustible,
Not being realized, beings continuously experience
The suffering of being destitute in many ways.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.113I.113Sanskritतद्वन्मनोऽन्तर्गतमप्य चिन्त्य-
मक्षय्यधर्मामलरत्नकोशम्
अबुध्यमानानुभवत्यजस्रं
दारिद्रयदुःखं बहुधा प्रजेयम्
tadvanmano'ntargatamapya cintya-
makṣayyadharmāmalaratnakośam
abudhyamānānubhavatyajasraṃ
dāridrayaduḥkhaṃ bahudhā prajeyam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.113I.113Chinese眾生亦如是 於自心舍中
有不可思議 無盡法寶藏
雖有此寶藏 不能自覺知
以不覺知故 受生死貧苦