Semantic search

From Buddha-Nature
 VerseNumberVariationLanguageVariationOriginalVariationTrans
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.114I.114Sanskritयद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं
न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः
तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमा-
स्तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते
yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ
na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ
tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamā-
steṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.114I.114Tibetanཇི་ལྟར་དབུལ་པོའི་ཁྱིམ་ནང་དུ་ནི་རིན་ཆེན་གཏེར་ཆུད་གྱུར་པའི་མི་ལ་ནི། །
རིན་ཆེན་གཏེར་བདག་ཡོད་ཅེས་རྗོད་པར་མི་བྱེད་དེ་ནི་མི་ཡིས་ཤེས་མིན་ལྟར། །
དེ་བཞིན་ཆོས་གཏེར་ཡིད་ཀྱི་ཁྱིམ་གནས་སེམས་ཅན་རྣམས་ནི་དབུལ་པོ་ལྟ་བུ་སྟེ། །
དེ་དག་རྣམས་ཀྱིས་དེ་ཐོབ་བྱ་ཕྱིར་འཇིག་རྟེན་དུ་ནི་དྲང་སྲོང་ཡང་དག་བསྟམས། །
Just as a treasure of jewels lodged inside the abode of a pauper would not say
To this person, "I, the jewel treasure, am here!," nor would this person know about it,
So the treasure of the dharma is lodged in the house of the mind, and sentient beings resemble the pauper.
It is in order to enable them to attain this [treasure] that the seer takes birth in the world.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.114I.114Chinese譬如珍寶藏 在彼貧人宅
人不言我貧 寶不言我此
如是法寶藏 在眾生心中
眾生如貧人 佛性如寶藏
為欲令眾生 得此珍寶故
彼諸佛如來 出現於世間
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.115I.115Chinese如種種果樹 子芽不朽壞
種地中水灌 生長成大樹
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.115I.115Sanskritयथाम्रतालादिफले द्रुमाणां
बीजाङ्कुरः सन्नविनाशधर्मी
उप्तः पृथिव्यां सलिलादियोगात्
क्रमादुपैति द्रुमराजभावम्
yathāmratālādiphale drumāṇāṃ
bījāṅkuraḥ sannavināśadharmī
uptaḥ pṛthivyāṃ salilādiyogāt
kramādupaiti drumarājabhāvam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.115I.115Tibetanཇི་ལྟར་ཨ་མྲ་ལ་སོགས་ཤིང་འབྲས་ལ། །
ཡོད་པའི་ས་བོན་མྱུ་གུ་འཇིག་མེད་ཆོས། །
ས་རྨོས་ཆུ་སོགས་ལྡན་པའི་ལྗོན་ཤིང་གི། །
རྒྱལ་པོའི་དངོས་པོ་རིམ་གྱིས་འགྲུབ་པ་ལྟར། །
The germs of the seeds in tree fruits such as mango and palm
Have the indestructible nature [of growing into a tree].
Being sown into the earth and coming into contact with water and so on,
They gradually assume the form of a majestic tree.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.116I.116Chinese一切諸眾生 種種煩惱中
皆有如來性 無明皮所纏
種諸善根地 生彼菩提芽
次第漸增長 成如來樹王
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.116I.116Sanskritसत्त्वेष्वविद्या दिफलत्वगन्तः-
कोशावनद्धः शुभधर्मधातुः
उपैति तत्तत्कुशलं प्रतीत्य
क्रमेण तद्वन्मुनिराजभाव
sattveṣvavidyā diphalatvagantaḥ-
kośāvanaddhaḥ śubhadharmadhātuḥ
upaiti tattatkuśalaṃ pratītya
krameṇa tadvanmunirājabhāva
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.116I.116Tibetanསེམས་ཅན་རྣམས་ཀྱི་མ་རིག་སོགས་འབྲས། །
པགས་སྦུབས་ནང་ཆུད་ཆོས་ཁམས་དགེ་བ་ཡང་། །
དེ་བཞིན་དགེ་བ་དེ་དེ་ལ་བརྟེན་ནས། །
རིམ་གྱིས་ཐུབ་པའི་རྒྱལ་པོའི་དངོས་པོར་འགྱུར། །
Similarly, the splendid dharmadhātu in sentient beings, covered
By the sheath of the peel around the fruit of ignorance and so on,
In dependence on such and such virtues
Gradually assumes the state of the king of sages.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.117I.117Tibetanཆུ་དང་ཉི་མའི་འོད་དང་རླུང་དང་ས་དུས་ནམ་མཁའི་རྐྱེན་རྣམས་ཀྱིས། །
ཏ་ལ་དང་ནི་ཨ་མྲའི་འབྲས་སྦུབས་གསེབ་ནས་ཤིང་སྐྱེ་ཇི་ལྟར་བར། །
སེམས་ཅན་ཉོན་མོངས་འབྲས་ལྤགས་ནང་ཆུད་རྫོགས་སངས་ས་བོན་མྱུ་གུ་ཡང་། །
དེ་བཞིན་དགེ་རྐྱེན་དེ་དང་དེ་ལས་ཆོས་མཐོང་འཕེལ་བར་འགྱུར་བ་ཡིན། །
Just as, through the conditions of water, sunlight, wind, earth, time, and space,
A tree grows forth from within the sheath of palm fruits and mangos,
So the germ in the seed of the perfect buddha lodged inside the peel of the fruit of sentient beings’ afflictions
Will grow into the shootof dharma through such and such conditions of virtue.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.117I.117Chinese依地水火風 空時日月緣
多羅等種內 出生大樹王
一切諸眾生 皆亦復如是
煩惱果皮內 有正覺子牙
依白淨等法 種種諸緣故
次第漸增長 成佛大法王
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.117I.117Sanskritअम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययै-
र्यद्वत् तालफलाम्रकोशविवरादुत्पद्यते पादपः
सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्कुर-
स्तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः
ambvādityāgabhastivāyupṛthivīkālāmbarapratyayai-
ryadvat tālaphalāmrakośavivarādutpadyate pādapaḥ
sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkura-
stadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.118I.118Tibetanཇི་ལྟར་རིན་ཆེན་ལས་བྱས་རྒྱལ་བའི་གཟུགས། །
གོས་ཧྲུལ་དྲི་ངན་གྱིས་ནི་གཏུམས་གྱུར་པ། །
ལམ་གནས་ལྷ་ཡིས་མཐོང་ནས་གྲོལ་བྱའི་ཕྱིར། །
ལམ་གནས་དོན་དེ་དེ་ལ་སྨྲ་བ་ལྟར། །
Suppose an image of the victor made of a precious substance
And wrapped in a filthy foul-smelling cloth
Were left on the road, and a deity, upon seeing it,
Speaks about this matter to those traveling by in order to set it free.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.118I.118Sanskritबिम्बं यथा रत्नमयं जिनस्य
दुर्गन्धपूत्यम्बरसंनिरुद्धम्
दृष्ट्ववोज्झितं वर्त्मनि देवतास्य
मुक्त्यै वदेदध्वगमेतमर्थम्
bimbaṃ yathā ratnamayaṃ jinasya
durgandhapūtyambarasaṃniruddham
dṛṣṭvavojjhitaṃ vartmani devatāsya
muktyai vadedadhvagametamartham
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.118I.118Chinese弊衣纏金像 在於道路中
諸天為人說 此中有金像
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.119I.119Sanskritनानाविधक्लेशमलोपगूढ-
मसङ्गचक्षुः सुगतात्मभावम्
विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं
प्रत्यभ्युपायं विदधाति तद्वत्
nānāvidhakleśamalopagūḍha-
masaṅgacakṣuḥ sugatātmabhāvam
vilokya tiryakṣvapi advimuktiṃ
pratyabhyupāyaṃ vidadhāti tadvat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.119I.119Chinese種種煩惱垢 纏裹如來藏
佛無障眼見 下至阿鼻獄
皆有如來身 為令彼得故
廣設諸方便 說種種妙法
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.119I.119Tibetanཐོགས་མེད་སྤྱན་མངའ་རྣམ་པ་སྣ་ཚོགས་ཀྱི། །
ཉོན་མོངས་ཀྱིས་གཏུམས་བདེ་གཤེགས་དངོས་པོ་ཉིད། །
དུད་འགྲོ་ལ་ཡང་གཟིགས་ནས་དེ་བཞིན་དེ། །
ཐར་པར་བྱ་བའི་དོན་དུ་ཐབས་སྟོན་མཛོད། །
Similarly, the one with unimpeded vision sees the body of a sugata
Concealed by the stains of various kinds of afflictions
Even in animals and demonstrates
The means for its liberation.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.12I.12Sanskritअतर्क्यत्वादलाप्यत्वादार्यज्ञानादचिन्यता
शिवत्वादद्वयाकल्पौ शुद्ध्यादि त्रयनर्कवत्
atarkyatvādalāpyatvādāryajñānādacinyatā
śivatvādadvayākalpau śuddhyādi trayanarkavat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.12I.12Chinese譬如貧人舍 地有珍寶藏
彼人不能知 寶又不能言
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.12I.12Tibetanབརྟག་མིན་ཕྱིར་དང་བརྗོད་མིན་ཕྱིར། །
འཕགས་པས་མཁྱེན་ཕྱིར་བསམ་མེད་ཉིད། །
ཞི་ཉིད་གཉིས་མེད་རྟོག་མེད་དེ། །
དག་སོགས་གསུམ་ནི་ཉི་བཞིན་ནོ། །
Because of being inscrutable, because of being inexpressible,
And because of being the wisdom of the noble ones, it is inconceivable.
Because of being peaceful, it is free from the dual and without conceptions.
[In its] three [qualities] such as being pure, it is like the sun.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.120I.120Sanskritयद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं
वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत्
तद्वत् क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्ज्ञितं
तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः
yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ
vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet
tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjñitaṃ
tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.120I.120Chinese金像弊衣纏 墮在曠野路
有天眼者見 為淨示眾人
眾生如來藏 煩惱爛衣纏
在世間險道 而不自覺知
佛眼觀眾生 皆有如來藏
為說種種法 令彼得解脫
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.120I.120Tibetanཇི་ལྟར་རིན་ཆེན་རང་བཞིན་དེ་བཞིན་གཤེགས་སྐུ་དྲི་ངན་གོས་གཏུམས་པ། །
ལམ་གནས་ལྷ་ཡི་མིག་གིས་མཐོང་ནས་ཐར་ཕྱིར་མི་ལ་སྟོན་པ་ལྟར། །
དེ་བཞིན་ཉོན་མོངས་གོས་ཧྲུལ་གྱིས་གཏུམས་འཁོར་བའི་ལམ་ན་གནས་པའི་ཁམས། །
དུད་འགྲོ་ལ་ཡང་གཟིགས་ནས་ཐར་པར་བྱ་ཕྱིར་རྒྱལ་བ་ཆོས་སྟོན་ཏོ། །
Just as the form of the Tathāgata made of a precious substance, wrapped in a foul-smelling garment,
And left on the road would be seen by someone with the divine eye and shown to people in order to set it free,
So the basic element wrapped in the filthy garment of the afflictions and left on the road of saṃsāra
Is seen by the victor even in animals, upon which he teaches the dharma for the sake of liberating it.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.121I.121Tibetanཇི་ལྟར་མི་མོ་གཟུགས་ངན་མགོན་མེད་འགའ། །
མགོན་མེད་འདུག་གནས་སུ་ནི་འདུག་གྱུར་ལ། །
མངལ་གྱིས་རྒྱལ་པོའི་དཔལ་ནི་འཛིན་བྱེད་པས། །
རང་ལྟོ་ན་ཡོད་མི་བདག་མི་ཤེས་ལྟར། །
Suppose an ugly woman without a protector,
Dwelling in a shelter for those without protection
And bearing the glory of royalty as an embryo,
Were not to know about the king in her own womb.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.121I.121Sanskritनारी यथा काचिदनाथभूता
वसेदनाथावसथे विरूपा
गर्भेण राजश्रियमुद्वहन्ती
न सावबुध्येत नृपं स्वकुक्षौ
nārī yathā kācidanāthabhūtā
vasedanāthāvasathe virūpā
garbheṇa rājaśriyamudvahantī
na sāvabudhyeta nṛpaṃ svakukṣau
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.121I.121Chinese譬如孤獨女 住在貧窮舍
身懷轉輪王 而不自覺知
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.122I.122Sanskritअनाथशालेव भवोपपत्ति-
रन्तर्वतीस्त्रीवदशुद्धसत्त्वाः
तद्गर्भवत्तेष्वमलः स धातु-
र्भवन्ति यस्मिन्सति ते सनाथाः
anāthaśāleva bhavopapatti-
rantarvatīstrīvadaśuddhasattvāḥ
tadgarbhavatteṣvamalaḥ sa dhātu-
rbhavanti yasminsati te sanāthāḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.122I.122Tibetanསྲིད་པར་སྐྱེ་བ་མགོན་མེད་ཁྱིམ་བཞིན་ཏེ། །
མ་དག་སེམས་ཅན་མངལ་ལྡན་བུད་མེད་བཞིན། །
དེ་ལ་གང་ཞིག་ཡོད་པས་མགོན་བཅས་པ། །
དྲི་མེད་ཁམས་ནི་དེ་ཡི་མངལ་གནས་བཞིན། །
Being born in [saṃsāric] existence is like a place for those without protection,
Impure sentient beings resemble the pregnant woman,
The stainless basic element in them is similar to her embryo,
And due to its existence, these [beings] do have a protector.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.122I.122Chinese如彼貧窮舍 三有亦如是
懷胎女人者 喻不淨眾生
如彼藏中胎 眾生性亦爾
內有無垢性 名為不孤獨
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.123I.123Sanskritयद्वत् स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता
विन्देद्दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे
तद्वत् क्लेशवशादशान्तमनसो दुःखालयस्था जनाः
सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि
yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā
vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe
tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ
sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.123I.123Tibetanཇི་ལྟར་བུད་མེད་ལུས་ལ་དྲི་བཅས་གོས་གྱོན་མི་སྡུག་གཟུགས་ལྡན་པ། །
ས་བདག་མངལ་ན་གནས་ཀྱང་མགོན་མེད་ཁང་པར་སྡུག་བསྔལ་མཆོག་མྱོང་ལྟར། །
དེ་བཞིན་བདག་རང་ནང་གནས་མགོན་ཡོད་གྱུར་ཀྱང་མགོན་མེད་བློ་ལྡན་པ། །
འགྲོ་བ་ཉོན་མོངས་དབང་གིས་ཡིད་མ་ཞི་བས་སྡུག་བསྔལ་གཞི་ལ་གནས། །
Just as this woman whose body is covered with a dirty garment and who has an unsightly body
Would experience the greatest suffering in a shelter for those without protection despite this king’s residing in her womb,
So beings dwell in the abode of suffering due to their minds’ not being at peace through the power of the afflictions
And deem themselves to be without a protector despite the excellent protectors residing right within themselves.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.123I.123Chinese貧女垢衣纏 極醜陋受苦
處於孤獨舍 懷妊王重擔
如是諸煩惱 染污眾生性
受無量苦惱 無有歸依處
實有歸依處 而無歸依心
不覺自身中 有如來藏故
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.124I.124Chinese如人融真金 鑄在泥摸中
外有焦黑泥 內有真寶像
彼人量已冷 除去外泥障
開摸令顯現 取內真寶像
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.124I.124Sanskritहेम्नो यथान्तःक्वथितस्य पूर्णं
बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम्
अन्तर्विशुद्ध्यै कनकस्य तज्ज्ञः
संचोदयेदावरणं बहिर्धा
hemno yathāntaḥkvathitasya pūrṇaṃ
bimbaṃ bahirmṛnmayamekṣya śāntam
antarviśuddhyai kanakasya tajjñaḥ
saṃcodayedāvaraṇaṃ bahirdhā
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.124I.124Tibetanཇི་ལྟར་ནང་གི་གསེར་ཞུན་གཟུགས་རྒྱས་པ། །
ཞི་བ་ཕྱི་རོལ་ས་ཡི་རང་བཞིན་ཅན། །
མཐོང་ནས་དེ་ཤེས་པ་དག་ནང་གི་གསེར། །
སྦྱང་ཕྱིར་ཕྱི་རོལ་སྒྲིབ་པ་སེལ་བྱེད་ལྟར། །
Suppose an image filled with molten gold inside
But consisting of clay on the outside, after having settled,
Were seen by someone who knows about this [gold inside],
Who would then remove the outer covering to purify the inner gold.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.125I.125Chinese佛性常明淨 客垢所染污
諸佛善觀察 除障令顯現
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.125I.125Sanskritप्रभास्वरत्वं प्रकृतेर्मलाना-
मागन्तुकत्वं च सदावलोक्य
रत्नाकराभं जगदग्रबोधि-
र्विशोधयत्यावरणेभ्य एवम्
prabhāsvaratvaṃ prakṛtermalānā-
māgantukatvaṃ ca sadāvalokya
ratnākarābhaṃ jagadagrabodhi-
rviśodhayatyāvaraṇebhya evam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.125I.125Tibetanརང་བཞིན་འོད་གསལ་དྲི་མེད་རྣམས་ཀྱང་ནི། །
གློ་བུར་བར་ནི་རྣམ་པར་གཟིགས་གྱུར་ནས། །
རིན་ཆེན་འབྱུང་གནས་ལྟ་བུའི་འགྲོ་བ་རྣམས། །
སྒྲིབ་པ་དག་ལས་སྦྱོང་མཛད་བྱང་ཆུབ་མཆོག །
Similarly, always seeing the luminosity of [mind’s] nature
And that the stains are adventitious,
The one with the highest awakening purifies beings,
Who are like a jewel mine, from the obscurations.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.126I.126Sanskritयद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं
स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम्
तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्ववि-
द्धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम्
yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ
syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām
tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavi-
ddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.126I.126Chinese離垢明淨像 在於穢泥中
鑄師知無熱 然後去泥障
如來亦如是 見眾生佛性
儼然處煩惱 如像在摸中
能以巧方便 善用說法椎
打破煩惱摸 顯發如來藏
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.126I.126Tibetanཇི་ལྟར་དྲི་མེད་གསེར་འབར་ལས་བྱས་ས་ཡི་ནང་དུ་ཆུད་གྱུར་གཟུགས། །
ཞི་དེ་རང་བཞིན་མཁས་པས་རིག་ནས་ས་དག་སེལ་བར་བྱེད་པར་ལྟར། །
དེ་བཞིན་ཀུན་མཁྱེན་དག་པའི་གསེར་འདྲ་ཞི་བའི་ཡིད་ནི་མཁྱེན་གྱུར་ནས། །
ཆོས་འཆད་ཚུལ་གྱིས་བརྡེག་སྤྱད་སྒྲུབ་པས་སྒྲིབ་པ་དག་ནི་སེལ་བར་མཛད། །
Just as an image made of stainless shining gold enclosed in clay would settle
And a skillful jeweler, knowing about this [gold], would remove the clay,
So the omniscient one sees that the mind, which resembles pure gold, is settled
And removes its obscurations by way of the strokes that are the means of teaching the dharma.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.127I.127Tibetanཔདྨ་སྲོག་ཆགས་བུང་བ་དང་། །
སྦུན་པ་དང་ནི་མི་གཙང་ས། །
འབྲས་ཤུན་གོས་ཧྲུལ་བུད་མེད་ཀྱི། །
མངལ་དང་ས་ཡི་སྦུབས་ན་ཡང་། །
Like within a lotus, insects that are bees,
Husks, excrement, the earth,
The peel of a fruit, a filthy garment,
The womb of a woman, and a covering of clay,
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.127I.127Sanskritअम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ
फलत्वक्पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि
ambujabhramaraprāṇituṣoccārakṣitiṣvatha
phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.127I.127Chinese華蜂等諸喻 明眾生身中
無始世界來 有諸煩惱垢
佛蜜等諸喻 明眾生身中
無始來具足 自性無垢體
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.128I.128Sanskritबुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत्
रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत्
buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat
ratnavigrahavaccakravartivaddhemabimba vat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.128I.128Chinese華蜂等諸喻 明眾生身中
無始世界來 有諸煩惱垢
佛蜜等諸喻 明眾生身中
無始來具足 自性無垢體
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.128I.128Tibetanསངས་རྒྱས་སྦྲང་རྩི་སྙིང་པོ་བཞིན། །
གསེར་བཞིན་གཏེར་བཞིན་ལྗོན་པ་བཞིན། །
རིན་ཆེན་སྐུ་དང་འཁོར་ལོ་ཡིས། །
བསྒྱུར་བ་བཞིན་དང་གསེར་གཟུགས་བཞིན། །
Like a buddha, like honey, like a kernel,
Gold, a treasure, and a tree,
Like a precious statue, like a cakravartin,
And like a golden image,
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.129I.129Chinese華蜂等諸喻 明眾生身中
無始世界來 有諸煩惱垢
佛蜜等諸喻 明眾生身中
無始來具足 自性無垢體
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.129I.129Sanskritसत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु
चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम्
sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu
cittaprakṛtivaimalyamanādimadudāhṛtam