Semantic search

From Buddha-Nature
 VerseNumberVariationLanguageVariationOriginalVariationTrans
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.129I.129Tibetanསེམས་ཅན་ཁམས་ཀྱི་ཉོན་མོངས་སྦུབས། །
མ་འབྲེལ་ཐོག་མ་མེད་པ་ན། །
སེམས་ཀྱི་རང་བཞིན་དྲི་མེད་ནི། །
ཐོག་མ་མེད་པ་ཡིན་པར་བརྗོད། །
The beginningless stainlessness of the nature
Of the mind within the beginningless cocoons
Of the afflictions that are not connected to
The basic element of sentient beings is declared to be.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.13I.13Tibetanསེམས་དེ་རང་བཞིན་འོད་གསལ་བས་ན་ཉོན་མོངས་ངོ་བོ་མེད་གཟིགས་པས། །
གང་དག་འགྲོ་ཀུན་བདག་མེད་མཐའ་ཞི་ཡང་དག་རྟོགས་ནས་ཐམས་ཅད་ལ། །
རྫོགས་པའི་སངས་རྒྱས་རྗེས་ཞུགས་གཟིགས་པ་སྒྲིབ་པ་མེད་པའི་བློ་མངའ་བ། །
སེམས་ཅན་རྣམ་དག་མཐའ་ཡས་ཡུལ་ཅན་ཡེ་ཤེས་གཟིགས་མངའ་དེ་ལ་འདུད། །
They perfectly realize that the endpoint of the identitylessness of the entire world is peace
Because they see that, by virtue of the natural luminosity of the minds in this [world], the afflictions are without nature.
I pay homage to those who see that perfect buddhahood is all-pervading, whose intelligence is unobscured,
And whose wisdom vision has the purity and infinitude of beings as its objects.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.13I.13Sanskritये सम्यक् प्रतिविध्य सर्वजगतो नैरात्म्यकोटिं शिवां
तच्चित्तप्रकृतिप्रभास्वरतया क्लेशास्वभावेक्षणात्
सर्वत्रानुगतामनावृतधियः पश्यन्ति संबुद्धतां
तेभ्यः सत्त्वविशुद्ध्यनन्तविषयज्ञानेक्षणेभ्यो नमः
ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ
taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt
sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ
tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.13I.13Chinese正覺正知者 見一切眾生
清淨無有我 寂靜真實際
以能知於彼 自性清淨心
見煩惱無實 故離諸煩惱
無障淨智者 如實見眾生
自性清淨性 佛法僧境界
無閡淨智眼 見諸眾生性
遍無量境界 故我今敬禮
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.130I.130Chinese貪瞋癡相續 及結使熏集
見修道不淨 及淨地有垢
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.130I.130Tibetanཆགས་དང་སྡང་དང་རྨོངས་དང་དེའི། །
ཀུན་ལྡང་དྲག་དང་བག་ཆགས་དང་། །
མཐོང་སྒོམ་ལམ་སྤང་མ་དག་དང་། །
དག་པའི་ས་ལ་བརྟེན་པ་ཡི། །
Desire, hatred, ignorance,
Their intense outbursts, latent tendencies,
The stains pertaining to the paths of seeing and familiarization
As well as to the impure and the pure bhūmis
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.130I.130Sanskritरागद्विड् मोहतत्तीव्रपर्यवस्थान वासनाः
दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः
rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ
dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.131I.131Sanskritपद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः
अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः
padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ
aparyantopasaṃkleśakośakoṭyastu bhedataḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.131I.131Chinese萎華等諸喻 說九種相對
無邊煩惱纏 故說差別相
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.131I.131Tibetanདྲི་མ་རྣམ་དགུ་པདྨ་ཡི། །
སྦུབས་སོགས་དཔེ་ནི་རབ་བསྟན་ཏེ། །
ཉེ་བའི་ཉོན་མོངས་སྦུབས་ཀྱི་ནི། །
དབྱེ་བ་བྱེ་བ་མཐའ་ལས་འདས། །
Are elucidated by the nine examples
Of the sheath of a lotus and so on,
But the cocoons of the proximate afflictions
In all their variety are infinite millions.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.132I.132Sanskritनव रागादयः क्लेशाः संक्षेपेण यथाक्रमम्
नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः
nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam
navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.132I.132Tibetanཆགས་སོགས་དྲི་མ་དགུ་པོ་འདི། །
མདོར་བསྡུས་ནས་ནི་གོ་རིམས་བཞིན། །
པདྨའི་སྦུབས་ལ་སོགས་པ་ཡི། །
དཔེ་དགུ་དག་གིས་ཡང་དག་བསྟན། །
Nine afflictions such as desire,
In brief and in due order,
Are elucidated by the nine examples
Of the sheath of a lotus and so on.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.132I.132Chinese是名略說九 種煩惱次第萎華等九種譬喻我已廣說應 知
(This verse is not marked as such in the Chinese translation.)
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.133I.133Chinese愚癡及羅漢 諸學及大智
次第四種垢 及一二復二
如是次第說 四凡一聖人
二學二大智 名為不淨地
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.133I.133Sanskritबालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात्
मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता
bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt
malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.133I.133Tibetanདྲི་འདི་དག་གིས་བྱིས་རྣམས་དང་། །
དགྲ་བཅོམ་སློབ་པ་བློ་ལྡན་རྣམས། །
རིམ་བཞིན་བཞི་དང་གཅིག་དང་ནི། །
གཉིས་དང་གཉིས་ཀྱིས་མ་དག་ཉིད། །
The impurities of naive beings,
Arhats, learners, and the intelligent
Are [explained] in due order by these four,
One, two, and two stains, respectively.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.134I.134Chinese依佛神力故 有彼眾妙華
初榮時則愛 後萎變不愛
如華依榮悴 有愛有不愛
貪煩惱亦爾 初樂後不樂
依佛神力故 有彼眾妙華
初榮時則愛 後萎變不愛
如華依榮悴 有愛有不愛
貪煩惱亦爾 初樂後不樂
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.134I.134Tibetanཇི་ལྟར་པདྨ་འདམ་སྐྱེས་དེ། །
མདུན་དུ་གྱུར་ན་ཡིད་དགའ་དང་། །
ཕྱིས་ནས་དགའ་བ་མེད་འགྱུར་བ། །
འདོད་ཆགས་དགའ་བ་དེ་བཞིན་ནོ། །
Just as a lotus grown from mud
Is so beautiful at first
But is no longer attractive later,
So is the delight of desire.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.134I.134Sanskritतत्पद्मं मृदि संभूतं पुरा भूत्वा मनोरमम्
अरम्यमभवत् पश्चाद्यथा रागरतिस्तथा
tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam
aramyamabhavat paścādyathā rāgaratistathā
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.135I.135Sanskritभ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम्
दुःख जनयति द्वेषो जायमानस्तथा हृदि
bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam
duḥkha janayati dveṣo jāyamānastathā hṛdi
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.135I.135Tibetanཇི་ལྟར་སྲོག་ཆགས་སྦྲང་མ་ནི། །
ཤིན་ཏུ་འཁྲུགས་ཏེ་མདུང་བརྡེག་ལྟར། །
དེ་བཞིན་ཞེ་སྡང་སྐྱེ་བས་ན། །
སྙིང་ལ་སྡུག་བསྔལ་སྐྱེད་པར་བྱེད། །
Just as the insects that are bees
Sting sharply upon being agitated,
So the arising of our hatred
Produces suffering in our heart.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.135I.135Chinese群蜂為成蜜 瞋心嚙諸花
瞋恚心起時 生種種苦惱
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.136I.136Chinese稻等內堅實 外為皮糩覆
如是癡心纏 不見內堅實
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.136I.136Sanskritशाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः
मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम्
śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ
mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.136I.136Tibetanཇི་ལྟ་འབྲས་སོགས་སྙིང་པོ་ནི། །
ཕྱི་རོལ་སྦུན་པས་བསྒྲིབས་པ་ལྟར། །
དེ་བཞིན་སྙིང་པོའི་དོན་མཐོང་བ། །
མ་རིག་སྒོ་ངའི་སྦུབས་ཀྱིས་བསྒྲིབས། །
Just as the kernels of rice and so on
Are covered by outer husks,
So the seeing of the essential actuality
Is obscured by the eggshell of ignorance.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.137I.137Tibetanཇི་ལྟར་མི་གཙང་མི་མཐུན་པ། །
དེ་བཞིན་ཆགས་དང་བཅས་རྣམས་ཀྱི། །
འདོད་པ་བསྟེན་པའི་རྒྱུ་ཡིན་ཕྱིར། །
ཀུན་ནས་ལྡང་བ་མི་གཙང་འདྲ། །
Just as excrement is disagreeable,
So is desire to those free from desire.
Being the causes for indulging in desire,
The outbursts [of the afflictions] are like excrement.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.137I.137Chinese猶如臭穢糞 智觀貪亦爾
起欲心諸相 結使如穢糞
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.137I.137Sanskritप्रतिकूलं यथामेध्यमेवं कामा विरागिणाम्
कामसेवानिमित्तत्वात् पर्युत्थानान्यमेध्यवत्
pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām
kāmasevānimittatvāt paryutthānānyamedhyavat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.138I.138Tibetanཇི་ལྟར་ནོར་ནི་བསྒྲིབས་པས་ན། །
མི་ཤེས་གཏེར་མི་ཐོབ་པ་ལྟར། །
དེ་བཞིན་སྐྱེ་ལ་རང་བྱུང་ཉིད། །
མ་རིག་བག་ཆགས་ས་ཡིས་བསྒྲིབས། །
Just as people would not obtain a treasure
Hidden in the earth due to not knowing [about it],
So those obscured by the ground of the latent tendencies
Of ignorance [do not obtain] the self-arisen.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.138I.138Sanskritवसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम्
स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः
vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim
svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.138I.138Chinese譬如彼地中 種種珍寶藏
眾生無天眼 是故不能見
如是自在智 為無明地覆
眾生無智眼 是故不能見
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.139I.139Tibetanཇི་ལྟར་མྱུག་སོགས་རིམ་སྐྱེ་བས། །
ས་བོན་ཤུན་པ་གཅོད་པ་ལྟར། །
དེ་བཞིན་དེ་ཉིད་མཐོང་བ་ཡིས། །
མཐོང་སྤང་རྣམས་ནི་བཟློག་པར་འགྱུར། །
Just as the husks of a seed are split apart
By the gradual growth of the germ and so on,
So the factors to be relinquished through seeing
Are removed by seeing true reality.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.139I.139Chinese如子離皮糩 次第生芽等
見道斷煩惱 次第生諸地
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.139I.139Sanskritयथा बीजत्वगुच्छित्तिरङ्कुरादिक्रमोदयात्
तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात्
yathā bījatvagucchittiraṅkurādikramodayāt
tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.14I.14Tibetanཇི་ལྟ་ཇི་སྙེད་ནང་གི་ནི། །
ཡེ་ཤེས་གཟིགས་པ་དག་པའི་ཕྱིར། །
བློ་ལྡན་ཕྱིར་མི་ལྡོག་པའི་ཚོགས། །
བླ་མེད་ཡོན་ཏན་དང་ལྡན་ཉིད། །
By virtue of the purity of the inner
Wisdom vision of suchness and variety,
The assembly of the irreversible intelligent ones
Is [endowed] with unsurpassable qualities.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.14I.14Sanskritयथावद्यावदध्यात्मज्ञानदर्शनशुद्धितः
धीमतामविवर्त्यानामनुत्तरगुणैर्गणः
yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ
dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.14I.14Chinese如實知內身 以智見清淨
故名無上僧 諸佛如來說
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.140I.140Tibetanའཕགས་པའི་ལམ་དང་འབྲེལ་པ་ལས། །
འཇིག་ཚོགས་སྙིང་པོ་བཅོམ་རྣམས་ཀྱིས། །
བསྒོམ་ལམ་ཡེ་ཤེས་སྤང་བྱ་རྣམས། །
གོས་ཧྲུལ་དག་དང་མཚུངས་པར་བསྟན། །
The factors to be relinquished through the wisdom of familiarization,
Whose core—[views about] a real personality—has been relinquished
As a necessary consequence of the noble path [of seeing],
Are illustrated by a filthy garment.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.140I.140Sanskritहतसत्कायसाराणामार्यमार्गानुषङ्गतः
भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम्
hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ
bhāvanājñānaheyānāṃ pūtivastranidarśanam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.140I.140Chinese以害身見等 攝取妙聖道
修道斷煩惱 故說弊壞衣
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.141I.141Chinese七地中諸垢 猶如胎所纏
遠離胎藏智 無分別淳熟
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.141I.141Tibetanས་བདུན་ལ་བརྟེན་དྲི་མ་ནི། །
མངལ་སྦུབས་དྲི་མ་དག་དང་མཚུངས། །
མངལ་སྦུབས་བྲལ་འདྲ་མི་རྟོག་པའི། །
ཡེ་ཤེས་རྣམ་པར་སྨིན་པ་བཞིན། །
The stains pertaining to the seven bhūmis
Resemble the stains of the enclosure of a womb.
Similar to an embryo’s being delivered from its enclosure,
Nonconceptual wisdom possesses maturation.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.141I.141Sanskritगर्भकोशमलप्रख्याः सप्तभूमिगता मला
विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत्
garbhakośamalaprakhyāḥ saptabhūmigatā malā
vikośagarbhavajjñānamavikalpaṃ vipākavat
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.142I.142Chinese三地知諸垢 如泥模所泥
大智諸菩薩 金剛定智斷
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.142I.142Sanskritमृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः
वज्रोपमसमाधानज्ञानवध्या महात्मनाम्
mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ
vajropamasamādhānajñānavadhyā mahātmanām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.142I.142Tibetanས་གསུམ་རྗེས་འབྲེལ་དྲི་མ་རྣམས། །
ས་འདམ་གོས་བཞིན་ཤེས་བྱ་སྟེ། །
བདག་ཉིད་ཆེན་པོ་རྡོ་རྗེ་ལྟའི། །
ཏིང་ངེ་འཛིན་གྱིས་གཞོམ་བྱ་ཡིན། །
The stains associated with the three [pure] bhūmis
Should be known to be like a clay mold.
They are to be overcome by the wisdom
Of the vajra-like samādhi of great beings.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.143I.143Tibetanདེ་ལྟར་ཆགས་སོགས་དྲི་མ་དགུ། །
པདྨ་ལ་སོགས་དག་དང་མཚུངས། །
རང་བཞིན་གསུམ་གྱིས་བསྡུས་ཕྱིར་ཁམས། །
སངས་རྒྱས་སོགས་དང་ཆོས་མཚུངས་སོ། །
Thus, the nine stains such as desire
Resemble a lotus and so on.
Due to consisting of three natures,
The basic element is similar to a buddha and so on.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.143I.143Chinese萎華至泥模 如是九種喻
示貪瞋癡等 九種煩惱垢
垢中如來藏 佛等相對法
如是九種義 以三種體攝
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.143I.143Sanskritएवं पद्मादिभिस्तुल्या नव रागादयो मलाः
धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात्
evaṃ padmādibhistulyā nava rāgādayo malāḥ
dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.144I.144Tibetanའདི་ཡི་རང་བཞིན་ཆོས་སྐུ་དང་། །
དེ་བཞིན་ཉིད་དང་རིགས་ཀྱང་སྟེ། །
དེ་ནི་དཔེ་གསུམ་གཅིག་དང་ནི། །
ལྔ་རྣམས་ཀྱིས་ནི་ཤེས་པར་བྱ། །
Its nature is the dharmakāya,
Suchness, and also the disposition,
Which are to be understood through
Three illustrations, one, and five, respectively.