Semantic search

From Buddha-Nature
 VerseNumberVariationLanguageVariationOriginalVariationTrans
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.159I.159Chinese煩惱猶如雲 所作業如夢
如幻陰亦爾 煩惱業生故
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.16I.16Sanskritयावद्भाविकता ज्ञेयपर्यन्तगतया धिया
सर्वसत्त्वेषु सर्वज्ञधर्मतास्तित्वदर्शनात्
yāvadbhāvikatā jñeyaparyantagatayā dhiyā
sarvasattveṣu sarvajñadharmatāstitvadarśanāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.16I.16Tibetanཤེས་བྱ་མཐར་ཐུག་རྟོགས་པའི་བློས། །
ཐམས་ཅད་མཁྱེན་པའི་ཆོས་ཉིད་ནི། །
སེམས་ཅན་ཐམས་ཅད་ལ་ཡོད་པར། །
མཐོང་ཕྱིར་ཇི་སྙེད་ཡོད་པ་ཉིད། །
[The wisdom of] being variety is due to
The intelligence that encompasses the entire range of the knowable
Seeing the existence of the true nature
Of omniscience in all sentient beings.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.16I.16Chinese自性清淨心及煩惱所染應知又有二種修行謂如 實修行及遍修行難證知義如實修行者謂見眾生自性清淨佛性境界故偈言無障淨智者如實見眾生自性清淨性佛法身境界故遍修行者謂遍十地一切境界故見一切 眾生有一切智故
(This verse is not marked as such in the Chinese translation.)
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.160I.160Chinese先已如是說 此究竟論中
為離五種過 說有真如性
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.160I.160Sanskritपूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे
पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम्
pūrvamevaṃ vyavasthāpya tantre punarihottare
pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.160I.160Tibetanསྔར་ནི་དེ་ལྟར་རྣམ་བཞག་ནས། །
སླར་ཡང་བླ་མའི་རྒྱུད་འདིར་ནི། །
ཉེས་པ་ལྔ་དག་སྤང་བའི་ཕྱིར། །
ཁམས་ཡོད་ཉིད་ཅེས་བསྟན་པ་ཡིན། །
It was presented in this way before
But later in this ultimate continuum here
It is explained that the basic element exists
In order to relinquish the five flaws.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.161I.161Tibetanའདི་ལྟར་དེ་ནི་མ་ཐོས་པར། །
བདག་ལ་བརྙས་པའི་ཉེས་པ་ཡིས། །
སེམས་ནི་ཞུམ་པ་འགའ་ཞིག་ནས། །
བྱང་ཆུབ་སེམས་ནི་སྐྱེ་མི་འགྱུར། །
Thus, not having heard about this,
In some who are fainthearted,
Due to the flaw of self-contempt,
The mind-set for awakening does not arise.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.161I.161Sanskritतथा ह्यश्रवणादस्य बोधौ चित्तं न जायते
केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः
tathā hyaśravaṇādasya bodhau cittaṃ na jāyate
keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.161I.161Chinese以眾生不聞 不發菩提心
或有怯弱心 欺自身諸過
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.162I.162Chinese未發菩提心 生起欺慢意
見發菩提心 我勝彼菩薩
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.162I.162Tibetanགང་ལ་བྱང་ཆུབ་སེམས་སྐྱེས་པས། །
བདག་ནི་མཆོག་ཅེས་རློམ་པ་ན། །
བྱང་ཆུབ་སེམས་མ་སྐྱེས་པ་ལ། །
དམན་པའི་འདུ་ཤེས་རབ་ཏུ་འཇུག །
Even if [some] have given rise to bodhicitta,
They may become proud, [thinking,] "I am superior"
And entertain the notion of inferiority
About those in whom bodhicitta has not arisen.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.162I.162Sanskritबोधिचित्तोदयेऽप्यस्य श्रेयानस्मीति मन्यतः
बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते
bodhicittodaye'pyasya śreyānasmīti manyataḥ
bodhyanutpannacitteṣu hīnasaṃjñā pravartate
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.163I.163Chinese如是憍慢人 不起正智心
是故虛妄取 不知如實法
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.163I.163Tibetanདེ་ལྟར་སེམས་པ་དེ་ལ་ནི། །
ཡང་དག་ཤེས་པ་མི་སྐྱེ་བ། །
དེས་ན་ཡང་དག་མིན་འཛིན་ཅིང་། །
ཡང་དག་དོན་ནི་རིག་མི་འགྱུར། །
In those who think like that,
Perfect wisdom does not arise.
Therefore, they cling to what is unreal
And do not realize true reality.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.163I.163Sanskritतस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः
अभूतं परिगृह्णाति भूतमर्थं न विन्दते
tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ
abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.164I.164Sanskritअभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः
भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः
abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ
bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.164I.164Tibetanབཅོས་མ་གློ་བུར་བ་ཉིད་ཕྱིར། །
སེམས་ཅན་སྐྱོན་དེ་ཡང་དག་མིན། །
ཡང་དག་ཉེས་དེ་བདག་མེད་པ། །
ཡོན་ཏན་རང་བཞིན་དག་པ་ཡིན། །
The flaws of sentient beings are unreal
Because they are fabricated and adventitious.
What is real are the qualities, whose nature is pure
[Due to] the identitylessness of these flaws.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.164I.164Chinese妄取眾生過 不知客染心
實無彼諸過 自性淨功德
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.165I.165Sanskritगृह्णन् दोषानसद्भूतान् भूतानपवदनु गुणान्
मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम्
gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān
maitrīṃ na labhate dhīmān sattvātmasamadarśikām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.165I.165Chinese以取虛妄過 不知實功德
是故不得生 自他平等慈
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.165I.165Tibetanཡང་དག་མིན་པའི་ཉེས་འཛིན་ཅིང་། །
ཡང་དག་ཡོན་ཏན་སྐུར་འདེབས་པ། །
བློ་ལྡན་བདག་དང་སེམས་ཅན་ལ། །
མཚུངས་མཐོང་བྱམས་པ་ཐོབ་མི་འགྱུར། །
Those whose minds cling to unreal flaws
And deprecate the real qualities
Do not attain the love of seeing
Themselves and sentient beings as equal.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.166I.166Sanskritतच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम्
प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः
tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam
prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.166I.166
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.166I.166Tibetanའདི་ལྟར་དེ་ནི་ཐོས་པ་ལས། །
སྤྲོ་དང་སྟོན་པ་བཞིན་གུས་དང་། །
ཤེས་རབ་ཡེ་ཤེས་བྱམས་ཆེན་སྐྱེ། །
ཆོས་ལྔ་སྐྱེ་ཕྱིར་དེ་ལས་ནི། །
However, due to having heard this, there arise in them
Great ardor, respect [for all] as for the teacher,
Prajñā, wisdom, and great love.
Then, through the arising of these five qualities,
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.166I.166Chinese聞彼真如性 起大勇猛力
及恭敬世尊 智慧及大悲
生增長五法 不退轉平等
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.167I.167Chinese無一切諸過 唯有諸功德
取一切眾生 如我身無異
速疾得成就 無上佛菩提
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.167I.167Tibetanཁ་ན་མ་ཐོ་མེད་མཚུངས་ལྟ། །
སྐྱོན་མེད་ཡོན་ཏན་ལྡན་པ་དང་། །
བདག་དང་སེམས་ཅན་མཚུངས་བྱམས་ལས། །
སངས་རྒྱས་ཉིད་ནི་མྱུར་དུ་འཐོབ། །
They lack [self-]contempt, regard [all] as equal,
Are free from flaws, possess the qualities,
And cherish themselves and sentient beings equally,
Thus attaining buddhahood swiftly.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.167I.167Sanskritनिरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ
आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम्
niravajñaḥ samaprekṣī nirdoṣo guṇavānasau
ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.17I.17Sanskritइत्येवं योऽवबोधस्तत्प्रत्यात्मज्ञानदर्शनम्
तच्छुद्धिरमले धातावसङ्गाप्रतिघा ततः
ityevaṃ yo'vabodhastatpratyātmajñānadarśanam
tacchuddhiramale dhātāvasaṅgāpratighā tataḥ
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.17I.17Tibetanདེ་ལྟར་རྟོགས་པ་གང་ཡིན་དེ། །
སོ་སོ་རང་ཤེས་མཐོང་བ་ཉིད། །
དྲི་མེད་དབྱིངས་ལ་ཆགས་མེད་དང་། །
ཐོགས་མེད་ཕྱིར་དེ་དག་པ་ཡིན། །
Such a realization is the vision
Of one’s own personal wisdom.
It is pure in the stainless basic element
Because it lacks attachment and lacks obstruction.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.17I.17Chinese如是內身自覺知彼無漏法界無障無閡
(This verse is not marked as such in the Chinese translation.)
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.18I.18Tibetanཡེ་ཤེས་གཟིགས་པ་དག་པས་ན། །
སངས་རྒྱས་ཡེ་ཤེས་བླ་མེད་ཕྱིར། །
འཕགས་པ་ཕྱིར་མི་ལྡོག་པ་ནི། །
ལུས་ཅན་ཀུན་གྱི་སྐྱབས་ཡིན་ནོ། །
By virtue of this purity of the vision of wisdom,
The noble ones, who are irreversible
From unsurpassable buddha wisdom,
Are the refuge of all that lives.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.18I.18Sanskritज्ञानदर्शनशुद्ध्या बुद्धज्ञानादनुत्तरात्
अवैवर्त्याद्भवन्त्यार्याः शरणं सर्वदेहिनाम्
jñānadarśanaśuddhyā buddhajñānādanuttarāt
avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.18I.18Chinese如實知見道 見清淨佛智
故不退聖人 能作眾生依
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.19I.19Sanskritशास्तृशासनशिष्यार्थैरधिकृत्य त्रियानिकान्
कारत्रयाधिमुक्तांश्च प्रज्ञप्तं शरणत्रयम्
śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān
kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.19I.19Tibetanསྟོན་པ་བསྟན་པ་བསླབ་དོན་གྱིས། །
ཐེག་པ་གསུམ་དང་བྱེད་གསུམ་ལ། །
མོས་པ་རྣམས་ཀྱི་དབང་བྱས་ནས། །
སྐྱབས་གསུམ་རྣམ་པར་བཞག་པ་ཡིན། །
For the purpose of the teacher, the teaching, and the disciples,
The three refuges are taught
With regard to those in the three yānas
And those who have faith in the three activities.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.19I.19Chinese依能調所證 弟子為三乘
信三供養等 是故說三寶
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.2I.2Tibetanའདི་དག་རང་མཚན་ཉིད་ཀྱི་རྗེས་འབྲེལ་བ། །
གོ་རིམས་ཇི་བཞིན་གཟུངས་ཀྱི་རྒྱལ་པོའི་མདོར། །
གླེང་གཞི་ལས་ནི་གནས་གསུམ་རིག་བྱ་སྟེ། །
བཞི་ནི་བློ་ལྡན་རྒྱལ་ཆོས་དབྱེ་བ་ལས། །
In accordance with their specific characteristics
And in due order, the [first] three points of these [seven]
Should be understood from the introduction in the Dhāraṇirājasūtra
And the [latter] four from the distinction of the attributes of the intelligent and the victors.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.2I.2Sanskritस्वलक्षणेनानुगतानि चैषां
यथाक्रमं धारणिराजसूत्रे
निदानतस्त्रीणि पदानि विद्या-
च्चत्वारि धीमज्जिनधर्मभेदात्
svalakṣaṇenānugatāni caiṣāṃ
yathākramaṃ dhāraṇirājasūtre
nidānatastrīṇi padāni vidyā-
ccatvāri dhīmajjinadharmabhedāt
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.2I.2Chinese七種相次第總持自在王
菩薩修多羅序分有三句
餘殘四句者在菩薩如來
智慧差別分應當如是知
Of these [seven subjects],
Accompanied by their own characteristics,
One should know respectively the [first] three subjects
From the introductory chapter in the Dhāranirāja—sūtra
And the [latter] four from [the chapter on] the distinction
Between the qualities of the Bodhisattva
and those of the Buddha.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.20I.20Sanskritत्याज्यत्वान् मोषधर्मत्वादभावात् सभयत्वतः
धर्मो द्विधार्यसंघश्च नात्यन्तं शरणं परम्
tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ
dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.20I.20Chinese可捨及虛妄 無物及怖畏
二種法及僧 非究竟歸依
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.20I.20Tibetanསྤང་ཕྱིར་བསླུ་བའི་ཆོས་ཅན་ཕྱིར། །
མེད་ཕྱིར་འཇིགས་དང་བཅས་པའི་ཕྱིར། །
ཆོས་རྣམས་གཉིས་དང་འཕགས་པའི་ཚོགས། །
གཏན་གྱི་སྐྱབས་མཆོག་མ་ཡིན་ནོ། །
Because of being abandoned, because of having a deceptive nature,
Because of being nonexistent, and because of being fearful,
The twofold dharma and the noble saṃgha
Are not the ultimate supreme refuge.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.21I.21Sanskritजगच्छरणमेकत्र बुद्धत्वं पारमार्थिकम्
मुनेर्धर्मशरीरत्वात् तन्निष्ठत्वाद्गणस्य च
jagaccharaṇamekatra buddhatvaṃ pāramārthikam
munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.21I.21Tibetanདམ་པའི་དོན་དུ་འགྲོ་བ་ཡི། །
སྐྱབས་ནི་སངས་རྒྱས་ཉག་གཅིག་ཡིན། །
ཐུབ་པ་ཆོས་ཀྱི་སྐུ་ཅན་ཕྱིར། །
ཚོགས་ཀྱང་དེ་ཡི་མཐར་ཐུག་ཕྱིར། །
Ultimately, however, the single refuge
Of the world is buddhahood
Because the sage possesses the body of the dharma
And because it is the consummation of the assembly.
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.21I.21
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.21I.21Chinese眾生歸一處 佛法身彼岸
依佛身有法 依法究竟僧
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.22I.22Chinese真寶世希有 明淨及勢力
能莊嚴世間 最上不變等
Texts/Ratnagotravibhāga Mahāyānottaratantraśāstra/Root Verses/Verse I.22I.22Tibetanའབྱུང་བ་དཀོན་ཕྱིར་དྲི་མེད་ཕྱིར། །
མཐུ་ལྡན་ཕྱིར་དང་འཇིག་རྟེན་གྱི། །
རྒྱན་གྱུར་ཕྱིར་དང་མཆོག་ཉིད་ཕྱིར། །
འགྱུར་བ་མེད་ཕྱིར་དཀོན་མཆོག་ཉིད། །
They are jewels because their appearance is difficult to encounter,
Because they are stainless, because they possess power,
Because they are the ornaments of the world,
Because they are supreme, and because they are changeless.