Sanskrit Romanized

From Buddha-Nature
रत्नगोत्रविभाग महायानोत्तरतन्त्रशास्त्र
Ratnagotravibhāga Mahāyānottaratantraśāstra
ཐེག་པ་ཆེན་པོ་རྒྱུད་བླ་མའི་བསྟན་བཅོས།
theg pa chen po rgyud bla ma'i bstan bcos
究竟一乘寶性論
jiu jing yi cheng bao xing lun

{{#arraymap:Traité de la Continuité suprême du Grand Véhicule |; |@@@

|
@@@

| }}

The Treatise on the Ultimate Continuum of the Mahāyāna (84000)
D4024  ·  001 T1,611
SOURCE TEXT


Ratnagotravibhāgo Mahāyānottaratantraśāstram

prathamaḥ paricchedaḥ

oṃ namaḥ śrīvajrasattvāya/


buddhaśca dharmaśca gaṇaśca dhātu-

rbodhirguṇāḥ karma ca bauddhamantyam/

kṛtsnasya śāstrasya śarīrametat

samāsato vajrapadāni sapta//1//


vajropamasyādhigamārthasya padaṃ sthānamiti vajrapadam/ tatra śruticintāmayajñānaduṣprativedhādanabhilāpyasvabhāvaḥ pratyātmavedanīyo'rtho vajravadveditavyaḥ/ yānyakṣarāṇi tamarthamabhivadanti tatprāptyanukūlamārgābhidyotanatastāni tatpratiṣṭhābhūtatvāt padamityucyante/ iti duṣprativedhārthena pratiṣṭhārthena ca vajrapadatvamarthavyañjanayoranugantavyam/ tatra katamo'rthaḥ katamadvyañjanam/ artha ucyate saptaprakāro'dhigamārtho yaduta buddhārtho dharmārthaḥ saṃghārtho dhātvartho bodhyartho guṇārthaḥ karmārthaśca/ ayamucyate'rthaḥ/ yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate prakāśyata idamucyate vyañjanam/ sa caiṣa vajrapadanirdeśo vistareṇa yathāsūtramanugantavyaḥ/


anidarśano hyānanda tathāgataḥ/ sa na śakyaścakṣuṣā draṣṭum/ anabhilāpyo hyānanda dharmaḥ/ sa na śakyaḥ karṇena śrotum/ asaṃskṛto hyānanda saṃghaḥ/ sa na śakyaḥ kāyena vā cittena vā paryupā situm/ itīmāni trīṇi vajrapadāni dṛḍhādhyāśayaparivartānusāreṇānugantavyāni/


tathāgataviṣayo hi śāriputrāyamarthastathāgatagocaraḥ/ sarvaśrāvakapratyekabuddhairapi tāvacchāriputrāyamartho na śakyaḥ samyak svaprajñayā xxx draṣṭuṃ vā pratyavekṣituṃ vā/ prāgeva bālapṛthagjanairanyatra tathāgataśraddhāgamanataḥ/ śraddhāgamanīyo hi śāriputra paramārthaḥ/ paramārtha iti śāriputra sattvadhātoretadadhivacanam/ sattvadhāturiti śāriputra tathāgatagarbhasyaitadadhivacanam/ tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanam/ itīdaṃ caturthaṃ vajrapadamanūnatvāpūrṇatvanirdeśaparivartānusāreṇānugatavyam/


anuttarā samyaksaṃbodhiriti bhagavan nirvāṇadhātoretadadhivacanam/ nirvāṇadhāturiti bhagavan tathāgatadharmakāyasyaitadadhivacanam/ itīdaṃ pañcamaṃ vajrapadamāryaśrīmālāsūtrānusāreṇānugantavyam/


yo'yaṃ śāriputra tathāgatanirdiṣṭo dharmakāyaḥ so'yamavinirbhāgadharmā/ avinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyatikrāntaistathāgatadharmaiḥ/ itīdaṃ ṣaṣṭhaṃ vajrapadmanūnatvāpūrṇatvanirdeśānusāreṇānugantavyam/


na mañjuśrīstathāgataḥ kalpayati na vikalpayati/ athavāsyānābhogenākalpayato'vikalpayata iyamevaṃrūpā kriyā pravartate/ itīdaṃ saptamaṃ vajrapada tathāgataguṇajñānācintyaviṣayāvatāranirdeśānusāreṇānugantavyam/ itīmāni samāsataḥ sapta vajrapadāni sakalasyāsya śāstrasyoddeśamukhasaṃgrāhārthena śarīramiti veditavyam/


svalakṣaṇenānugatāni caiṣāṃ

yathākramaṃ dhāraṇirājasūtre/

nidānatastrīṇi padāni vidyā-

ccatvāri dhīmajjinadharmabhedāt//2//


eṣāṃ ca saptānāṃ vajrapadānāṃ svalakṣaṇanirdeśena yathākramamāryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni/ tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi/ tasmādyaduktam/


bhagavān sarvadharmasamatābhisaṃbuddhaḥ supravartitadharmacakro'nantaśiṣyagaṇasuvinīta iti/ ebhistribhirmūlapadairyathākramaṃ trayāṇāṃ ratnānāmanupūrvasamutpādasamudāgamavyavasthānaṃ veditavyam/ avaśiṣṭāni catvāri padāni triratnotpattyanurūpahetusamudāgamanirdeśo veditavyaḥ/ tatra yato'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati tasmāt sa bodhimaṇḍavaragataḥ sarvadharmasamatābhisaṃbuddha ityucyate/ yato navamyāṃ bodhisattvabhūmau vartamāno'nuttaradharmabhāṇakatvasaṃpannaḥ sarvasattvāśayasuvidhijña indriyaparamapāramitāprāptaḥ sarvasattvakleśavāsanānusaṃdhisamudghātanakuśalo bhavati tasmāt so'bhisaṃbuddhabodhiḥ supravartitadharmacakra ityucyate/ yato daśamyāṃ bhūmāvanuttaratathāgatadharmayauvarājyābhiṣekaprāptyanantaramanābhogabuddhakāryāpratipraśrabdho bhavati tasmāt sa supravartitadharmacakro'nantaśiṣyagaṇasuvinīta ityucyate/ tāṃ punaranantaśiṣyagaṇasuvinītatāṃ tadanantaramanena granthena darśayati/ mahatā bhikṣusaṃghena sārdha yāvadaprameyeṇa ca bodhisattvagaṇena sārdhamiti/ yathākramaṃ śrāvakabodhau buddhabodhau ca suvinītatvādevaṃguṇa samanvāgatairiti/


tataḥ śrāvakabodhisattvaguṇavarṇanirdeśānantaramacintyabuddhasamādhivṛṣabhitāṃ pratītya vipularatnavyūhamaṇḍalavyūha nirvṛttitathāgatapariṣatsamāvartanavividhadivyadravyapūjāvidhānastutimeghābhisaṃpravarṣaṇato buddharatnaguṇavibhāgavyavasthānaṃ veditavyam/ tadanantaramudāradharmāsanavyūhaprabhādharmaparyāyanāmaguṇaparikīrtanato dharmaratnaguṇavibhāgavyavasthānaṃ veditavyam/ tadanantaramanyonyaṃ bodhisattvasamādhigocaraviṣayaprabhāva saṃdarśanatadvicitraguṇavarṇanirdeśataḥ saṃgharatnaguṇavibhāgavyavasthānaṃ veditavyam/ tadanantaraṃ punarapi buddharaśmyabhiṣekairanuttaradharmarājajyeṣṭhaputraparamavaiśāradyapratibhānopakaraṇatāṃ pratītya tathāgatabhūtaguṇaparamārthastutinirdeśataśca mahāyānaparamadharmakathāvastūpanyasanataśca tatpratipatteḥ paramadharmaiśvaryaphalaprāptisaṃdarśanataśca yathāsaṃkhyameṣāmeva trayāṇāṃ ratnānāmanuttaraguṇavibhāgavyavasthānaṃ nidānaparivartāvasānagatameva draṣṭavyam/


tataḥ sūtranidānaparivartānantaraṃ buddhadhātuḥ ṣaṣṭyākāratadviśuddhiguṇaparikarmanirdeśena paridīpitaḥ/ viśodhye'rthe guṇavati tadviśuddhiparikarmayogāt/ imaṃ cārthavaśamupādāya daśasu bodhisattvabhūmiṣu punarjātarūpaparikarmaviśeṣodāharaṇamudāhṛtam/ asminneva ca sūtre tathāgatakarmanirdeśānantaramaviṃśuddhavaiḍūryamaṇidṛṣṭāntaḥ kṛtaḥ/


tadyathā kulaputra kuśalo maṇikāro maṇiśuddhisuvidhijñaḥ/ sa maṇigotrādaparyavadāpitāni maṇiratnāni gṛhītvā tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati/ na ca tāvanmātreṇa vīrya praśrambhayati/ tataḥ paścāt tīkṣṇenāmiṣarasenotkṣālya khaṇḍikāparyavadāpanena paryavadāpayati/ na ca tāvanmātreṇa vīrya praśrambhayati/ tataḥ sa paścānmahābhaiṣajyarasenotkṣālya sūkṣmavastraparyavadāpanena paryavadāpayati/ paryavadāpitaṃ cāpagatakācama bhijātavaiḍūryamityucyate/ evameva kulaputra tathāgato'pyapariśuddhaṃ sattvadhātuṃ viditvānityaduḥkhānātmāśubhodvegakathayā saṃsārābhiratān sattvānudvejayati/ ārye ca dharmavinaye'vatārayati/ na ca tāvanmātreṇa vīrya praśrambhayati/ tataḥ paścācchūnyānimittapraṇihitakathayā tathāgatanetrīmavabodhayati/ na ca tāvanmātreṇa tathāgato vīryaṃ praśrambhayati/ tataḥ paścādavivartyadharmacakrakathayā trimaṇḍalapariśuddhikathayā ca tathāgataviṣaye tān sattvānavatārayati nānāprakṛtihetukān/ avatīrṇāśca samānāstathāgatadharmatāmadhigamyānuttarā dakṣiṇīyā ityucyanta iti/


etadeva viśuddhagotraṃ tathāgatadhātumabhisaṃdhāyoktam/


yathā pattharacuṇṇamhi jātarūpaṃ na dissati/

parikammena tad diṭṭhaṃ evaṃ loke tathāgatā iti//


tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ/ tadyathā caturākāro bodhisattvālaṃkāraḥ/ aṣṭākāro bodhisattvāvabhāsaḥ/ ṣoḍaśākārī bodhisattvamahākaruṇā/ dvātriṃśadākāraṃ bodhisattvakarma/


tannirdeśānantaraṃ buddhabodhiḥ ṣoḍaśākāramahābodhikaruṇānirdeśena paridīpitā/ tannirdeśānantaraṃ buddhaguṇā daśabalacaturvaiśāradyaṣṭādaśāveṇikabuddhadharmanirdeśena paridīpitāḥ/ tannirdeśānantaraṃ buddhakarma dvātriṃśadākāra niruttaratathāgatakarmanirdeśena paridīpitam/ evamimāni sapta vajrapadāni svalakṣaṇanirdeśato vistareṇa yathāsūtramanugantavyāni/kaḥ punareṣāmanuśleṣaḥ/


buddhāddharmo dharmataścāryasaṃghaḥ

saṃghe garbho jñānadhātvāptiniṣṭhaḥ/

tajjñānāptiścāgrabodhirbalādyai-

rdhamairyuktā sarvasattvārthakṛdbhiḥ//3//


uktaḥ śāstrasaṃbandhaḥ/


idānīṃ ślokānāmartho vaktavyaḥ/ ye sattvāstathāgatena vinītāste tathāgataṃ śaraṇaṃ gacchanto dharmatāniṣyandābhiprasādena dharma ca saṃghaṃ ca śaraṇaṃ gacchanti/ atastatprathamato buddharatnamadhikṛtya ślokaḥ/


yo buddhatvamanādimadhyanidhanaṃ śāntaṃ vibuddhaḥ svayaṃ

buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam/

tasmai jñānakṛpāsivajravaradhṛgduḥkhaṅkuraikacchide

nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ//4//


anena kiṃ darśayati/


asaṃskṛtamanābhogamaparapratyayoditam/

buddhatvaṃ jñānakāruṇyaśaktyupetaṃ dvayārthavat//5//


anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ buddhatvamudbhāvitam/ aṣṭau guṇāḥ katame/ asaṃskṛtatvamanābhogatāparapratyayābhisaṃbodhirjñānaṃ karuṇā śaktiḥ svārthasaṃpat parārthasaṃpaditi/


anādimadhyanidhanaprakṛtatvādasaṃskṛtam/

śāntadharmaśarīratvādanābhogamiti smṛtam//6//


pratyātmamadhigamyatvādaparapratyayodayam/

jñānamevaṃ tridhā bodhāt karuṇā mārgadeśanāt//7//


śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt/

tribhirādyairguṇaiḥ svārthaḥ parārthaḥ paścimaistribhiḥ//8//


saṃskṛtaviparyayeṇāsaṃskṛtaṃ veditayvam/ tatra saṃskṛtamucyate yasyotpādo'pi prajñāyatesthitirapi bhaṅgo'pi prajñāyate/ tadabhāvādbuddhatvamanādimadhyanidhanamasaṃskṛtadharmakāya prabhāvitaṃ draṣṭavyam/ sarvaprapañcavikalpopaśāntatvādanābhogam/ svayaṃbhūjñānādhigamyatvādaparapratyayodayam/ udayo'trābhisaṃbodho'bhipretotpādaḥ/ ityasaṃskṛtādapravṛttilakṣaṇādapi tathāgatatvādanābhogataḥ sarvasaṃbuddhakṛtyamā saṃsārakoṭeranuparatamanupacchinnaṃ pravartate/


ityevamatyadbhutācintyaviṣayaṃ buddhatvamaśrutvā parataḥ svayamanācāryakeṇa svayaṃbhūjñānena nirabhilāpyasvabhāvatāmabhisaṃbudhya tadanubodhaṃ pratyabudhānāmapi jātyandhānāṃ pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇādanuttarajñānakaruṇānvitatvaṃ veditavyam/ mārgasyābhayatvaṃ lokottaratvāt/ lokottaratvamapunarāvṛttitaśca/ yathākramaṃ paraduḥkhakleśamūlasamudghātaṃ pratyanayoreva tathāgatajñānakaruṇayoḥ śaktirasivajradṛṣṭāntena paridīpitā/ tatra duḥkhamūlaṃ samāsato yā kacidbhaveṣu nāmarūpābhinirvṛttiḥ/ kleśamūlaṃ ya kācitsatkāyābhiniveśapūrvikā dṛṣṭirvicikitsā ca/ tatra nāmarūpasaṃgṛhītaṃ duḥkhamabhinirvṛttilakṣaṇatvādaṅkurasthānīyaṃ veditavyam/ tacchettṛtve tathāgatajñānakaruṇāyoḥ śaktirasidṛṣṭantenopamitā veditavyā/ dṛṣṭivicikitsāsamgṛhīto darśanamārgapraheyaḥ/ kleśo laukikajñānaduravagāho durbhedaṃtvādvanagahanopagūḍhaprākārasadṛśaḥ/ tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntenopamitā veditavyā/


ityete yathāddiṣṭāḥ ṣaṭ tathāgataguṇā vistaravibhāganirdeśato'nayaivānupūrvyā sarvabuddhaviṣayāvatārajñānālokālaṃkārasūtrānusāreṇānugantavyāḥ/ tatra yaduktamanutpādo'nirodha iti mañjuśrīstathāgato'rhan samyaksaṃbuddha eṣa ityanena tāvadasaṃskṛtalakṣaṇastathāgata iti paridīpitam/ yatpunaranantaraṃ vimalavaiḍūryapṛthivīśakrapratibimbodāharaṇamādiṃ kṛtvā yāvannavabhirudāharaṇairetamevānutpādānirodhatathāgatārthamadhikṛtyāha/ evameva mañjuśrīstathāgato'rhan samyaksaṃbuddho neñjate na viṭhapati na prapañcayati na kalpayati na vikalpayati/ akalpo'vikalpo'citto'manasikāraḥ śītibhūto'nutpādo'nirodho'dṛṣṭo'śruto'nāghrāto'nāsvādito'spṛṣṭo'nimitto'vijñaptiko'vijñapanīya ityevamādirupaśamaprabhedapradeśanirdeśaḥ/ anena svakriyāsu sarvaprapañcavikalpopaśāntatvādanābhogastathāgata iti paridīpitam/ tata ūrdhvamudāharaṇanirdeśādavaśiṣṭena granthena sarvadharmadharmatathatābhisaṃbodhamukheṣvaparapratyayābhisaṃbodhastathāgatasya paridīpitaḥ/ yatpunarante ṣoḍaśākārāṃ tathāgatabodhiṃ nirdiśyaivamāha/ tatra mañjuśrīstathāgatasyaivaṃrūpān sarvadharmānabhisaṃbudhya sattvānāṃ ca dharmadhātuṃ vyavalokyāśuddhamavimalaṃ sāṅganaṃ vikrīḍitā nāma sattveṣu mahākaruṇā pravartata iti/ anena tathāgatasyānuttarajñānakaruṇānvitatvamudbhāvitam/ tatraivaṃrūpān sarvadharmāniti yathāpūrva nirdiṣṭānabhāvasvabhāvāt/ abhisaṃbudhyeti yathābhūtamavikalpabuddhajñānena jñātvā/ sattvānāmiti niyatāniyatamithyāniyatarāśivyavaśitānām/ dharmadhātumiti svadharmatāprakṛtinirviśiṣṭattathāgatagarbham/ vyavalokyeti sarvākāramanāvaraṇena buddhacakṣuṣā dṛṣṭvā/ aśuddhaṃ kleśāvaraṇena bālapṛthagjanānām/ avimalaṃ jñeyāvaraṇena śrāvakapratyekabuddhānām/ sāṅganaṃ tadubhayānyatamaviśiṣṭatayā bodhisattvānām/ vikrīḍitā vividhā saṃpannavinayopāyamukheṣu supraviṣṭatvāt/ sattveṣu mahākaruṇā pravartata iti samatayā sarvasattvanimittamabhisaṃbuddhabodheḥ svadharmatādhigamasaṃprāpaṇāśayatvāt/ yadita ūrdhvamanuttarajñānakaruṇāpravṛtterasamadharmacakrapravartanābhinirhāraprayogāśraṃsanamiyamanayoḥ parārthakaraṇe śaktirveditavyā/ tatraiṣāmeva yathākramaṃ ṣaṇṇāṃ tathāgataguṇānāmādyaistribhirasaṃskṛtādibhiryogaḥ svārthasaṃpat/ tribhiravaśiṣṭairjñānādibhiḥ parārthasaṃpat/ api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasaṃpat paridīpitā/ karuṇāśaktibhyāmanuttaramahādharmacakrapravṛttisthānaguṇāt parārthasaṃpaditi/

ato buddharatnāddharmaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ/


yo nāsanna ca sanna cāpi sadasannānyaḥ sato nāsato

'sakyastarkayituṃ niruktyapagataḥ pratyātmavedyaḥ śivaḥ/

tasmai dharmadivākarāya vimalajñānāvabhāsatviṣe

sarvāramvaṇa rāgadoṣatimiravyāghātakartre namaḥ//9//


anena kiṃ darśitam/

acintyādvayaniṣkalpaśuddhivyaktivipakṣataḥ/

yo yena ca virāgo'sau dharmaḥ satyadvilakṣaṇaḥ//10//


anena samāsato'ṣṭābhirguṇaiḥ saṃgṛhītaṃ dharmaratnamudbhāvitam/ aṣṭau guṇāḥ katame/ acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratiparkṣatā virāgo virāgaheturiti/


nirodhamārgasatyābhyāṃ saṃgṛhītā virāgitā/

guṇaistribhistribhiścaite veditavye yathākramam//11//


eṣāmeva yathākramaṃ ṣaṇṇāṃ guṇānāṃ tribhirādyairacintyādvayanirvikalpatāguṇairnirodhasatyaparidīpanādvirāgasaṃgraho veditavyaḥ/ tribhiravaśiṣṭaiḥ śuddhyabhivyaktipratipakṣatāguṇairmārgasatyaparidīpanādvirāgahetusaṃgraha iti/ yaśca virāgo nirodhasatyaṃ yena ca virāgo mārgasatyena tadubhayamabhisamasya vyavadānasatya dvayalakṣaṇo virāgadharma iti paridīpitam/


atarkyatvādalāpyatvādāryajñānādacinyatā/

śivatvādadvayākalpau śuddhyādi trayanarkavat//12//


samāsato nirodhasatyasya tribhiḥ kāraṇairacintyatvaṃ veditavyam/ katamaistribhiḥ/ asatsatsadasannobhayaprakāraiścaturbhirapi tarkāgocaratvāt/ sarvarutaravitaghoṣavākpathaniruktisaṃketavyavahārābhilāpairanabhilāpyatvāt/ āryāṇāṃ ca pratyātmavedanīyatvāt/


tatra nirodhasatyasya kathamadvayatā nirvikalpatā ca veditavyā/ yathoktaṃ bhagavatā/ śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmā/ tatra dvayamucyate karma kleśāṃśca/ vikalpa ucyate karmakleśasamudayaheturayoniśomanasikāraḥ/ tatprakṛtinirodhaprativedhād dvayavikalpāsamudācārayogena yo duḥkhasyātyantamanutpāda idamucyate duḥkhanirodhasatyam/ na khalu kasyaciddharmasya vināśādduḥkhanirodhasatyaṃ paridīpitam/ yathoktam/ anutpādānirodhe mañjuśrīścittamanovijñānāni na pravartante/ yatra cittamanovijñānāni na pravartante tatra na kaścitparikalpo yena parikalpenāyoniśomanasikuryāt/ sa yoniśomanasikārapra yukto'vidyāṃ na samutvāpayati/ yaccāvidyāsamutthānaṃ tad dvādaśānāṃ bhavāṅgānāmasamutthānam/ sājātiriti vistaraḥ/ yathoktam/ na khalu bhagavan dharmavināśo duḥkhanirodhaḥ/ duḥkhanirodhanāmnā bhagavannanādikāliko'kṛto'jāto'nutpanno'kṣayaḥ kṣayāpagataḥ nityo dhruvaḥ śivaḥ śāśvataḥ prakṛtipariśuddhaḥ sarvakleśakośavinirmukto gaṅgāvālikāvyativṛttairavinirbhāgairacintyairbuddhadharmaiḥ samanvāgatastathāgatadharmakāyo deśitaḥ/ ayameva ca bhagavaṃstathāgatadharmakāyo'vinirmuktakleśakośastathāgatagarbhaḥ sūcyate/ iti sarvavistareṇa yathāsūtrameva duḥkhanirodhasatyavyavasthānamanugantavyam/


asya khalu duḥkhanirodhasaṃjñitasya tathāgatadharmakāyasya prāptiheturavikalpajñānadarśanabhāvanāmārgastrividhena sādharmyeṇa dinakarasadṛśaḥ veditavyaḥ/ maṇḍalaviśuddhisādharmyeṇa sarvopakleśamalavigatatvāt/ rūpābhidhyaktikaraṇasādharmyeṇa sarvākārajñeyāvabhāsakatvāt/ tamaḥpratipakṣasādharmyeṇa ca sarvākārasatyadarśanavibandhapratipakṣabhūtatvāt/


vibandha punarabhutavastunimittārambaṇamanasikārapūrvikā rāgadveṣamohotpattiranuśayaparyutthānayogāt/ anuśayato hi bālānāma bhūtamatatsvabhāvaṃ vastu śubhākāreṇa vā nimittaṃ bhavati rāgotpattitaḥ/ pratighākāreṇa vā dveṣotpattitaḥ/ avidyākāreṇa vā mohotpattitaḥ/ tacca rāgadveṣamohanimittamayathābhutamārambaṇaṃ kurvatāmayoniśomanasikāraścittaṃ paryādadāti/ teṣāmayoniśomanasikāraparyavasthitacetasāṃ rāgadveṣamohānāmanyatakleśasamudācāro bhavati/ te tatonidānaṃ kāyena vācā manasā rāgajamapi karmābhisaṃskurvanti/ dveṣajamapi mohajamapi karmābhisaṃskurvanti/ karmataśca punarjanmānubandha eva bhavati/ evameṣāṃ bālānāmanuśayavatāṃ/ nimittagrāhiṇāmārambaṇacaritānāmayoniśomanasikārasamudācārāt kleśasamudayaḥ/ kleśamudāyāt karmasamudayaḥ/ karmasamudayājjanmasamudayo bhavati/ sa punareṣa sarvākārakleśakarmajanmasaṃkleśo bālānāmekasya dhātoryathābhūtamajñānādadarśanācca pravartate/


sa ca tathā draṣṭavyo yathā parigaveṣayanna tasya kiṃcinnimittamārambaṇaṃ vā paśyati/ sa yadā na nimittaṃ nārambaṇaṃ vā paśyati tadā bhūtaṃ paśyati/ evamete dharmāstathāgatenābhisaṃbuddhāḥ samatayā samā iti/ ya evamasataśca nimittārambaṇasyādarśanāt sataśca yathābhūtasya paramārthasatyasya darśanāt tadubhayoranutkṣepāprakṣepasamatājñānena sarvadharmasamatābhisaṃbodhaḥ so'sya sarvākārasya tattvadarśanavibandhasya pratipakṣo veditavyo yasyodayāditarasyātyantamasaṃgatirasamavadhānaṃ pravartate/ sa khalveṣa dharmakāyaprāptiheturavikalpajñānadarśanabhāvanāmārgo vistareṇa yathāsūtraṃ prajñāpāramitānusāreṇānugantavyaḥ/


ato mahāyānadharmaratnādavaivartikabodhisattvagaṇaratnaprabhāvaneti tadanantaraṃ tadadhikṛtya ślokaḥ/


ye samyak pratividhya sarvajagato nairātmyakoṭiṃ śivāṃ

taccittaprakṛtiprabhāsvaratayā kleśāsvabhāvekṣaṇāt/

sarvatrānugatāmanāvṛtadhiyaḥ paśyanti saṃbuddhatāṃ

tebhyaḥ sattvaviśuddhyanantaviṣayajñānekṣaṇebhyo namaḥ//13//


anena kiṃ darśitam/

yathāvadyāvadadhyātmajñānadarśanaśuddhitaḥ/

dhīmatāmavivartyānāmanuttaraguṇairgaṇaḥ//14//


anena samāsato'vaivartikabodhisattvagaṇaratnasya dvābhyāmākārābhyāṃ yathāvadbhāvikatayā yāvadbhāvikatayā ca lokottarajñānadarśanaviśuddhito'nuttaraguṇānvitatvamudbhāvitam/


yathāvattajjagacchantadharmatāvagamāt sa ca/

prakṛteḥ pariśuddhatvāt kleśasyādikṣayekṣaṇāt//15//


tatra yathāvadbhāvikatā kṛtsnasya pudgaladharmākhyasya jagato yathāvannairātmyakoṭerava gamādveditavyā/ sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate/ prakṛtiprabhāsvaratādarśanācca cittasyādikṣayanirodhadarśanācca tadupakleśasya/ tatra yā cittasya prakṛtiprabhāsvaratā yaśca tadupakleśa ityetad dvayamanāsravai dhātau kuśalākuśalayościttayorekecaratvād dvitīyacittānabhisaṃdhānayogena paramaduṣprativedhyam/ ata āha/ kṣaṇikuṃ bhagavan kuśalaṃ cittam/ na kleśaiḥ saṃkliśyate/ kṣaṇikamakuśalaṃ cittam/ na saṃkliṣṭameva taccittaṃ kleśaiḥ/ na bhagavan kleśāstaccittaṃ spṛśanti/ kathamatra bhagavannasparśanadharmi cittaṃ tamaḥkliṣṭaṃ bhavati/ asti ca bhagavannupakleśaḥ/ astyupakliṣṭaṃ cittam/ atha ca punarbhagavan prakṛtipariśuddhasya cittasyopakleśārtho duṣprativedhyaḥ/ iti vistareṇa yathāvadbhāvikatāmārabhya duṣpratividhārthanirdeśo yathāsūtramanugantavyaḥ/


yāvadbhāvikatā jñeyaparyantagatayā dhiyā/

sarvasattveṣu sarvajñadharmatāstitvadarśanāt//16//


tatra yāvadbhāvikatā sarvajñeyavastuparyantagatayā lokottarayā prajñayā sarvasattveṣvantaśastiryagyonigateṣvapi tathāgatagarbhāstitvadarśanādveditavyā/ tacca darśanaṃ bodhisattvasya prathamāyāmeva bodhisattvabhūmāvutpadyate sarvatragāthane dharmadhātuprativedhāt/


ityevaṃ yo'vabodhastatpratyātmajñānadarśanam/

tacchuddhiramale dhātāvasaṅgāpratighā tataḥ//17//


ityevamanena prakāreṇa yathāvadbhāvikatayā ca yāvadbhāvikatayā ca yo lokottaramārgāvabodhastadāryāṇāṃ pratyātmamananyasādhāraṇaṃ lokottarajñānadarśanamabhipretam/ tacca samāsato dvābhyāṃ kāraṇābhyāmitaprādeśikajñānadarśanamupanidhāya suviśuddhirityucyate/ katamābhyāṃ dvābhyām/ asaṅgatvādapratihatatvācca/ tatra yathāvadbhāvikatayā sattvadhātuprakṛtiviśuddhaviṣayatvādasaṅgam yāvadbhāvikatayānantejñeyavastuviṣayatvādapratihatam/


jñānadarśanaśuddhyā buddhajñānādanuttarāt/

avaivartyādbhavantyāryāḥ śaraṇaṃ sarvadehinām//18//


itīyaṃ jñānadarśanaśuddhiravinivartanīyabhūmisamārūḍhānāṃ bodhisattvānāmanuttarāyāstathāgatajñānadarśanaviśuddherupaniṣadgatatvādanuttarā veditavyā tadanyebhyo vā dāna śīlādibhyo bodhisattvaguṇebhyo madyogādavinivartanīyā bodhisattvāḥ śaraṇa bhūtā bhavanti sarvasattvānāmiti/


śrāvakasaṃgharatnāgrahaṇaṃ bodhisattvagaṇaratnānantaraṃ tatpūjānarhatvāt/ na hi jātu paṇḍitā bodhisattvaśrāvakaguṇāntarajñā mahābodhivipulapuṇyajñānasaṃbhārāpūryamāṇajñānakaruṇāmaṇḍalamaprameyasattvadhātugaṇa-saṃtānāvabhāsapratyupasthitamanuttaratathāgatapūrṇacandra gamanānukūlamārgapratipannaṃ bodhisattvanavacandramutsṛjya prādeśikajñānaniṣṭhāgatamapi tārārūpavat svasaṃtānāvabhāsapratyupasthitaṃ śrāvakaṃ namasyanti/ parahitakriyāśayaviśuddheḥ saṃniśrayaguṇenaiva hi prathamacittotpādiko'pi bodhisattvo niranukrośamananyapoṣigaṇyamanāsravaśīlasaṃvaraviśuddhiniṣṭhāgatamāryaśrāvakamabhibhavati/ prāgeva tadanyairdaśavaśitādibhirbodhisattvaguṇaiḥ/ vakṣyati hi/


yaḥ śīlamātmārthakaraṃ vibharti

duḥśīlasattveṣu dayāviyukteḥ/

ātmaṃbhariḥ śīladhanapraśuddho

viśuddhaśīlaṃ na tamāhurāryam//


yaḥ śīlamādāya paropajīvyaṃ

karoti tejo'nilavāribhūvat/

kāruṇyamutpādya paraṃ pareṣu

sa śīlavāṃstatpratirūpako'nya iti//


tatra kenārthena kimadhikṛtya bhagavatā śaraṇatrayaṃ prajñaptam//


śāstṛśāsanaśiṣyārthairadhikṛtya triyānikān/

kāratrayādhimuktāṃśca prajñaptaṃ śaraṇatrayam//19//


buddhaḥ śaraṇamagryatvād dvipadānāmiti śāstṛguṇodbhāvanārthena buddhabhāvāyopagatān bodhisattvān pudgalān buddhe ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam/


dharmaḥ śaraṇamagryatvādvirāgāṇāmiti śāstṛḥ śāsana guṇodbhāvanārthena svayaṃ pratītya gambhīradharmānubodhāyopagatān pratyekabuddhayānikān pudgalān dharme ca paramakārakriyādhimuktānadhikṛtya deśitaṃ prajñaptam/


saṃghaḥ śaraṇamagryatvādgaṇānāmiti śāstuḥ śāsane supratipannaśiṣyaguṇodbhāvanārthena parataḥ śravaghoṣasyānugamāyopagatān śrāvakayānikān pudgalān saṃghe ca paramakārākriyādhimuktānadhikṛtya deśitaṃ prajñaptam/ ityanena samāsatastrividhenārthena ṣaṭ pudgalānadhikṛtya prabhedayo bhagavatā saṃvṛtipadasthānena sattvānāmanupūrvanayāvatārārthamimāni trīṇi śaraṇāni deśitāni prajñaptāni/


tyājyatvān moṣadharmatvādabhāvāt sabhayatvataḥ/

dharmo dvidhāryasaṃghaśca nātyantaṃ śaraṇaṃ param//20//


dvividho dharmaḥ/ deśanādharmo'dhigamadharmaśca/ tatra deśanādharmaḥ sūtrādideśanāyā nāmapadavyañjanakāyasaṃgṛhītaḥ/ sa ca mārgābhisamayaparyavasānatvāt kolopama ityuktaḥ/ adhigamadharmo hetuphalabhedena dvividhaḥ/ yaduta mārgasatyaṃ nirodhasatyaṃ ca/ yena yadadhigamyata iti kṛtvā/ tatra mārgaḥ saṃskṛtalakṣaṇaparyāpannaḥ/ yat saṃskṛtalakṣaṇaparyāpannaṃ tan mṛṣāmoṣadharmi/ yan mṛṣāmoṣadharmi tadasatyam/ yadasatyaṃ tadanityam/ yadanityaṃ tadśaraṇam/ yaśca tena mārgeṇa nirodho'dhigataḥ so'pi śrāvakanayena pradīpocchedavat kleśaduḥkhābhāvamātraprabhāvitaḥ/ na cābhāvaḥ śaraṇamaśaraṇaṃ vā bhavitumarhati/


saṃgha iti traiyānikasya gaṇasyaitadadhivacanam/ sa ca nityaṃ sabhayastathāgataśaraṇagato niḥsaraṇaparyeṣī śaikṣaḥ sakaraṇīyaḥ pratipannakaścānuttarāyāṃ samyaksaṃbodhāviti/ kathaṃ samayaḥ/ yasmādarhatāmapi kṣīṇapunarbhavānāmaprahīṇatvādvāsaṃnāyāḥ satatasamitaṃ sarvāsaṃskāreṣu tīvrā bhayasaṃjñā pratyupasthitā bhavati syādyathāpi nāmotkṣiptāsike vadhakapuruṣe tasmātte'pi nātyantasukhaniḥsaraṇamadhigatāḥ/ na hi śaraṇaṃ śaraṇaṃ paryeṣate/ yathaivā śaraṇāḥ sattvā yena tena bhayena bhītāstatastato niḥsaraṇaṃ paryeṣante tadvadarhatāmapyasti tadbhayaṃ yataste bhayādbhītāstathāgatameva śaraṇamupagacchanti/ yaścaivaṃ sabhayatvāccharaṇamupagacchatyavaśyaṃ bhayānniḥsaraṇaṃ sa paryeṣyate/ niḥsaraṇaparyeṣitvācca bhayanidānaprahāṇamadhikṛtya śaikṣo bhavati sakaraṇīyaḥ/ śaikṣatvāt pratipannako bhavatyabhayamāryabhasthānamanuprāptuṃ yadutānuttarāṃ samyaksaṃbodhim/ tasmātso'pi tadaṅgaśaraṇatvānnātyantaṃ śaraṇam/ evamime dve śaraṇe paryantakāle śaraṇe ityucyete/


jagaccharaṇamekatra buddhatvaṃ pāramārthikam/

munerdharmaśarīratvāt tanniṣṭhatvādgaṇasya ca//21//


anena tu pūrvoktena vidhinānutpādānirodhaprabhāvitasya munervyavadānasatyadvayavirāgadharmakāyatvād dharmakāyaviśuddhiniṣṭhādhigamaparyavasānatvācca traiyānikasya gaṇasya pāramārthikamevātrāṇe'śaraṇe loke'parāntakoṭisamamakṣayaśaraṇaṃ nityaśaraṇaṃ dhruvaśaraṇaṃ yaduta tathāgatā arhantaḥ samyaksaṃbuddhāḥ/ eva ca nityadhruvaśivaśāśvataikaśaraṇanirdeśo vistareṇāryaśrīmālāsūtrānusāreṇānugantavyaḥ/


ratnāni durlabhotpādāna nirmalatvāt prabhāvataḥ/

lokālaṃkārabhūtatvādagratvān nirvikārataḥ//22//


samāsataḥ ṣaḍvidhena ratnasādharmyeṇaitāni buddhadharmasaṃghākhyāni trīṇi ratnānyucyante/ yaduta durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivarteranavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt/ vaimalyasādharmyeṇa sarvācāramalavigatatvāt/ prabhāvasādharmyeṇa ṣaḍabhijñādyacintyaprabhāvaguṇayogāt/ lokālaṃkārasādharmyeṇa sarvajagadāśayaśobhānimittatvāt/ ratnaprativarṇikāgryasādharmyeṇa lokottaratvāt/ stutinindādyavikārasādharmyeṇāsaṃskṛtasvabhāvatvāditi/


ratnatrayanirdeśānantaraṃ yasmin satyeva laukikalokottaraviṃśuddhiyoniratnatrayamutpadyate tadadhikṛtya ślokaḥ/


samalā tathatātha nirmalā vimalāḥ buddhaguṇā jinakriyā/

viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ//23//


anena kiṃ paridīpitam/

gotraṃ ratnatrayasyāsya viṣayaḥ sarvadarśinām/

caturvidhaḥ sa cācintyaścaturbhiḥ kāraṇaiḥ kramāt//24//


tatra samalā tathatā yo dhāturavinirmuktakleśakośastathāgatagarbha ityucyate/ nirmalā tathatā sa eva buddhabhūmāvāśrayaparivṛttilakṣaṇo yastathāgatadharmakāye ityucyate/ vimalabuddhaguṇā ye tasminnevāśrayaparivṛttilakṣaṇe tathāgatadharmakāye lokottarā daśabalādayo buddhadharmāḥ/ jinakriyā teṣāmeva daśabalādīnāṃ buddhadharmāṇāṃ pratisvamanuttaraṃ karma yadaniṣṭhitamaviratamapratipraśrabdhaṃ bodhisattvavyākaraṇakathāṃ nopacchinatti/ tāni punarimāni catvāri sthānāni yathāsaṃkhyameva caturbhiḥ kāraṇairacintyatvāt sarvajñaviṣayā ityucyante/katamaiścaturbhiḥ/


śuddhyupakliṣṭatāyogāt niḥsaṃkleśaviśuddhitaḥ/

avinirbhāgadharmatvādanābhogāvikalpataḥ//25//


tatra samalā tathatā yugapadekakālaṃ viśuddhā ca saṃkliṣṭā cetyacintyametat sthānaṃ gambhīradharmanayādhimuktānāmapi pratyekabuddhānāmagocaraviṣatvāt/ yata āha/ dvāvimau devi dharmau duṣprativedhyau/ prakṛtipariśuddhicittaṃ duṣprativedhyam/ tasyaiva cittasyopakliṣṭatā duṣprativedhyā/ anayordevi dharmayoḥ śrotā tvaṃ vā bhaverathavā mahādharmasamanvāgatā bodhisattvāḥ/ śeṣāṇāṃ devi sarvaśrāvakapratyekabuddhānāṃ tathāgataśraddhāgamanīyā vevaito dharmāviti/


tatra nirmalā tathatā pūrvamalāsaṃkliṣṭā paścādviśuddhetyacintyametat sthānam/ yat āha/ prakṛtiprabhāsvaraṃ cittam/ tattathaiva jñānam/ tata ucyate/ ekakṣaṇalakṣaṇasamāyuktayā prajñayā samyaksaṃbodhirabhisaṃbuddheti/


tatra vimalā buddhaguṇāḥ paurvāparyeṇaikāntasaṃkliṣṭāyāmapi pṛthagjanabhūmāvavinirbhāgadharmatayā nirviśiṣṭā vidyanta ityacintyametat sthānam/ yat āha/


na sa kaścitsattvaḥ sattvanikāye saṃvidyate yatra tathāgatajñānaṃ na sakalamanupraviṣṭam/ api tu saṃjñāgrāhatastathāgatajñānaṃ na prajñāyate/ saṃjñāgrāhavigamāt punaḥ sarvajñajñānaṃ svayaṃbhūjñānamasaṅgataḥ prabhavati/ tadyathāpi nāma bho jinaputra trisāhasramahāsahasralokadhātupramāṇaṃ mahāpustaṃ bhavet/ tasmin khalu punarmahāpuste trisāhasramahāsāhasralokadhātuḥ sakalasamāpta ālikhito bhavet/ mahāpṛthivīpramāṇena mahāpṛthivī/ dvisāhasralokadhātupramāṇena dvisāhasralokadhātuḥ/ sāhasralokadhātupramāṇena sāhasralokadhātuḥ/ cāturdvīpikapramāṇena cāturdvīpikāḥ/ mahāsamudrapramāṇena mahāsamudrāḥ/ jambūdvīpapramāṇena jambūdvīpāḥ/ pūrvavidehadvīpapramāṇena pūrvavidehadvīpāḥ/ godāvarīdvīpapramāṇena godāvarīdvīpāḥ/ uttarakurudvīpapramāṇenottarakurudvīpāḥ/ sūmerupramāṇena sumarevaḥ/ bhūmyavacaradevavimānapramāṇena bhūmyavacaradevavimānāni/ kāmāvacaradevavimānapramāṇena kāmāvacaradevavimānāni/ rūpāvacaradevavimānapramāṇena rūpāvacaradevavimānāni/ tacca mahāpustaṃ trisāhasramahāsāhasralokadhātvāyāmavistarapramāṇaṃ bhavet/ tatkhālu punarmahāpustamekasmin paramāṇurajasi prakṣiptaṃ bhavet/ yathā caikaparamāṇurajasi tanmahāpustaṃ prakṣiptaṃ bhavet tathānyeṣu sarvaparamāṇurajaḥsu tatpramāṇānyeva mahāpustānyabhyantarapraviṣṭāni bhaveyuḥ/ atha kaścideva puruṣa utpadyate paṇḍito nipuṇo vyakto medhāvī tatropagamikayā mīmāṃsayā samanvāgataḥ divyaṃ cāsya cakṣuḥ samantapariśuddhaṃ prabhāsvaraṃ bhavet/ sa divyena cakṣuṣā vyavalokayati/ idaṃ mahāpustamevaṃbhūtamihaiva parītte paramāṇurajasyanitiṣṭhataṃ/ na kasyacidapi sattvasyopakāritbhūtaṃ bhavati/ tasyaivaṃ syāt/ yannvahaṃ mahāvīryabalasthāmnā etatparamāṇurajo bhittvā etanmahāpustaṃ sarvajagadupajīvyaṃ kuryām/ sa mahāvīryabalasthāma saṃjanayitvā sūkṣmeṇa vajreṇa tatparamāṇurajo bhittvā yathābhiprāyaṃ tanmahāpustaṃ sarvajagadupajīvyaṃ kuryāt/ yathā caikasmāt tathāśeṣebhyaḥ paramāṇubhyastathaiva kuryāt/ evameva bho jinaputra tathāgatajñānamapramāṇajñānaṃ sarvasattvopajīvyajñānaṃ sarvasattvacittasaṃtāneṣu sakalamanupraviṣṭam/ sarvāṇi ca tāni sattvacittasaṃtānānyapi tathāgatajñānapramāṇāni/ atha ca punaḥ saṃjñāgrāhavinivaddhā bālā na jānanti na prajānanti nānubhavanti na sākṣātkurvanti tathāgatajñānam/ tatastathāgato'saṅgeṇa tathāgatajñānena sarvadharmadhātusattvabhavanāni vyavalokyācāryasaṃjñī bhavati/ aho bata ime sattvā yathāvat tathāgatajñānaṃ na prajānanti/ tathāgatajñānānupraviṣṭāśca/ yannvahameṣā sattvānāmāryeṇa mārgopadeśena sarvasaṃjñākṛtabandhanāpanayanaṃ kuryā yathā svayamevāryamārgabalādhānena mahatīṃ saṃjñāgranthiṃ vinivartya tathāgatajñānaṃ pratyabhijānīran/ tathāgatasamatāṃ cānuprāpnuyaḥ/ te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti/ apanīteṣu ca sarvasaṃjñākṛtabandhaneṣu tat tathāgatajñānama pramāṇaṃ bhavati sarvajagadupajīvyamiti/


tatra jinakriyā yugapatsarvatra sarvakālamanābhogenāvikalpato yathāśayeṣu yathāvainayikeṣu sattveṣvakṣūṇamanuguṇaṃ pravartata ityacintyametat sthānam/ yata āha/ saṃkṣepamātrakeṇāvatāraṇārthaṃ sattvānāmapramāṇamapi tathāgatakarma pramāṇato nirdiṣṭam/ api tu kulaputra yattathāgatasya bhūtaṃ tathāgatakarma tadapramāṇamacintyamavijñeyaṃ sarvalokena/ anudāharaṇamakṣaraiḥ/ duḥsaṃpādaṃ parebhyaḥ/ adhiṣṭhitaṃ sarvabuddhakṣetreṣu/ samatānugataṃ sarvabuddhaiḥ/ samatikrāntaṃ sarvābhogakriyābhyaḥ/ nirvikalpamākāśasamatayā/ nirnītākāraṇaṃ dharmadhātukriyayā/ iti vistareṇa yāvadviśuddhavaiḍūryamaṇiduṣṭāntaṃ kṛtvā nirdiśati/ tadanena kulaputra paryāyeṇaivaṃ veditavyamacintyaṃ tathāgatakarma samatānugataṃ ca sarvato'navadyaṃ ca triratnavaṃśanupacchettṛ ca/ yatrācintye tathāgatakarmaṇi pratiṣṭhitastathāgata ākāśasvabhāvatāṃ ca kāyasya na vijahāti sarvabuddhakṣetreṣu ca darśanaṃ dadāti/ anabhilāpyadharmatāṃ ca vāco na vijahāti yathārutavijñaptyā ca sattvebhyo dharmaṃ deśayati/ sarvacittārambaṇavigataśca sarvasattvacittacaritāśayāṃśca prajānātiti/


bodhyaṃ bodhistadaṅgāni bodhaneti yathākramam/

heturekaṃ padaṃ trīṇi pratyayastadviśuddhaye//26//


eṣāṃ khalvapi caturṇāmarthapadānāṃ sarvajñeyasaṃgrahamupādāya prathamaṃ boddhavyapadaṃ draṣṭavyam/ tadanubodho bodhiriti dvitīyaṃ bodhipadam/ bodheraṅgabhūtā buddhaguṇā iti tritīyaṃ bodhyaṅgapadam/ bodhyaṅgaireva bodhanaṃ pareṣāmiti caturtha bodhanāpadam/ itīmāni catvāri padānyadhikṛtya hetupratyayabhāvena ratnatrayagotravyavasthānaṃ veditavyam/


tatraiṣāṃ caturṇāṃ padānāṃ prathamaṃ lokottaradharmavijatvāt pratyātmayoniśomanasikārasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattiheturanugantavyaḥ/ ityevamekaṃ padaṃ hetuḥ/ kathaṃ trīṇi pratyayaḥ/ tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya daśabalādibhirbuddhadharmerdvātriśadākāraṃ tathāgatakarma kurvan parato ghoṣasaṃniśrayeṇa tadviśuddhimupādāya triratnotpattipratyayo'nugantavyaḥ/ ityevaṃ trīṇi pratyayaḥ/ ataḥ parameṣāmeva caturṇā padānāmanupūrvamavaśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ/


tatra samalāṃ tathatāmadhikṛtya yaduktaṃ sarvasattvāstathāgatagarbhā iti tat kenārthena/


buddhajñānāntargamāt sattvarāśe-

stannairmalyasyādvayatvāt prakṛtyā/

bauddhe gotre tatphalasyopacārā-

duktāḥ sarve dehino buddhagarbhāḥ//27//


saṃbuddhakāyaspharaṇāt tathatāvyatibhedataḥ/

gotrataśca sadā sarve buddhagarbhāḥ śarīriṇaḥ//28//


samāsatastrividhenārthena sadā sarvasattvāstathāgatagarbhā ityuktaṃ bhagavatā/ yaduta sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena tathāgatatathatāvyatibhedārthena tathāgatagotrasaṃbhavārthena ca/ eṣāṃ punastrayāṇāmarthapadānāmutaratra tathāgatagarbhasūtrānusāreṇa nirdeśo bhaviṣyati/ pūrvataraṃ tu yenārthena sarvatrāviśeṣeṇa pravacane sarvākāraṃ tadarthasūcanaṃ bhavati tadapyādhikṛtya nirdekṣyāmi/uddānam/


svabhāvahetvo phalakarmayoga-

vṛttiṣvavasthāsvatha sarvagatve/

sadāvikāritvaguṇeṣvabhede

jñeyo'rthasaṃdhiḥ paramārthadhāto//29//


samāsato daśavidhamarthamabhisaṃdhāya paramatattvajñānāviṣayasya tathāgatadhātorvyavasthānamanugantavyam/ daśavidho'rthaḥ katamaḥ/ tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛtyartho'vasthāprabhedārthaḥ sarvatragārtho'vikārārtho'bhedārthaśca/tatra svabhāvarthaṃ hetvartha cārabhya ślokaḥ/


sadā prakṛtyasaṃkliṣṭaḥ śuddharatnāmvarāmbuvat/

dharmādhimuktyadhiprajñāsamādhikaruṇānvayaḥ//30//tatra pūrveṇaṃ ślokārthena kiṃ darśayati/


prabhāvānanyathābhāvasnigdhabhāvasvabhāvataḥ/

cintāmaṇinabhovāriguṇasādharmyameṣu hi//31//


ya ete trayo'tra pūrvamuddiṣṭā eṣu triṣu yathāsaṃkhyameva svalakṣaṇaṃ sāmānyalakṣaṇaṃ cārabhya tathāgatadhātościntāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam/ tatra tathāgatadharmakāye tāvaccintitārthasamuddhayādi prabhāvasvabhāvatāṃ svalakṣaṇamārabhya cintāmaṇiratnasādharmyaṃ veditavyam/ tathatāyāmananyathābhāvasvabhāvatāṃ svalakṣaṇamārabhyākāśasādharmyaṃ veditavyam/ tathāgatagotre sattvakaruṇāsnigdhasvabhāvatāṃ svalakṣaṇamārabhya vārisādharmya veditavyam/ sarveṣāṃ cātra sadātyantaprakṛtyanupakliṣṭatāṃ prakṛtipariśuddhiṃ sāmānyalakṣaṇāmārabhya tadeva cintāmaṇinabhovāriviśuddhiguṇasādharmyaṃ veditavyam/


tatra pareṇa ślokārdhena kiṃ darśitam/

caturdhāvaraṇaṃ dharmapratibho'pyātmadarśanam/

saṃsāraduḥkhabhīrūtvaṃ sattvārthaṃ nirapekṣatā//32//


icchantikānāṃ tīrthyānāṃ śrāvakāṇāṃ svayaṃbhuvām/

adhimuktyātayo dharmāścatvāraḥ śuddhihetavaḥ//33//


samāsata ime trividhāḥ sattvāḥ sattvarāśau saṃvidyante/ bhavābhilāṣiṇo vibhavābhilāṣiṇastadubhayānabhilāṣiṇaśca/ tatra bhavābhilāṣiṇo dvividhā veditavyāḥ/ mokṣamārgapratihatāśa aparinirvāṇagotrakāḥ sattvā ye saṃsāramevecchanti na nirvāṇaṃ tanniyatipatitāścehadhārmikā eva/ tadekatyā mahāyānadharmavidviṣo yānadhikṛtyataduktaṃ bhagavatā/ nāhaṃ teṣāṃ śāstā na te mama śrāvakāḥ / tānahaṃ śāriputra tamasastamo'ntaramandhakārān mahāndhakāragāminastamobhūyiṣṭhā iti vadāmi/


tatra vibhavābhilāṣiṇo dvividhāḥ/ anupāyapatitā upāyapatitāśca/ tatrānupāyapatitāḥ api trividhāḥ/ itobāhyā bahunānāprakārāścakaparibrājakanigranthiputraprabhṛtayo'nyatīrthyāḥ/ ihadhārmikāśca tatsabhāgacaritā eva śrāddhā api durgṛhītagrāhiṇaḥ/ te ca punaḥ katame/ yaduta pudgaladṛṣṭayaśca paramārthānadhimuktā yān prati bhagavatā śūnyatānadhimukto nirviśiṣṭo bhavati tīrthikairityuktam/ śūnyatādṛṣṭayaścābhimānikā yeṣāmiha tadvimokṣamukhe'pi śūnyatāyāṃ mādyamānānāṃ śūnyataiva dṛṣṭirbhavati yānadhikṛtyāha/ varaṃ khalu kāśyapa sumerumātrā pudgaladṛṣṭirna tvevābhimānikasya śūnyatādṛṣṭiriti/ tatropāyapatitā api dvividhāḥ/ śrāvakayānīyāśca samyaktvaniyāmamavakrāntāḥ pratyekabuddhayānīyāśca/


tadubhayānābhilāṣiṇaḥ punarmahāyānasaṃprasthitāḥ paramatīkṣṇendriyāḥ sattvā ye nāpi saṃsāramicchanti yathecchantikā nānupāyapatitāstīrthikādivan nāpyupāyapatitāḥ śrāvakapratyekabuddhavat/ api tu saṃsāranirvāṇasamatāpatti mārgapratipannāste bhavantyapratiṣṭhitanirvāṇāśayā nirupakliṣṭasaṃsāragataprayogā dṛḍhakaruṇādhyāśayapratiṣṭhitamūlapariśuddhā iti/


tatra ye sattvā bhavābhilāṣiṇa icchantikāstanniyatipatitā ihadhārmikā evocyante mithyātvaniyataḥ sattvarāśiriti/ ye vibhavābhilāṣiṇo'pyanupāyapatitā ucyante'niyataḥ sattvarāśiriti/ ye vibhavābhilāṣiṇa upāyapatitāstadubhayānabhilāṣiṇaśca samatāptimārgapratipannāsta ucyatte samyaktvaniyataḥ sattvarāśiriti/ tatra mahāyānasaṃprasthitān sattvānanāvaraṇagāminaḥ sthāpayitvā ya ito'nye sattvāstadyathā/ icchantikāstīrthyāḥ śrāvakāḥ pratyekabuddhāśca/ teṣāmimāni catvāryāvaraṇāni tathāgatadhātoranadhigamāyāsākṣātkriyāyaisaṃvartante/ katamāni ca catvāri/ tadyathā mahāyānadharmapratigha icchantikānāmāvaraṇa yasya pratipakṣo mahāyānadharmādhimuktibhāvanā bodhisattvānām/ dharmeṣvātmadarśanamanyatīrthānāmāvaraṇaṃ yasya pratipakṣaḥ prajñāpāramitābhāvanā bodhisattvānām/ saṃsāre duḥkhasaṃjñā duḥkhabhīrutva śrāvakayānikānāmavaraṇaṃ yasya pratipakṣo gaganagañjādisamādhibhāvanā bodhisattvānām/ sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇaṃ yasya pratipakṣo mahākaruṇābhāvanā bodhisattvānāmiti/


etaccaturvidhamāvaraṇameṣāṃ caturvidhānāṃ sattvānāṃ yasya pratipakṣānimāṃścaturo'dhimuktyādīn bhāvayitvā bodhisattvā niruttarārthadharmakāyaviśuddhiparamatāmadhigacchantyebhiśca viśuddhisamudāgamakāraṇaiścaturbhiranugatā dharmarājaputrā bhavanti tathāgatakule/kathamiti/


bījaṃ yeṣāmagrayānādhimukti-

rmātā prajñā buddhadharmaprasūtyai/

garbhasthānaṃ dhyānasaukhyaṃ kṛpoktā

dhātrī putrāste'nujātā munīnām//34//


tatra phalārtha karmārtha cārabhya ślokaḥ/

śubhātmasukhanityatvaguṇapāramitā phalam/

duḥkhanirvicchamaprāpticchandapranidhikarmakaḥ//35//


tatra pūrveṇa ślokārdhena kiṃ darśitam/

phalameṣāṃ samāsena dharmakāye viparyayāt/

caturvidhaviparyāsapratipakṣaprabhāvitam//36//


ya ete'dhimuktyādayaścatvāro dharmāstathāgatadhātorviśuddhihetava eṣāṃ yathāsaṃkhyameva samāsataścaturvidhaviparyāsaviparyayapratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā phalaṃ draṣṭavyam/ tatra yā rūpādike vastunyanitye nityamiti saṃjñā/ duḥkhe sukhamiti/ anātmanyātmeti/ aśubhe śubhamiti saṃjñā/ ayamucyate caturvidho viparyāsaḥ/ etadviparyayeṇa caturvidha evāviparyāso veditavyaḥ/ katamaścaturvidhaḥ/ yā tasminneva rūpādike vastunyanityasaṃjñā/ duḥkhasaṃjñā/ anātmasaṃjñā/ aśubhasaṃjñā/ ayamucyate caturvidhaviparyāsaviparyayaḥ/ sa khalveṣa nityādilakṣaṇaṃ tathāgatadharmakāyamadhikṛtyeha viparyāso'bhipreto yasya pratipakṣeṇa caturākārā tathāgatadharmakāyaguṇapāramitā vyavasthāpitā/ tadyathā nityapāramitā sukhapāramitātmapāramitā subhapāramiteti/ eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ/ viparyastā bhagavan sattvā upātteṣu pañcasūpādānaskandheṣu/ te bhavantyanitye nityasaṃjñinaḥ/ duḥkhe sukhasaṃjñinaḥ/ anātmanyātmasaṃjñinaḥ/ aśubhe subhasaṃjñinaḥ/ sarvaśrāvakapratyekabuddhā api bhagavan śūnyatājñānenādṛṣṭapūrve sarvajñajñānaviṣaye tathāgatadharmakāye viparyastāḥ/ ye bhagavan sattvāḥ syurbhagavataḥ putrā aurasā nityasaṃjñina ātmasaṃjñinaḥ sukhasaṃjñinaḥ śubhasaṃjñinaste bhagavan sattvāḥ syuraviparyastāḥ/ syuste bhagavan samyagdarśinaḥ/ tat kasmāddhetoḥ/ tathāgatadharmakāya eva bhagavan nityapāramitā sukhapāramitā ātmapāramitā śubhapāramitā/ ye bhagavan sattvāstathāgatadharmakāyamevaṃ paśyanti te samyak paśyanti/ ye samyaka paśyanti te bhagavataḥ putrā aurasā iti vistaraḥ/


āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitāyāṃ hetvānupūrvyā pratilomakramo veditavyaḥ/ tatra mahāyānadharmapratihatānāmicchantikānāmaśucisaṃsārābhirativiparyayeṇa bodhisattvānāṃ mahāyānadharmādhimuktibhāvanāyāḥ śubhapāramitādhigamaḥ phalaṃ draṣṭavyam/ pañcasūpādānaskandheṣvātmadarśināmanyatīrthyānāmasadātmagrahābhirativiparyayeṇa prajñāpāramitābhāvanāyāḥ paramātmapāramitādhigamaḥ phalaṃ draṣṭavyam/ sarve hyanyatīrthyā rūpādikamatatsvabhāvaṃ vastvātmetyupagatāḥ/ taccaiṣāṃ vastu yathāgrahamātmalakṣaṇena visaṃvāditvāt sarvakālamanātmā/ tathāgataḥ punaryathābhūtajñānena sarvadharmanairātmyaparapā ramabhiprāptaḥ/ taccāsya nairātmyamanātmalakṣaṇena yathādarśanamavisaṃvāditvāt sarvakālamātmābhipreto nairātmyaṃmevātmani kṛtvā/ yathoktaṃ sthito'sthānayogeneti/ saṃsāraduḥkhabhīrūṇāṃ śrāvakayānikānāṃ saṃsāraduḥkhopaśamamātrābhirativiparyayeṇa gaganagañjādisamādhibhavanāyāḥ sarvalaukikalokottarasukhapāramitādhigamaḥ phalaṃ draṣṭavyam/ sattvārthanirapekṣāṇāṃ pratyekabuddhayānīyānāyamasaṃsargavihārābhirativiṣaparyayeṇa mahākaruṇābhāvanāyāḥ satatasamitamā saṃsārāt sattvārthaphaligodhapariśuddhatvān nityapāramitādhigamaḥ phalaṃ draṣṭavyam/ ityetāsāṃ catasṛṇāmadhimuktiprajñāsamādhikaruṇābhāvanānāṃ yathāsaṃkhyameva caturākāraṃ tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām/ ābhiśca tathāgato dharmadhātuparama ākāśadhātuparyavasāno'parāntakoṭīniṣṭha ityucyate/ mahāyānaparamadharmādhimuktibhāvanāyā hi tathāgato'tyantaśubhadharmadhātuparamatādhigamāddharmadhātuparamaḥ saṃvṛttaḥ/ prajñāpāramitābhāvanayākāśopamasattvabhājanalokanairātmyaniṣṭhāgamanād gaganagañjādisamādhibhāvanayā ca sarvatra paramadharmeśvaryavibhutvasaṃdarśanādākāśadhātuparyavasānaḥ/ mahākaruṇābhāvanayā sarvasattveṣvaparyantakālakāruṇikatāmupādāyāparāntakoṭiniṣṭha iti/


āsāṃ punaścatasṛṇāṃ tathāgatadharmakāyaguṇapāramitānāmadhigamāyānāsravadhātusthitānāmapyarhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāmime catvāraḥ paripanthā bhavanti/ tadyathā pratyayalakṣaṇaṃ hetulakṣaṇaṃ saṃbhavalakṣaṇaṃ vibhavalakṣaṇamiti/ tatra pratyayalakṣaṇamavidyāvāsabhūmiravidyeva saṃskārāṇām/ hetulakṣaṇamavidyāvāsabhūmipratyayameva saṃskāravadanāsravaṃ karma/ saṃbhavalakṣaṇamavidyāvāsabhūmipratyayānāsravakarmahetukī ca trividhā manomayātmabhāvanirvṛttiścaturupādānapratyayā sāsravakarmahetukīva tribhavābhinirvṛttiḥ/ vibhavalakṣaṇaṃ trividhamanomayātmabhāvanirvṛttipratyayā jātipratyayamiva jarāmaraṇamacintyā pāriṇāmikī cyutiriti/


tatra sarvopakleśasaṃniśrayabhūtāyā avidyāvāsabhūmeraprahīṇātvādarhantaḥ pratyekabuddhā vaśitāprāptāśca bodhisattvāḥ sarvakleśamaladaurgandhyavāsanāpakarṣaparyantaśubhapāramitāṃ nādhigacchanti/ tāmeva cāvi dyāvāsabhūmiṃ pratītya sūkṣmanimittaprapañcasamudācārayogādatyantamanabhisaṃskāramātmapāramitāṃ nādhigacchanti/ tāṃ cāvidyāvāsabhūmimavidyāvāsabhūmipratyayaṃ ca sūkṣmanimittaprapañcasamudācārasamutthāpitamanāsravaṃ karma pratītya manomayaskandhasamudayāt tannirodhamatyantasukhapāramitāṃ nādhigacchanti/ yāvacca nirayaśeṣakleśakarmajanmasaṃkleśanirodhasamudbhūtaṃ tathāgatadhātuṃ na sākṣātkurvanti tāvadacintyapāriṇāmikyāścyu teravigamādatyantānanyathābhāvāṃ nityapāramitāṃ nādhigacchanti/ tatra kleśasaṃkleśavadavidyāvāsabhūmiḥ/ karmasaṃkleśavadanāsravakarmābhisaṃskāraḥ/ janmasaṃkleśavat trividhā manomayātmabhāvanirvṛttiracintyapāriṇāmikī ca cyutiriti/


eṣa ca grantho vistareṇa yathāsūtramanugantavyaḥ/ syādyathāpi nāma bhagavannupādānapratyayāḥ sāsravakarmahetukāstrayo bhavāḥ saṃbhavanti/ evameva bhagavannavidyāvāsabhūmipratyayā anāsravakarmahetukā arhatāṃ pratyekabuddhānāṃ vaśitāprāptānāṃ ca bodhisattvānāṃ manomayāstrayaḥ kāyāḥ saṃbhavanti/ āsu bhagavan tisṛṣu bhūmipveṣāṃ trayāṇāṃ manomayānāṃ kāyānāṃ saṃbhavāyānāsravasya ca karmaṇo'bhinirvṛttaye pratyayobhavatyavidyāvāsabhūmiriti vistaraḥ/ yata eteṣu triṣu manomayeṣvarhatpratyekabuddhabodhisattvakāyeṣu subhātmasukhanityatvaguṇapāramitā na saṃvidyante tasmāt tathāgatadharmakāya eva nityapāramitā sukhapāramitātmapāramitā śubhapāramitetyukatam/


sa hi prakṛtiśuddhatvādvāsanāpagamācchuciḥ

paramātmātmanairātmyaprapañcakṣayaśāntitaḥ//37//


sukho manomayaskandhataddhetuvinivṛttitaḥ/

nityaḥ saṃsāranirvāṇasamatāprativedhataḥ//38//


samasato dvābhyāṃ kāraṇābhyāṃ tathāgatadharmakāye śubhapāramitā veditavyā/ prakṛtipariśuddhyā sāmānyalakṣaṇena/ vaimalyapariśuddhyā viśeṣalakṣaṇena/ dvābhyāṃ kāraṇābhyāmātmapāramitā veditavyā/ tīrthikāntavivarjanatayā cātmaprapañcavigamācchrāvakāntavivarjanatayā ca nairātmyaprapañcavigamāt/ dvābhyāṃ kāraṇābhyāṃ sukhapāramitāṃ veditavyā/ sarvākāraduḥkhasamudayaprahāṇataśca vāsanānusaṃdhisamudghātāt sarvākāraduḥkhanirodhasākṣātkaraṇataśca manomayaskandhanirodhasākṣātkāraṇāt/ dvābhyāṃ kāraṇābhyāṃ nityapāramitā veditavyā/ anityasaṃsārānapakarṣaṇāta ścocchedāntā patanān nityanirvāṇasamāropaṇataśca śāśvatāntāpatanāt/ yathoktam/ anītyāḥ saṃskārā iti ced bhagavan paśyeta sāsya syāducchedadṛṣṭiḥ/ sāsya syānna samyagdṛṣṭiḥ/ nityaṃ nirvāṇamiti ced bhagavan paśyeta sāsya syācchāśvatadṛṣṭiḥ/ sāsya syānna samyagdṛṣṭiriti/


tadanena dharmadhātunayamukhena paramārthataḥ saṃsāra eva nirvāṇamityuktam/ ubhayathāvikalpanāpratiṣṭhitanirvāṇasākṣātkaraṇataḥ/ api khalu dvābhyāṃ kāraṇābhyāmaviśeṣeṇa sarvasattvānāmāsannadūrībhāvavigamādapratiṣṭhitapadaprāptimātraparidīpanā bhavati/ katamābhyāṃ dvābhyām/ iha bodhisattvo'viśeṣeṇa sarvasattvānāṃ nāsannībhavati prajñayāśeṣatṛṣṇānuśayaprahāṇāt/ na dūrībhavati mahākaruṇayā tadaparityāgāditi/ ayamupāyo'pratiṣṭhitasvabhāvāyāḥ samyaksaṃbodheranuprāptaye/ prajñayā hi bodhisattvo'śeṣatṛṣṇānuśayaprahāṇādātmahitāya nirvāṇagatādhyāśayaḥ saṃsāre na pratiṣṭhate'parinirvāṇagotravat/ mahākaruṇayā duḥkhitasattvāparityāgāt parihītāya saṃsāragataprayogo nirvāṇe na pratiṣṭhate śamaikayānagotravat/evamidaṃ dharmadvayamanuttarāyā bodhermūlaṃ pratiṣṭhānamiti/


chittvā snehaṃ prajñayātmanyaśeṣaṃ

sattvasnehān naiti śāntiṃ kṛpāvān/

niḥśrityaivaṃ dhīkṛpe bodhyupāyau

nopaityāryaḥ saṃvṛtiṃ nirvṛtiṃ vā//39//

tatra purvādhikṛtaṃ karmārthamārabhya pareṇa ślokārdhena kiṃ darśitam/

buddhadhātuḥ sacenna syānnirvidduḥkhe'pi no bhavet/

necchā na prārthanā nāpi prāṇidhirnivṛtau bhavet//40//


tathā coktam/ tathāgatagarbhaścedbhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇa icchā vā prārthanā vā praṇidhirveti/ tatra samāsato buddhadhātuviśuddhigotraṃ mithyātvaniyatānāmapi sattvānāṃ dvividhakāryapratyupasthāpanaṃ bhavati/ saṃsāre ca duḥkhadoṣadarśananiḥśrayeṇa nirvidamutpādayati/ nirvāṇe sukhanuśaṃsadarśananiḥśrayeṇa cchandaṃ janayati/ icchāṃ prārthanāṃ praṇidhimiti/ icchābhilaṣitārthaprāptāvasaṃkocaḥ/ prārthanābhilaṣitārthaprāptyupāyaparimārgaṇā/ praṇidhiryābhilaṣitārthe cetanā cittābhisaṃskāraḥ/


bhavanirvāṇatadduḥkhasukhadoṣaguṇekṣaṇam/

gotre sati bhavatyetadagotrāṇāṃ na vidyate//41//


yadapi tat saṃsāre ca duḥkhadoṣadarśanaṃ bhavati nirvāṇe ca sukhānuśaṃsadarśanametadapi śuklāṃśasya pudgalasya gotre sati bhavati nāhetukaṃ nāpratyayamiti/ yadi hi tadgotramantareṇa syādahetukamapratyayaṃ pāpasamucchedayogena tadicchāntikānāmapyaparinirvāṇagotrāṇāṃ syāt/ na ca bhavati tāvadyāvadāgantukamalaviśuddhigotraṃ trayāṇāmanyatamadharmādhimuktiṃ na sa mudānayati satpuruṣasaṃsargādicatuḥśuklasamavadhānayogena/


yatra hyāha/ tatra paścādantaśo mithyātvaniyatasaṃtānānāmapi sattvānāṃ kāyeṣu tathāgatasūryamaṇḍalaraśmayo nipatanti anāgatahetusaṃjananatayā saṃvardhayanti ca kuśalairdharmeriti/ yatpunaridamuktamicchantiko'tyantamaparinirvāṇadharmeti tan mahāyānadharmapratigha icchantikatve heturiti mahāyānadharmapratighanivartanārthamuktaṃ kālāntarābhiprāyeṇa/ na khalu kaścitprakṛtiviśuddhagotrasaṃbhavādatyantāviśuddhidharmā bhavitumarhasi/ yasmādaviśeṣeṇa punarbhagavatā sarvasattveṣu viśuddhibhavyatāṃ saṃdhāyoktam/


anādibhūto'pi hi cāvasānikaḥ

svabhāvaśuddho dhruvadharmasaṃhitaḥ/

anādikośairbahirvṛto na dṛśyate

suvarṇabimbaṃ paricchāditaṃ yathā//


tatra yogārthamārabhya ślokaḥ/

mahodadhirivāmeyaguṇaratnākṣayākaraḥ/

pradīpavadanirbhāgaguṇayuktasvabhāvataḥ//42//


tatra pūrveṇa ślokārthena ki darśitam/

dharmakāyajinajñānakaruṇādhātusaṃgrahāt/

pātraratnāmbubhiḥ sāmyamudherasya darśitam//43//


trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena mahāsamudrasādharmyeṇa tathāgatadhātorhetusamanvāgamamadhikṛtya yogārtho veditavyaḥ/ katamāni trīṇi sthānāni/ tadyathā dharmakāyaviśuddhihetuḥ/ buddhajñānasamudāgamahetuḥ/ tathāgatamahākaruṇāvṛttiheturiti/ tatra dharmakāyaviśuddhiheturmahāyānādhimuktibhāvanā draṣṭavyā/ buddhajñānasamudāgamahetuḥ prajñāsamādhimukhabhavanā/ tathāgatamahākaruṇāpravṛttiheturbodhisattvakaruṇābhāvaneti/ tatra mahāyānādhimuktibhāvanāyā bhājanasādharmyaṃ tasyāmaparimeyākṣayaprajñāsamādhiratnakaruṇāvārisamavasaraṇāt/ prajñāsamādhimukhabhāvanāyā ratnāsādharmyaṃ tasya nirvikalpatvādacintyaprabhāvaguṇayogācca/ bodhisattvakaruṇābhāvanāyā vārisādharmyaṃ tasyāḥ sarvajagati paramasnigdhabhāvaikarasalakṣaṇaprayogāditi/ eṣāṃ trayāṇāṃ dharmāṇāmanena trividhena hetunā tatsaṃbaddhaḥsamanvāgamo yoga ityucyate/


tatrāpareṇa ślokārdhena kiṃ darśayati/

abhijñājñānavaimalyatathatāvyatirekataḥ/

dīpālokoṣṇavarṇasya sādharmyaṃ vimalāśraye//44//


trayāṇāṃ sthānānāṃ yathāsaṃkhyameva trividhena dīpasādharmyeṇa tathāgatadhātoḥ phalasamanvāgamamadhikṛtya yogārtho veditavyaḥ/ katamani trīṇi sthānāni/ tadyathā/ abhijñā āsravakṣayajñānamāsravakṣayaśceti/ tatra pañcānāmabhijñānāṃ jvālāsādharmyaṃ tāsāmarthānubhavajñānavipakṣāndhakāravidhamanapratyupasthānalakṣaṇatvāt/ āsravakṣayajñānasyoṣṇasādharmya tasya niravaśeṣakarmakleśendhanadahanapratyupasthānalakṣaṇatvāt/ āśrayaparivṛtterāsravakṣayasya varṇasādharmya tasyātyantavimalaviśuddhaprabhāsvaralakṣaṇatvāt/ tatra vimalaḥ kleśāvaraṇaprahāṇāt/ viśuddho jñeyāvaraṇaprahāṇāt/ prabhāsvarastadubhayāgantukatāprakṛtitaḥ/ ityeṣāṃ samāsataḥ saptānāmabhijñājñānaprahāṇasaṃgṛhītānāmaśaikṣasāntānikānāṃ dharmāṇāmanāsravadhātāvanyonyamavinirbhagatvamapṛthagbhāvo dharmadhātusamanvāgamo yoga ityucyate/ eṣa ca yogārthamārabhya pradīpadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ/ tadyathā śāriputra pradīpaḥ/ avinirbhagadharmā/ avinirmuktaguṇaḥ/ yaduta ālokoṣṇavarṇatābhiḥ/ maṇirvālokavarṇasaṃsthānaiḥ/ evameva śāriputra tathagatanirdiṣṭo dharmakāyo'vinirbhāgadharmāvinirmuktajñānaguṇo yaduta gaṅgānadīvālikāvyativṛttaistathāgatadharmairiti/


tatra vṛttyarthamārabhya ślokaḥ/

pṛthagjanāryasaṃbuddhatathatāvyatirekataḥ/

sattveṣu jigarbho'yaṃ deśitastattvadarśibhiḥ//45//


anena kiṃ darśitam/

pṛthagjanā viparyastā dṛṣṭasatyā viparyayāt/

yathāvadaviparyastā niṣprapañcāstathāgatāḥ//46//


yadidaṃ tathāgatadhātoḥ sarvadharmatathatāviśuddhisāmānyalakṣaṇamupadiṣṭaṃ prajñāpāramitādiṣu nirvikalpajñānamukhāvavādamārabhya bodhisattvānāmasmin samāsatastrayāṇāṃ pudgalānāṃ pṛthagjanasyātattvadarśina āryasya tattvadarśino viśuddhiniṣṭhāgatasya tathāgatasya tridhā bhinnā pravṛttirveditavyā/ yaduta viparyastāviparyastā samyagaviparyastā niṣprapañcā ca yathākramam/ tatra viparyastā saṃjñācittadṛṣṭiviparyāsād vālānām/ aviparyastā viparyayeṇa tatprahāṇādāryāṇām/ samyagaviparyastā niṣprapañcā ca savāsanakleśajñeyāvaraṇasamudghātāt samyaksambuddhānām/


ataḥ parametameva vṛttyarthamārabhya tadanye catvāro'rthāḥ prabhedanirdeśādeva veditavyāḥ/tatraiṣāṃ trayāṇāṃ pudgalānāmavasthāprabhedārthamārabhya ślokaḥ/


aśuddho'śuddhaśuddho'tha suviśuddho yathākramam/

sattvadhāturiti prokto bodhisattvastathāgataḥ//47//


anena kiṃ darśitam/

svabhāvādibhirityebhiḥ ṣaḍbhirartheḥ samāsataḥ/

dhātustisṛṣvavasthāsu vidito nāmabhistribhiḥ//48//


iti ye kecidanāsravadhātunirdeśā nānādharmaparyāyamukheṣu bhagavatā vistareṇa nirdiṣṭāḥ sarveta ebhireva samāsataḥ ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthaḥ saṃgṛhītāstisṛṣvavasthāsu yathākramaṃ trināmanirdeśato nirdiṣṭā veditavyāḥ/ yadutāśuddhāvasthāyāṃ sattvadhāturiti/ aśuddhaśuddhāvasthāyāṃ bodhisattva iti/ suviśuddhāvasthāyāṃ tathāgata iti/ yathoktaṃ bhagavatā/ ayameva śāriputra dharmakāyo'paryantakleśakośakoṭigūḍhaḥ/ saṃsārastrotasā uhmamāno'navarāgrasaṃsāragaticyutyupapattiṣu saṃcaran sattvadhāturityucyate/ sa eva śāriputra dharmakāyaḥ saṃsārastrotoduḥkhanirviṣṇo viraktaḥ sarvakāmaviṣayebhyo daśapāramitāntargataiścaturaśītyā dharmaskandhasahasrairbodhāya caryā caran bodhisattva ityucyate/ sa eva punaḥ śāriputra dharmakāyaḥ sarvakleśakośaparimuktaḥ sarvaduḥkhatikrāntaḥ sarvopakleśamalāpagataḥ śuddho viśuddhaḥ paramapariśuddhadharmatāyāṃ sthitaḥ sarvasattvālokanīyāṃ bhūmimārūḍhaḥ sarvasyāṃ jñeyabhūmāvadvitīyaṃ pauruṣaṃ sthāma prāpto'nāvaraṇadharmāpratihatasarvadharmaiśvaryabalatāmadhigatastathāgato'rhan samyaksaṃbuddha ityucyate/


tāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragārthamārabhya ślokaḥ/


sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ/

cittaprakṛtivaimalyadhātuḥ sarvatragastathā//49//


anena kiṃ darśitam/

taddoṣaguṇaniṣṭhāsu vyāpi sāmānyalakṣaṇam/

hīnamadhyaviśiṣṭeṣu vyoma rūpagateṣviva//50//


yāsau pṛthagjanāryasaṃbuddhānāmavikalpacittaprakṛtiḥ sā tisṛṣvavasthāsu yathākramaṃ doṣeṣvapi guṇeṣvapi guṇaviśuddhiniṣṭhāyāmapi sāmānyalakṣaṇatvādākāśamiva mṛdrajatasuvarṇabhājaneṣvanugatānupraviṣṭā samā nirviśiṣṭā prāptā sarvakālam/ ata evāvasthānirdeśānantaramāha/ tasmācchāriputra nānyaḥ sattvadhāturnānyo dharmakāyaḥ/ sattvadhātureva dharmakāyaḥ/ dharmakāya eva sattvadhātuḥ/ advayametadarthena/ vyañjanamātrabheda iti


etāsteva tisṛṣvavasthāsu tathāgatadhātoḥ sarvatragasyāpi tatsaṃkleśavyavadānābhyāmavikārārthamārabhya caturdaśa ślokāḥ/ ayaṃ ca teṣāṃ piṇḍārtho veditavyaḥ/


doṣāgantukatāyogād guṇaprakṛtiyogataḥ/

yathā pūrvaṃ tathā paścādavikāritvadharmatā//51//


dvādaśabhirekena ca ślokena yathākramamaśuddhāvasthāyāmaśuddhaśuddhāvasthāyāṃ ca kleśopakleśadoṣayorāgantukayogāṃccaturdaśamena ślokena suviśuddhāvasthāyāṃ gaṅgānadīvālukāvyativṛttairavinirbhāgairamuktaśiracintyairbuddhaguṇaiḥ prakṛtiyogādākāśadhātoriva paurvāparyeṇa tathāgatadhātoratyantāvikāradharmatā paridīpitā/tatrāśuddhāvasthāyāmavikārārthamārabhya katame dvādaśa ślokāḥ


yathā-sarvagataṃ saukṣmyādākāśaṃ nopalipyate/

sarvatrāvasthitaḥ sattve tathāyaṃ nopalipyate//52//


yathā sarvatra lokānāmākāśa ubayavyayaḥ/

tathaivāsaṃskṛte dhātāvindriyāṇāṃ vyayodayaḥ//53//


yathā nāgnibhirākāśaṃ dagdhapūrvaṃ kadācana/

tathā na pradahatyenaṃ mṛtyuvyādhijarāgnayaḥ//54//


pṛthivyambau jalaṃ vāyau vāyurvyomni pratiṣṭhitaḥ/

apratiṣṭhitamākāśaṃ vāyvambukṣitidhātuṣu//55//


skandhadhātvindriyaṃ tadvatkarmakleśapratiṣṭhitam/

karmakleśāḥ sadāyonimanaskārapratiṣṭhitāḥ//56//


ayoniśomanaskāraścittaśuddhipratiṣṭhitaḥ/

sarvadharmeṣu cittasya prakṛtistvapratiṣṭhitā//57//


pṛthivīdhātuvajjñeyāḥ skandhāyatanadhātavaḥ/

abdhātusadṛśā jñeyāḥ karmakleśāḥ śarīriṇām//58//


ayoniśomanaskāro vijñeyo vāyudhātuvat/

tadamūlāpratiṣṭhānā prakṛtirvyomadhātuvat//59//


cittaprakṛtimālīnāyoniśo manasaḥ kṛtiḥ/

ayoniśomanaskāraprabhave kleśakarmaṇī//60//


karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ/

utpadyante nirudhyante tatsaṃvartavivartavat//61//


na hetuḥ pratyayo nāpi na sāmagrī na codayaḥ/

na vyayo na sthitiścittaprakṛtervyomadhātuvat//62//


cittasya yāsau prakṛtiḥ prabhāsvarā

na jātu sā dyauriva yāti vikriyām/

āgantukai rāgamalādibhistvasā-

vupaiti saṃkleśamabhūtakalpajaiḥ//63//


kathamanenākāśadṛṣṭāntena tathāgatadhātoraśuddhāvasthāyāmavikāradharmatā paridīpitā/ taducyate/


nābhinirvartayatyenaṃ karmakleśāmbusaṃcayaḥ

na nirdahatyudīrṇo'pi mṛtyuvyādhijarānalaḥ//64//


yadvadayoniśomanaskāravātamaṇḍalasaṃbhūta karmakleśodakarāśiṃ pratītya skandhadhātvāyatanalokanirvṛttyā cittaprakṛtivyomadhātorvivarto na bhavati/ tadvadayoniśomanaskārakarmakleśavāyvapskandhapratiṣṭhitasya skandhadhātvāyatanalokasyāstaṃgamāya mṛtyuvyādhijarāgniskandhasamudayādapi tadasaṃvarto veditavyaḥ/ ityevamaśuddhāvasthāyāṃ bhājanalokavadaśeṣakleśakarmajanmasaṃkleśasamudayāstagamaṃ'pyākāśavadasaṃskṛtasya tathāgatadhātoranutpādānirodhādatyantamavikāradharmatā paridīpitā/ eṣa ca prakṛtiviśuddhimukhaṃ dharmālokamukhamārabhyākāśadṛṣṭānto vistareṇa yathāsūtramanugantavyaḥ/ kavirmārṣā kleśāḥ/ āloko viśuddhiḥ/ durbalāḥ kleśāḥ/ balavatī vipaśyanā/ āgantukāḥ kleśāḥ/ mūlaviśuddhā prakṛtiḥ/ parikalpāḥ kleśāḥ/ aparikalpā prakṛtiḥ/ tadyathā mārṣā iyaṃ mahāpṛthivyapsu pratiṣṭhitā/ āpo vāyau pratiṣṭhitāḥ/ vāyurākāśe pratiṣṭhitaḥ/ apratiṣṭhitaṃ cākāśama/ evameṣāṃ caturṇā dhātūnāṃ pṛthivīdhātorabdhātorvāyudhātorākāśadhātureva balī yo dṛḍho'calo'nupacayo 'napacayo'nutpanno'niruddhaḥ sthitaḥ svarasayogena/ tatra ya ete trayo dhātavasta utpādabhaṅgayuktā anavasthitā acirasthāyinaḥ/ dṛśyata eṣāṃ vikāro na punarākāśadhātoḥ kaścidvikāraḥ/ evameva skandhadhātvāyatanāni karmakleśapratiṣṭhitāni/ karmakleśā ayoniśomanaskārapratiṣṭhitāḥ/ ayoniśomanaskāraḥ prakṛtipariśuddhipratiṣṭhitaḥ/ tata ucyate prakṛtiprabhāsvaraṃ cittamāgantukairupakleśairupakliśyata iti/ tatra paścādyo'yoniśomanaskāro ye ca karmakleśā yāni ca skandhadhātvāyatanāni sarva ete dharmā hetupratyayasaṃgṛhītā utpadyante hetupratyayavisāmagrayā nirudhyante/ yā punaḥ sā prakṛtistasyā na heturna pratyayo na sāmagrī notpādo na nirodhaḥ/ tatra yathākāśadhātustathā prakṛtiḥ/ yathā vāyudhātustathāyoniśomanasikāraḥ/ yathābdhātustathā karmakleśāḥ/ yathā pṛthivīdhātustathā skandhadhātvāyatanāni/ tata ucyante sarvadharmā asāramūlā apratiṣṭhānamūlāḥ śuddhamūlā amūlamūlā iti/


uktamaśuddhāvasthāyāmavikāralakṣaṇamārabhya prakṛterākāśadhātusādharmya tadāśritasyāyoniśomanasikārasya karmakleśānāṃ ca hetulakṣaṇamārabhya vāyudhātusādharmyamabdhātusādharmya ca tatprabhavasya skandhadhātvāyatanasya vipākalakṣaṇamārabhya pṛthivīdhātusādharmyam/tadvibhavakāraṇasya tu mṛtyuvyādhijarāgnerupasargalakṣaṇamārabhya tejodhātusādharmya noktamiti taducyate/


trayo'gnayo yugānte'gnirnārakaḥ prākṛtaḥ kramāt/

trayastra upamā teyā mṛtyuvyādhijarāgnayaḥ//65//


tribhiḥ kāraṇairyathākramaṃ mṛtyuvyādhijarāṇāmagnisādharmya veditavyam/ ṣaḍāyatananirmamīkaraṇato vicitrakāraṇānubhavanataḥ saṃskāraparipākopanayanataḥ/ ebhirapi mṛtyuvyādhijarāgnibhiravikāratvamārabhya tathāgatadhātoraśuddhāvasthāyāmidamuktam/ lokavyavahāra epa bhagavan mṛta iti vā jāta iti vā/ mṛta iti bhagavannindriyoparodha eṣaḥ/ jāta iti bhagavan navānāmindriyāṇāṃ prādurbhāva eṣa/ na kṣunarbhagavaṃstathāgatagarbho jāyate vā jīryati vā mriyate vā cyavate votpadyate vā ! tatkasmāddheto/ saṃskṛtalakṣaṇaviṣayavyativṛtto bhagavaṃstathāgatagarbho nityo dhruvaḥ śivaḥ śāśvata iti/


tatrāśuddhaśuddhāvasthāyāmavikārārthamārabhya ślokaḥ/


nirvṛttivyuparamarugjarāvimuktā

asyaiva prakṛtimananyathāvagamya/

janmādivyasanamṛte'pi tannidānaṃ

dhīmanto jagati kṛpodayādbhajante//66//


anena kiṃ darśayati/


mṛtyuvyādhijarāduḥkhamūlamāryairapoddhṛtam/

karmakleśavaśājjātistadabhāvānna teṣu tat//67//


asya khalu mṛtyuvyādhijarāduḥkhavahreraśuddhāvasthāyāmayoniśomanasikārakarmakleśapūrvikā jātirindhanamivopādānaṃ bhavati/ yasya manomayātmabhāvapratilabdheṣu bodhisattveṣu śuddhāśuddhāvasthāyāmatyantamanābhāsagamanāditarasyātyantamanujjvalanaṃ prajñāyate/

janmamṛtyujarāvyādhīn darśayanti kṛpātmakāḥ/

jātyādivi nivṛttāśca yathābhūtasya darśanāt//68//


kuśalamūlasaṃyojanāddhi bodhisattvoḥ saṃcintyopapattivaśitāsaṃniḥśrayeṇa karuṇayā traidhātuke saṃśliṣyante/ jātimapyupadarśayanti jarāmapi vyādhimapi maraṇamapyupadarśayanti/ na ca teṣāmime jātyādayo dharmāḥ saṃvidyante/ yathāpi tadasyaiva dhātoryathābhūtamajātyanutpattidarśanāt/ sā punariyaṃ bodhisattvavasthā vistareṇa yathāsūtramanugantavyā/ yadāha/ katame ca te saṃsārapravartakāḥ kuśalamūlasaṃprayuktāḥ kleśāḥ/ yaduta puṇyasaṃbhāraparyeṣṭyatṛptatā/ saṃcintyabhavopapattiparigrahaḥ/ buddhasamavadhānaprārthanā/ sattvaparipākāparikhedaḥ/ saddharmaparigrahodyogaḥ/ sattvakiṃkaraṇīyotsukatā/ dharmarāgānuśayānutsargaḥ/ pāramitāsaṃyojanānāmaparityāgaḥ/ ityete sāgaramate kuśalamūlasaṃprayuktāḥ kleśā yairbodhisattvāḥ saṃśliṣyante/ na khalu kleśadoṣairlipyante/ āha punaḥ/ yadā bhagavan kuśalamūlāni tatkena kāraṇena kleśā ityucyante/ āha/ tathā hi sāgaramate ebhirevaṃrūpaiḥ kleśairbodhisattvāstraidhātuke śliṣyante/ kleśasaṃbhūtaṃ ca traidhātukam/ tatra bodhisattvā upāyakauśalena ca kuśalamūlavalānvādhānena ca saṃcintya traidhātuke śliṣyante/ tenocyante kuśalamūlasaṃprayuktāḥ kleśā iti/ yāvadeva traidhātuke śleṣatayā na punaścittopakleśatayā/


syādyathāpi nāma sāgaramate śreṣṭhino gṛhapatereka putraka iṣṭaḥ kāntaḥ priyo manāpo'prakṛtikūlo darśanena sa ca dārako bālabhāvena nṛtyanneva mīḍhakūpe prapateta/ atha te tasya dārakasya mātṛjñātayaḥ paśyeyustaṃ dārakaṃ mīḍhakūpe prapatitam/ dṛṣṭvā ca gambhīraṃ niśvaseyuḥ śoceyuḥ parideveran/ na punastaṃ mīḍhakūpamavaruhya taṃ dārakamadhyālamberan/ atha tasya dārakasya pitā taṃ pradeśamāgacchet/ sa paśyetaikaputrakaṃ mīḍhakūpe prapatitaṃ dṛṣṭvā ca śīghraśīghraṃ tvaramāṇarūpa ekaputrakādhyāśayapremānunoto'jugupsamānastaṃ mīḍhakūpamavaruhyaikaputrakamabhyutkṣipet/ iti hi sāgaramate upamaiṣā kṛtā yāvadevārthasya vijñaptaye/ kaḥ prabandho draṣṭavyaḥ/ mīḍhakūpa iti sāgaramate traidhātukasyaitadadhivacanam/ ekaputraka iti sattvānāmetadadhivacanam/ sarvasattveṣu hi bodhisattvasyaikaputrasaṃjñā pratyupasthitā bhavati/ mātṛjñātaya iti śrāvakapratyekabuddhayānīyānāṃ pudgalānāmetadadhivacanaṃ ye saṃsāraprapatitān sattvān dṛṣṭvā śocanti paridevante na punaḥ śamarthā bhavantyabhyutkṣeptum/ śreṣṭhī gṛhapatiriti bodhisattvasyaitadadhivacanaṃ yaḥ śucirvimalo nirmalacitto'saṃskṛtadharmapratyakṣagataḥ saṃcintya traidhātuke pratisaṃdadhāti sattvaparipākārtham/ seyaṃ sāgaramate bodhisattvasya mahākaruṇā yadatyantaparimuktaḥ sarvabandhanebhyaḥ punareva bhavopapattimupādadāti/ upāyakauśalyaprajñāparigṛhītaśca saṃkleśairna lipyate/ sarva kleśabandhaprahāṇāya ca sattvebhyo dharma deśayatīti/ tadanena sūtrapadanirdeśena parahītakriyārtha vaśino bodhisattvasya saṃcintyabhavopapattau kuśalamūlakaruṇāvalābhyāmupaśleṣādupāyaprajñābalābhyāṃ ca tadasaṃkleśādaśuddhaśuddhāvasthā paridīpitā/


tatra yadā bodhisattvo yathābhūtājātyanutpattidarśanamāgamya tathāgatadhatorimāṃ bodhisattvadharmatāmanuprāpnoti tathā vistareṇa yathāsūtramanugantavyam/ yadāha/ paśya sāgaramate dharmāṇāmasāratāmakārakatāṃ nirātmatāṃ niḥsattvatāṃ nirjīvatāṃ niḥpudgalatāmasvāmikatām/ yatra hi nāma yatheṣyante tathā viṭhapyante viṭhapitāśca samānā na cetayanti na prakalpayanti/ imāṃ sāgaramate dharmaviṭhapanāmadhimucya bodhisattvo na kasmiṃściddharme parikhedamutpādayati/ tasyaiva jñānadarśanaṃ śuci śuddhaṃ bhavati/ nātra kaścidupakāro vāpakāro vā kriyata iti/ evaṃ ca dharmāṇāṃ dharmatāṃ yathābhūtaṃ prajānāti/ evaṃ ca mahākaruṇāsaṃnāhaṃ na tyajati/ syādyathāpi nāma sāgaramata'nargha viḍūryamaṇiratnaṃ svavadāpitaṃ supariśuddhaṃ suvimalaṃ kardamaparikṣiptaṃ varṣasahasramavatiṣṭheta/ tadvarṣasahasrātyayena tataḥ kardamādabhyutkṣipya loḍyeta payavadāyeta/ tatsudhautaṃ pariśodhitaṃ paryavadāpitaṃ samānaṃ tameva śuddhavimalamaṇiratnasvabhāvaṃ na jahyāt/ evameva sāgaramate bodhisattvaḥ sattvānāṃ prakṛtiprabhāsvaratāṃ cittasya prajānāti/ tāṃ punarāgantuko pakleśopakliṣṭāṃ paśyati/ tatra bodhisattvasyaivaṃ bhavati/ naite kleśāḥ sattvānāṃ cittaprakṛtiprabhāsvaratāyāṃ praviṣṭāḥ/ āgantukā ete kleśā abhūtaparikalpasamutthitāḥ/ śaknuyāmahaṃ punareṣāṃ sattvānāmāgantukleśāpanayanāya dharma deśayitumiti/ evamasya nāvalīyanācittamutpadyate/ tasya bhūyasyā mātrayā sarvasattvānāmantike pramokṣacittotpāda utpadyate/ evaṃ cāsya bhavati/ naiteṣāṃ kleśānāṃ kiṃcidvalaṃ sthāma vā/ abalā durbalā ete kleśāḥ/ naiteṣāṃ kiṃcidbhūtapratiṣṭhānam/ abhūtaparikalpita ete kleśāḥ/ te yathābhūtayoniśomanasikāranirīkṣitā na kupyanti/ te'smābhistathā pratyavekṣitavyā yathā na bhūyaḥ śliṣyeyuḥ/ aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ/ yadyahaṃ kleśānāṃ ślipyeya tatkathaṃ kleśabandhanabaddhānāṃ sattvānāṃ kleśabandhanaprahāṇaya dharma deśayeyam/ hanta vayaṃ kleśānāṃ ca na śliṣyāmahe kleśabandhanaprahāṇāya ca sattvebhyo dharma śayiṣyāmaḥ/ ye punaste saṃsāraprabandhakāḥ kuśalanasaṃprayuktāḥ kleśāsteṣvasmābhiḥ sattvaparipākāya śleṣṭavyamiti/


saṃsāraḥ punariha traidhātukapratibimbakamanāsravadhātau manomayaṃ kāyatrayamabhipretam/ taddhyanāsravakuśalamūlābhisaṃskṛtatvāt saṃsāraḥ/ sāsravakarmakleśānabhisaṃskṛtatvānnirvāṇamapi tat/ yadadhikṛtyāha/ tasmādbhagavannasti saṃskṛto'pyasaṃskṛto'pi saṃsāraḥ/ asti saṃskṛtamapyasaṃskṛtamapi nirvāṇamiti/ tatra saṃskṛtā saṃskṛtasaṃsṛṣṭacittacaitasikasamudācārayogādiyamaśuddhaśuddhāvasthetyucyate/ sā punarāsravakṣayābhijñābhimukhyasaṅgaprajñāpāramitabhāvanayā mahākaruṇābhāvanayā ca sarvasattvadhātuparitrāṇāya tadasākṣātkaraṇādābhimukhyāṃ bodhisattvabhūmau prādhānyena vyavasthāpyate/


yathoktamātravakṣayajñānamārabhya nagarodāharaṇam/ evameva kulaputra bodhisattvo manatā yatnena mahata vīryeṇa dṛḍhayādhyāśayapratipattyā pañcābhijñā utpādayati/ tasya dhyānābhijñaparikarmakṛtacittasyāsravakṣayo'bhimukhībhavati/ sa mahākaruṇācittotpādena sarvasattvaparitrāṇāyāsravakṣayajñāne parijayaṃ kṛtvā punarapi suparikarmakṛtacetāḥ ṣaṣṭhyāmasaṅgaprajñotpādādāsravakṣaye'bhimukhībhavati/ evamasyāmābhimukhyāṃ bodhisattvabhūmāvāsravakṣayasākṣātkaraṇavaśitvalābhino bodhisattvasya viśuddhāvasthā/ paridīpitā/ tasyaivamātmanā samyakpratipannasya parānapi cāsyāmeva samyakpratipattau sthāpayiṣyāmīti mahākaruṇayā vipratipannasattvaparitrāṇābhiprāyasya śamasukhānāsvādanatayā tadupāyakṛtaparijayasya saṃsārābhimukhasattvāpekṣayā nirvāṇavimukhasya bodhyaṅgaparipūraṇāya dhyānairvihṛtya punaḥ kāmadhātau saṃcintyopapattiparigrahaṇato yāvadāśu sattvānāmarthaṃ kartukāmasya vicitratiryagyonigatajātakaprabhedena pṛthagjanātmabhāvasaṃdarśanavibhutvalābhino'viśuddhāvasthā paridīpitā/


aparaḥ ślokārthaḥ

dharmatāṃ prativicyemāmavikārāṃ jinātmajaḥ/

dṛśyate yadavidyāndhairjātyādiṣu tadadbhūtam//69//


ata eva jagadvandhorupāyakaruṇe pare/

yadāryagocaraprāpto dṛśyate bālagocare//70//


sarvalokavyatīto'sau na ca lokādviniḥsṛtaḥ/

loke carati lokārthamalipto laukikairmalaiḥ//71//


yathaiva nāmbhasā padmaṃ lipyate jātamambhasi/

tathā loke'pi jāto'sau lokadharmairna lipyate//72//


nityojjvalitabuddhiśca kṛtyasaṃpādane'gnivat/

śāntadhyānasamāpattipratipannaśca sarvadā//73//


pūrvāvedhavaśāt sarvavikalpāpagamācca saḥ/

na punaḥ kurute yatnaṃ paripākāya dehinām//74//


yo yathā yena vaineyo manyate'sau tathaiva tat/

deśanyā rūpakāyābhyāṃ caryayeryāpathena vā//75//


anābhogena tasyaivamavyāhatadhiyaḥ sadā/

jagatyākāśaparyante sattvārthaḥ saṃpravartate//76//


etāṃ gatimanuprāpto bodhisattvastathāgataiḥ/

samatāmeti lokeṣu sattvasaṃtāraṇaṃ prati//77//


atha cāṇoḥ pṛthivyāśca gospadasyodadheśca yat/

antaraṃ bodhisattvānāṃ buddhasya ca tadantaram//78//


eṣāṃ daśānāṃ ślokānāṃ yathākramaṃ navabhiḥ ślokaiḥ pramuditāyā bodhisattvabhūmeradhaśca saṃkleśaparamatāṃ daśamena ślokena dharmameghāyā bodhisattvabhūmerūrdhvaṃ viśuddhiparamatāmupanidhāya samāsataścaturṇāṃ bodhisattvānāṃ daśasu bodhisattvabhūmiṣu viśuddhiraviśuddhiśca parīdīpitā/ catvāro bodhisattvāḥ prathamacittotpādikaḥ/ caryāpratipannaḥ/ avaivartikaḥ/ ekajātipratibaddha iti/ tatra prathamadvitīyābhyāṃ ślokābhyāmanādikālikamadṛṣṭapūrvaprathamalokottaradharmatāprativedhāta pramuditāyāṃ bhūmau prathamacittotpādikabodhisattvagaṇaviśuddhi lakṣaṇaṃ paridīpitam/ tritīyacaturthābhyāṃ ślokābhyāmanupaliptacaryācaraṇādvimalāṃ bhūmimupādāya yāvadadūraṃgamāyāṃ bhūmau caryāpratipannabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam/ pañcamena ślokena nirantaramahabodhisamudāgamaprayogasamādhiṣu vyavasthitatvādacalāyāṃ bhūmāvavaivartikabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam/ ṣaṣṭhena saptamenāṣṭamena ca ślokena sakalasvaparārthasaṃpādanopāyaniṣṭhāgatasya buddhabhūmyekacaramajanmapratibaddhatvādanuttaraparamābhisaṃbodhiprāpterdharmameghāyāṃ bodhisattvabhūmāvekajātipratibaddhabodhisattvaguṇaviśuddhilakṣaṇaṃ paridīpitam/ navamena daśamena ca ślokena parārthamātmārtha cārabhya niṣṭhāgatabodhisattvatathāgatayorguṇaviśuddheraviśeṣo viśeṣaśca paridīpitaḥ/


tatra suviśuddhā vasthāyāmavikārārthamārabhya ślokaḥ/

ananyathātmākṣayadharmayogato

jagaccharaṇyo'naparāntakoṭitaḥ/

sadādvayo'sāvavikalpakatvato

'vināśadharmāpyakṛtasvabhāvataḥ//79//


anena kiṃ darśayati/

na jāyate na mriyate bodhyate no na jīryate/

sa nityatvāddhruvatvācca śivatvācchāśvatatvataḥ//80//


na jāyate sa nityatvādātmabhāvairmanomayaiḥ/

acintyapariṇāmena dhruvatvān mriyate na saḥ//81//


vāsanāvyādhibhiḥ sūkṣmairbādhyate na śivatvataḥ/

anāsravābhisaṃskāraiḥ śāśvatatvānna jīryate//82//


sakha lveṣa tathāgatathāturbuddhabhūmāvatyantavimalaviśuddhaprabhāsvaratāyāṃ svaprakṛtau sthitaḥ pūrvāntamupādāya nityatvānna punarjāyate manomayairātmabhāvaiḥ/ aparāntamupādāya dhruvatvānna punarmriyate'cintyapāriṇāmikyā cyutyā/ pūrvāparāntamupādāya śivatvānna punarvādhyate'vidyāvāsabhūmiparigraheṇa/ yaścaivamanarthāpatitaḥ sa śāśvatatvānna punarjīryatyanāsravakarmaphalapariṇāmena/


tatra dvābhyāmatha dvābhyāṃ dvābhyāṃ dvābhyāṃ yathākramam/

padābhyāṃ nityatādyartho vijñeyo'saṃskṛte pade//83//


tadeṣāmasaṃskṛtadhātau caturṇā nityadhruvaśivaśāśvapadānāṃ yathākramamekaikasya padasya dvābhyāṃ dvābhyāmuddeśanirdeśapadābhyāmarthapravibhāgo yathāsūtramanugantavyaḥ/ yadāha/ nityo'yaṃ śāriputra dharmakāyo'nanyatvadharmākṣayadharmatayā/ dhruvo'yaṃ śāriputradharmakāyo dhruvaśaraṇo'parāntakoṭīsamatayā/ śivo'yaṃ śāriputra dharmakāyo'dvayadharmāvikalpadharmatayā/ śāśvato'yaṃ śāriputra dharmakāyo'vināśadharmākṛtrimadharmatayeti/


asyāmeva viśuddhāvasthāyāmatyantavyavadā naniṣṭhāgamanalakṣaṇasya tathāgatagarbhasyā saṃbhedārthamārabhya ślokaḥ/


sa dharmakāyaḥ sa tathāgato yata-

stadāryasatyaṃ paramārthanirvṛtiḥ/

ato na buddhatvamṛte'rkaraśmivad

guṇāvinirbhāgatayāsti nirvṛtiḥ//84//


tatra pūrvaślokārdhena ki darśayati/

dharmakāyādiparyāyā veditavyāḥ samāsataḥ/

catvāro'nāsrave dhātau caturarthaprabhedataḥ//85//


samāsato'nāsrave dhātau tathāgatagarbhe caturo'rthānadhikṛtya catvāro nāmaparyāyā veditavyāḥ/catvāro'rthāḥ katame/


buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ/

amṛṣāmoṣadharmitvamādiprakṛtiśāntatā//86//


buddhadharmāvinirbhāgārthaḥ/ yamadhikṛtyoktam/ aśūnyo bhagavaṃstathāgatagarbho gaṅgāanadīvālukāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti/ tadgotrasya prakṛteracintyaprakārasamudāgamārthaḥ/ yamadhikṛtyoktam/ ṣaḍāyatanaviśeṣaḥ sa tādṛśaḥ paraṃparāgato'nādikāliko dharmatāpratilabdha iti/ amṛṣāmopārthaḥ/ yamadhikṛtyoktam/ tatra paramārthasatyaṃ yadidamamoṣadharmi nirvāṇam/ tatkasmāddhetoḥ/ nityaṃ tadgotraṃ samadharmatayeti/ atyantopaśamārthaḥ/ yamadhikṛtyoktam/ ādiparinirvṛta eva tathāgato'rhan samyaksaṃbuddho'nutpanno'niruddha iti/ eṣu caturṣvartheṣu yathāsaṃkhyāmima catvāro nāmaparyāyā bhavanti/ tadyathā dharmakāyastathāgata paramārthasatyaṃ nirvāṇamiti/ yata evamāha/ tathāgatagarbha iti śāriputra dharmakāyasyaitadadhivacanamiti/ nānyo bhagavaṃstathāgato'nyo dharmakāyaḥ/ dharmakāya eva bhagavaṃstathāgata iti/ duḥkhanirodhanāmnā bhagavannevaṃguṇasamanvāgatastathāgatadharmakāyo deśita iti/ nirvāṇadhāturiti bhagavaṃstathāgatadharmakāyasyaitadadhivacanamiti/


tatrāpareṇa ślokārdhena kiṃ darśayati/

sarvākārābhisaṃbodhiḥ savāsanamalloddhṛtiḥ/

buddhatvamatha nirvāṇamadvayaṃ paramārthataḥ//87//


yata ete catvāro'nāsravadhātuparyāyāstathāgatadhātāvekasminnabhinne'rthe samavasaranti/ ata eṣāmekārthatvādadvayadharmanayamukhena yacca sarvākārasarvadharmābhisaṃbodhādruddhatvamityuktaṃ yacca mahābhisaṃbodhāt savāsanamalaprahāṇānnirvāṇamityuktametadubhayamanāsrave dhātāvadvayamiti draṣṭavyamabhinnamacchinnam/


sarvākārairasaṃkhyeyairacintyairamalairguṇaiḥ/

abhinnalakṣaṇo mokṣo yo mokṣaḥ sa tathāgata iti//


yaduktamarhatpratyekabuddhaparinirvāṇamadhikṛtya/ nirvāṇamiti bhagavannupāya eṣa tathā gatānāmiti/ anena dīrghādhvapariśrāntānāmaṭavīmadhye nagaranirmāṇavadavivartanopāya eṣa dharmaparameśvarāṇāṃ samyaksaṃbuddhānāmiti paridīpitam/ nirvāṇādhigamād bhagavaṃstathāgatā bhavantyarhantaḥ samyaksaṃbuddhāḥ sarvāprameyācintyaviśuddhiniṣṭhāgataguṇasamanvāgatā iti/ anena caturākāraguṇaniṣpatsvasaṃbhinnalakṣaṇaṃ nirvāṇamadhigamya tadātmakāḥ samyaksaṃbuddhā bhavantīti/ buddhatvanirvāṇayoravinirbhāgaguṇayogāduddhatvamantareṇa kasyacinnirvāṇādhigamo nāstīti paridīpitam/


tatra tathāgatānāmanāsrave dhātau sarvākāravaropetaśūnyatābhinirhārataścitrakaradṛṣṭāntena guṇasarvatā veditavyā/


anyonyakuśalā yadvadbhaveyuścitralekhakāḥ/

yo yadaṅgaṃ prajānīyāttadanyo nāvadhārayet//88//


athe tebhyaḥ prabhū rājā prayacchedduṣyamājñayā/

sarvairevātra yuṣmābhiḥ kāryā pratikṛtirmama//89//


tatastasya pratiśrutya yuñjeraṃścitrakarmaṇi/

tatraiko vyabhiyuktānāmanyadeśagato bhavet//90//


deśāntaragate tasmin pratimā tadviyogataḥ/

na sā sarvāṅgasaṃpūrṇā bhavedityupamā kṛtā//91//


lekhakā ye tadākārā dānaśīlakṣamādayaḥ/

sarvākāravaropetā śūnyatā pratimocyate//92//


tatraiṣāmeva dānādīnāmekaikasya buddhaviṣayāparyantaprakārabhedabhinnatvādaparimitatvaṃ veditavyam/ saṃkhyāprabhāvābhyāmacintyatvam/ mātsaryādivipakṣamalavāsanāpakarṣitatvādviśuddhiparamatvamiti/ tatra sarvākāravaropetaśūnyatāsamādhimukhabhāvanayānutpattikadharmalābhādacalāyāṃ bodhisattvabhūmāvavikalpāniśchidranirantarasvarasavāhimārgajñānasaṃniśrayeṇa tathāgatānāmanāsrave dhātau guṇasarvatā samudāgacchati/ sādhumatyāṃ bodhisattvabhūmāvasaṃkhyeyasamādhidhāraṇīmukhasamudrairaparimāṇabuddhadharmaparigrahajñānasaniśrayeṇa guṇāprameyatā samudāgacchati/ dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatagṛhyasthānāviparokṣajñānasaṃniśrayeṇa guṇācintyatā samudāgacchati/ tadanantaraṃ buddhabhūbhyadhigamāya sarvasavāsanakleśajñeyāvaraṇavimokṣajñānasaṃniśrayeṇa guṇaviśuddhiparamatā samudāgacchati/ yat eṣu caturṣu bhūmijñānasaṃniśrayeṣvarhatpratyekabuddhā na saṃdṛśyante tasmātte dūrībhavanti caturākāraguṇapariniṣpattyasaṃbhinnalakṣaṇān nirvāṇadhātorityuktam/


prajñājñānavimuktīnāṃ dīptispharaṇaśuddhitaḥ/

abhedataśca sādharmyaṃ prabhāraśmyarkamaṇḍalaiḥ//93//


yayā prajñayā yena jñānena yayā vimuktyā sa caturākāraguṇaniṣpattyasaṃbhinnalakṣaṇo nirvāṇadhātuḥ sūcyate tāsāṃ yathākramaṃ tribhirekena ca kāraṇena caturvidhamādityasādharmya paridīpitam/ tatra buddhasāntānikyā lokottaranirvikalpāyāḥ paramajñeyatattvāndhakāravidhamanapratyupasthānatayā prajñāyā dīptisādharmyam/ tatpṛṣṭhalabdhasya sarvajñajñānasya sarvākāraniravaśeṣajñeyavastupravṛttatayā raśmijālaspharaṇasādharmyam/ tadubhayāśrayasya cittaprakṛtivimukteratyantavimalaprabhāsvaratayārkamaṇḍalaviśuddhisādharmyam/ tisṛṇāmapi dharmadhātvasaṃbhedesvabhāvatayā tattrayāvinirbhāgasādharmyamiti/


ato'nāgamya buddhatvaṃ nirvāṇaṃ nādhigamyate//

na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ//94//


yata evamanādi sāṃnidhyasvabhāvaśubhadharmopahite dhātau tathāgatānāmavinirbhāgaguṇadharmatvamato na tathāgatatvamasaṅgāpratihataprajñājñānadarśanamanāgamya sarvāvaraṇavimuktilakṣaṇasya nirvāṇadhātoradhigamaḥ sākṣātkaraṇamupapadyate prabhāraśmyadarśina iva sūryamaṇḍaladarśanam/ ata evamāha/ na hi bhagavan hīnapraṇītadharmāṇāṃ nirvāṇādhigamaḥ/ samadharmāṇāṃ bhagavan nirvāṇādhigamaḥ/ samajñānānāṃ samavimuktīnāṃ samavimuktijñānadarśanānāṃ bhagavan nirvāṇādhigamaḥ/ tasmādbhagavan nirvāṇadhāturekarasaḥ samarasa ityucyate/ yaduta vidyāvimuktiraseneti/


jinagarbhavyasthānamityevaṃ daśaṃdhoditam/

tatkleśakośagarbhatvaṃ punarjñeyaṃ nidarśanaiḥ//95//


ityetadaparāntakoṭisamadhruvadharmatāsaṃvidyamānatāmadhikṛtya daśavidhenārthena tathāgata garbhavyavasthānamuktam/ punaranādisāṃnidhyāsaṃbaddha svabhāvakleśakośatāmanādisāṃnidhyasaṃbaddha svabhāvaśubhadharmatāṃ cādhikṛtya navabhirudāharaṇairaparyantakleśakośakoṭīgūḍhastathāgatagarbha iti yathāsūtramanugantavyam/ navodāharaṇāni katamāni/


buddhaḥ kupadme madhu makṣikāsu

tuṣesu sārāṇya śucau suvarṇam/

nidhiḥ kṣitāvalpaphale'ṅkurādi

praklinnavastreṣu jinātmabhāvaḥ//96//


jaghanyanārījaṭhare nṛpatvaṃ

yathā bhavenmṛtsu ca ratnabimbam/

āgantukakleśamalāvṛteṣu

sattveṣu tadvat sthita eṣa dhātuḥ//97//


padmaprāṇituṣāśu cikṣitiphalatvakpūtivastrāvara-

strīduḥkhajvalanābhitaptapṛthivīdhātuprakāśā malāḥ/

buddhakṣaudrasusārakāñcananidhinyagrodharatnākṛti-

dvipāgrādhiparatnabimbavimalaprakhyaḥ sa dhātuḥ paraḥ//98//


kutsitapadmakośasadṛśāḥ kleśāḥ/ buddhavattathāgatadhāturiti/

yathā vivarṇāmbujagarbhaveṣṭitaṃ

tathāgataṃ dīptasahasralakṣaṇam/

naraḥ samīkṣyāmaladivyalocano

vimocayedambujapattrakośataḥ//99//


vilokya tadvat sugataḥ svadharmatā-

mavīcisaṃstheṣvapi buddhacakṣuṣā/

vimocayatyāvaraṇādanāvṛto

'parāntakoṭīsthitakaḥ kṛpātmakaḥ//100

yadvat syādvijugupsitaṃ jalaruhaṃ saṃmiñji taṃ divyadṛk tadgarbhasthitamabhyudīkṣya sugataṃ patrāṇi saṃchedayet/


rāgadveṣamalādikośanivṛtaṃ saṃbuddhagarbhaṃ jagat

kāruṇyādavalokya tannivaraṇaṃ nirhanti tadvanmuniḥ//101//

kṣudraprāṇākasadṛśāḥ kleśāḥ/ kṣaudravattathāgatadhāturiti/


yathā madhu prāṇigaṇopagūḍhaṃ

vilokya vidvān puruṣastadarthī/

samantataḥ prāṇigaṇasya tasmā-

dupāyato'pakramaṇaṃ prakuryāt//102//


sarvajñacakṣurviditaṃ maharṣi-

rmadhūpamaṃ dhātumimaṃ vilokya/

tadāvṛtīnāṃ bhramaropamānā-

maśleṣamātyantikamādadhāti//103//


yadvat prāṇisahasrakoṭīniyutairmadhvāvṛtaṃ syānnaro

madhvarthī vinihatya tānmadhukarānmadhvā yathākāmataḥ/

kuryātkāryamanāsravaṃ madhunibhaṃ jñānaṃ tathā dehiṣu

kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ//104//


bahistuṣasadṛśāḥ kleśāḥ/ antaḥsāravattathā gatadhāturiti/


dhānyeṣu sāraṃ tuṣasaṃprayuktaṃ

nṛṇāṃ na ya[dva]tparibhogameti/

bhavanti ye'nnādibhirarthinastu

te tattuṣebhyaḥ parimocayanti//105//


sattveṣvapi kleśamalopasṛṣṭa-

mevaṃ na tāvatkurute jinatvam/

saṃbuddhakāryaṃ tribhave na yāva-

dvimucyate kleśamalopasargāt//106 //


yadvat kaṅgukaśālikodravayavavrīhiṣvamuktaṃ tuṣāt

sāraṃ khāḍyasusaṃskṛtaṃ na bhavati svādūpabhojyaṃ nṛṇām//

tadvat kleśatuṣādaniḥsṛtavapuḥ sattveṣu dharmeśvaro

dharmaprītirasaprado na bhavati kleśakṣudhārte jane//107//


aśucisaṃkāradhānasadṛśāḥ kleśāḥ/ suvarṇavattathāgatadhāturiti/

yathā suvarṇaṃ vrajato narasya

cyutaṃ bhavetsaṃkarapūtidhāne/

bahūni tadvarṣaśatāni tasmin

tathaiva tiṣṭhedavināśadharmi//108//


taddevatā divyaviśuddhacakṣu-

rvilokya tatra pravadennarasya/

suvarṇamasminnavamagraratnaṃ

viśodhya ratnena kuruṣva kāryam//109//


dṛṣṭvā muniḥ sattvaguṇaṃ tathaiva

kleśeṣvamekṣyapratimeṣu magnam/

tatkleśapaṅkavyavadānaheto-

rdharmāmbuvarṣaṃ vyasṛjat prajāsu//110//


yadvat saṃkarapūtidhānapatitaṃ cāmīkaraṃ devatā

dṛṣṭvā dṛśyatamaṃ nṛṇāmupadiśet saṃśodhanārthaṃ malāt/

tadvat kleśamahāśuciprapatitaṃ saṃbuddharatnaṃ jinaḥ

sattveṣu vyavalokya dharmamadiśa[tta]cchuddhaye dehinām//111//


pṛthivītalasadṛśāḥ kleśāḥ/ ratnanidhāna vattathāgatadhāturiti/

yathā daridrasya narasya veśma-

nyantaḥ pṛthivyāṃ nidhirakṣayaḥ syāt/

vidyānna cainaṃ sa naro na cāsmi-

nneṣo'hamasmīti vadennidhistam//112//


tadvanmano'ntargatamapya cintya-

makṣayyadharmāmalaratnakośam/

abudhyamānānubhavatyajasraṃ

dāridrayaduḥkhaṃ bahudhā prajeyam//113//


yadvadratnanidhirdaridrabhavanābhyantargataḥ syānnaraṃ

na brūyādahamasmi ratnanidhirityevaṃ na vidyānnaraḥ/

tadvaddharmanidhirmanogṛhagataḥ sattvā daridropamā-

steṣāṃ tatpratilambhakāraṇamṛṣirloke samutpadyate//114//


tvakkośasadṛśāḥ kleśāḥ/ bījāṅkuravattathāgatadhāturiti/

yathāmratālādiphale drumāṇāṃ

bījāṅkuraḥ sannavināśadharmī/

uptaḥ pṛthivyāṃ salilādiyogāt

kramādupaiti drumarājabhāvam//115//


sattveṣvavidyā diphalatvagantaḥ-

kośāvanaddhaḥ śubhadharmadhātuḥ/

upaiti tattatkuśalaṃ pratītya

krameṇa tadvanmunirājabhāva//116//


ambvādityāgabhastivāyupṛthivīkālāmbarapratyayai-

ryadvat tālaphalāmrakośavivarādutpadyate pādapaḥ/

sattvakleśaphalatvagantaragataḥ saṃbuddhabījāṅkura-

stadvadvṛddhimupaiti dharmaviṭapastaistaiḥ śubhapratyayaiḥ//117//


pūtivastrasadṛśaḥ kleśāḥ/ ratnavigrahavattathāgatadhāturiti/


bimbaṃ yathā ratnamayaṃ jinasya

durgandhapūtyambarasaṃniruddham/

dṛṣṭvavojjhitaṃ vartmani devatāsya

muktyai vadedadhvagametamartham//118//


nānāvidhakleśamalopagūḍha-

masaṅgacakṣuḥ sugatātmabhāvam/

vilokya tiryakṣvapi advimuktiṃ

pratyabhyupāyaṃ vidadhāti tadvat//119//


yadvadratnamayaṃ tathāgatavapurdurgandhavastrāvṛtaṃ

vartmanyujjñitamekṣya divyanayano muktyai nṛṇāṃ darśayet/

tadvat kleśavipūtivastranivṛtaṃ saṃsāravartmojjñitaṃ

tiryakṣu vyavalokya dhātumavadaddharmaṃ vimuktyai jinaḥ//120//


āpannasattvanārisadṛśāḥ kleśāḥ/ kalalamahābhūtagatacakravartivattathāgatadhāturiti/


nārī yathā kācidanāthabhūtā

vasedanāthāvasathe virūpā/

garbheṇa rājaśriyamudvahantī

na sāvabudhyeta nṛpaṃ svakukṣau//121//


anāthaśāleva bhavopapatti-

rantarvatīstrīvadaśuddhasattvāḥ/

tadgarbhavatteṣvamalaḥ sa dhātu-

rbhavanti yasminsati te sanāthāḥ//122//


yadvat strī malināmvarāvṛtatanurbībhatsarūpānvitā

vindedduḥkhamanāthaveśmani paraṃ garbhāntarasthe nṛpe/

tadvat kleśavaśādaśāntamanaso duḥkhālayasthā janāḥ

sannātheṣu ca satsvanāthamatayaḥ svātmāntarastheṣvapi//123//


mṛtpaṅkalepasadṛśāḥ kleśāḥ/ kanakabimbavattathāgatadhāturiti/

hemno yathāntaḥkvathitasya pūrṇaṃ

bimbaṃ bahirmṛnmayamekṣya śāntam/

antarviśuddhyai kanakasya tajjñaḥ

saṃcodayedāvaraṇaṃ bahirdhā//124//


prabhāsvaratvaṃ prakṛtermalānā-

māgantukatvaṃ ca sadāvalokya/

ratnākarābhaṃ jagadagrabodhi-

rviśodhayatyāvaraṇebhya evam//125//


yadvannirmaladīptakāñcanamayaṃ bimbaṃ mṛdantargataṃ

syācchānta tadavetya ratnakuśalaḥ saṃcodayenmṛttikām/

tadvacchāntamavetya śuddhakanakaprakhyaṃ manaḥ sarvavi-

ddharmākhyānanayaprahāravidhitaḥ saṃcodayatyāvṛtim//126//


udāharaṇānāṃ piṇḍārthaḥ/


ambujabhramaraprāṇituṣoccārakṣitiṣvatha/

phalatvakpūtivastrastrīgarbhamṛtkośakeṣvapi//127//


buddhavanmadhuvatsārasuvarṇanidhivṛkṣavat/

ratnavigrahavaccakravartivaddhemabimba vat//128//


sattvadhātorasaṃbaddhaṃ kleśakośeṣvanādiṣu/

cittaprakṛtivaimalyamanādimadudāhṛtam//129//


samāsato'nena tathāgatagarbhasūtrodāharaṇanirdeśena kṛtsnasya sattvadhātoranādicittasaṃkleśadharmāgantukatvamanādicittavyavadānadharmasahajāvinirbhāgatā ca paridīpitā/ tata ucyate/ cittasaṃkleśāt sattvāḥ saṃkliṣyante cittavyavadānādviśudhyanta iti/tatra katamaścittasaṃkleśo yamadhikṛtya navadhā padmakośādidṛṣṭāntadeśanā/


rāgadviḍ mohatattīvraparyavasthāna vāsanāḥ/

dṛṅmārgabhāvanāśuddhaśuddhabhūmigatā malāḥ//130//


padmakośādidṛṣṭāntairnavadhā saṃprakāśitāḥ/

aparyantopasaṃkleśakośakoṭyastu bhedataḥ//131//


samāsata ime na va kleśāḥ prakṛtipariśuddhe'pi tathāgatadhātau padmakośādaya iva buddhabimbādiṣu sadāgantukatayā saṃvidyante/ katame nava/ tadyathā rāgānuśayalakṣaṇaḥ kleśaḥ/ dveṣānuśayalakṣaṇaḥ/ mohānuśayalakṣaṇaḥ/ tīvrarāgadveṣamohaparyavasthānalakṣaṇaḥ/ avidyāvāsabhūmisaṃgṛhītaḥ/ darśanaprahātavyaḥ/ bhāvanāprahātavyaḥ/ aśuddhabhūmigataḥ/ śuddhabhūmigataśca/ tatra ye laukikavītarāgasāntānikāḥ kleśā āniñjyasaṃskāropacayahetavo rūpārūpyadhātunirvartakā lokottarajñānavadhyāsta ucyante rāgadveṣamohānuśayalakṣaṇā iti/ ye rāgādicaritasattvasāntānikāḥ puṇyāpuṇyasaṃskāropacayahetavaḥ kevalakāmadhātunirvartakā aśubhādibhāvajñānavadhyāsta ucyante tīvrarāgadveṣamohaparyavasthānalakṣaṇā iti/ ye'rhatsāntānikā anāsravakarmapravṛttihetavo vimalamanomayātmabhāvanirvartakāstathāgatabodhijñānavadhyāsta ucyante'vidyāvāsabhūmisaṃgṛhītā iti/ dvividhaḥ śaikṣaḥ pṛthagjana āryaśca/ tatra ye pṛthagjanaśaikṣasāṃtānikāḥ prathamalokottaradharmadarśanajñānavadhyāsta ucyante darśanaprahātavyā iti/ ya āryapudgalaśaikṣasāntānikā yathādṛṣṭalokottaradharmabhāvanājñānavadhyāsta ucyante bhāvanāprahātavyā iti/ ye'niṣṭhāgatabodhisattvasāntānikāḥ saptavidhajñānabhūmivipakṣā aṣṭāmyādibhūmitrayabhāvanājñānavadhyāsta ucyante'śuddhabhūmigatā iti/ ye niṣṭhāgatabodhisattvasāntānikā aṣṭamyādibhūmitrayabhāvanājñānavipakṣā vajropamasamādhijñānavadhyāsta ucyante śuddhabhūmigatā iti/ ete


nava rāgādayaḥ kleśāḥ saṃkṣepeṇa yathākramam/

navabhiḥ padmakośādidṛṣṭāntaiḥ saṃprakāśitāḥ//132//


vistareṇa punareta eva caturaśītisahasraprakārabhedena tathāgatajñānavadaparyantā bhavanti yairaparyantakleśakośakoṭigūḍhastathāgatagarbha ucyate/


bālānāmarhatāmebhiḥ śaikṣāṇāṃ dhīmatāṃ kramāt/

malaiścaturbhirekena dvābhyāṃ dvābhyāmaśuddhatā//133//


yaduktaṃ bhagavatā/ sarvasattvāstathāgatagarbha iti/ tatra sarvasattvāḥ saṃkṣepeṇocyante caturvidhāstadyathā pṛthagjanā arhantaḥ śaikṣā bodhisattvāśceti/ tatraiṣāmanāsrave dhātau yathākramaṃ caturbhirekena dvābhyāṃ dvābhyāṃ ca kleśamalābhyāmaśuddhiḥ paridīpitā/


kathaṃ punarime nava rāgādayaḥ kleśāḥ padmakośādisadṛśā veditavyāḥ/

kathaṃ ca tathāgatadhātorbuddhabimbādisādharmyamanugantavyamiti/


tatpadmaṃ mṛdi saṃbhūtaṃ purā bhūtvā manoramam/

aramyamabhavat paścādyathā rāgaratistathā//134//


bhramarāḥ prāṇīno yadvaddaśanti kupitā bhṛśam/

duḥkha janayati dveṣo jāyamānastathā hṛdi//135//


śālyādīnāṃ yathā sāramavacchannaṃ bahistuṣaiḥ/

mohāṇḍakośasaṃchannamevaṃ sārārthadarśanam//136//


pratikūlaṃ yathāmedhyamevaṃ kāmā virāgiṇām/

kāmasevānimittatvāt paryutthānānyamedhyavat//137//


vasudhāntaritaṃ yadvadajñānānnāpnuyurnidhim/

svayaṃbhūtvaṃ tathāvidyāvāsabhūmyāvṛtā janāḥ//138//


yathā bījatvagucchittiraṅkurādikramodayāt/

tathā darśanaheyānāṃ vyāvṛttistattvadarśanāt//139//


hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ/

bhāvanājñānaheyānāṃ pūtivastranidarśanam//140//


garbhakośamalaprakhyāḥ saptabhūmigatā malā/

vikośagarbhavajjñānamavikalpaṃ vipākavat//141//


mṛtpaṅkalepavajjñeyāstribhūmyanugatā malāḥ/

vajropamasamādhānajñānavadhyā mahātmanām//142//


evaṃ padmādibhistulyā nava rāgādayo malāḥ/

dhātorbuddhādisādharmyaṃ svabhāvatrayasaṃgrahāt//143//


trividhaṃ svabhāvamadhikṛtya cittavyavadānahetostathāgatagarbhasya navadhā buddhābimbādisādharmyamanugantavyam/trividhaḥ svabhāvaḥ katamaḥ/


svabhāvo dharmakāyo'sya tathatā gotramityapi/

tribhirekena sa jñeyaḥ pañcabhiśca nidarśanaiḥ//144//


tribhirbuddhabimbamadhusāradṛṣṭāntairdharmakāyasvabhāvaḥ sa dhāturavagantavyaḥ/

ekena suvarṇadṛṣṭāntena tathatāsvabhāvaḥ/ pañcabhirnidhitarutnavigrahacakravartikanakabimbadṛṣṭāntaistrividhabuddhakāyotpattigotrasvabhāva iti/tatra dharma kāyaḥ katamaḥ/


dharmakāyo dvidhā jñeyo dharmadhātuḥ sunirmalaḥ/

tanniṣyandaśca gāmbhīryavaicitryanayadeśanā//145//


dvividho buddhānāṃ dharmakāyo'nugantavyaḥ/ suviśuddhśca dharmadhātoravikalpajñānagocaraviṣayaḥ/ sa ca tathāgatānāṃ pratyātmamadhigamadharmamadhikṛtya veditavyaḥ/ tatprāptihetuśca suviśuddhadharmadhātuniṣyando yathāvainayikaparasattveṣu vijñaptiprabhavaḥ/ sa ca deśanādharmamadhikṛtya veditavyaḥ/ deśanā punardvividhā sūkṣmaudārikadharmavyavasthānanayabhedāt/ yaduta gambhīrabodhisattvapiṭakadharmavyavasthāna nayadeśanā ca paramārthasatyamadhikṛtya vicitrasūtrageyavyākaraṇagāthodānanidānādivividhadharmavyavasthānanayadeśanā ca saṃvṛtisatyamadhikṛtya/


lokottaratvālloke'sya dṛṣṭāntānupalabdhitaḥ/

dhātostathāgatenaiva sādṛśyamupapapāditam//146//


madhvekarasavat sūkṣmagambhīranayadeśanā/

nānāṇḍasāravajjñeyā vicitranayadeśanā//147//


ityevamebhistribhirbuddhabimbamadhusāradṛṣṭāntaistathāgatadharmakāyena niravaśeṣasattvadhātuparispharaṇārthamadhikṛtya tathāgatasyeme garbhāḥ sarvasattvā itiparidīpitam/ na hi sa kaścitsattvaḥ sattvadhātau saīvidyate yastathāgatadharmakāyādvahirākāśadhātoriva rūpam/ evaṃ hyāha/


yathāmbaraṃ sarvagataṃ sada mataṃ

tathaiva tatsarvagataṃ sadā matam/

yathāmbaraṃ rūpagateṣu sarvagaṃ

tathaiva tatsattvagaṇeṣu sarvagamiti//


prakṛteravikāritvāt kalyāṇatvādviśuddhitaḥ/

hemamaṇḍalakaupamyaṃ tathatāyāmudāhṛtam//148//


yaccittamaparyantakleśaduḥkhadharmānugatamapi prakṛtiprabhāsvaratayā vikārānudāhṛterataḥ kalyāṇasuvarṇavadananyathābhāvārthena tathatetyucyate/ sa ca

sarveṣāmapi mithyātvaniyatasaṃtānānāṃ sattvānāṃ prakṛtinirviśiṣṭānāṃ sarvāgantukamalaviśuddhimāgatastathāgata iti saṃkhyāṃ gacchati/ evamekena suvarṇadṛṣṭāntena tathatāvyatibhedārthamadhikṛtya tathāgatastathataiṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam/ cittaprakṛtiviśuddhyadvayadharmatāmupādāya yathoktaṃ bhagavatā/ tatramañjuśrīstathāgata ātmopādānamūlaparijñātāvī/ ātmaṃviśuddhyā sarvasattvaviśuddhimanugataḥ/ yā cātmaviśuddhiryā ca sattvaviśuddhiradvayaiṣādvaidhikāro ti/ evaṃ hyāha/


sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā/

tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehina iti//


gotraṃ tad dvividhaṃ jñeyaṃ nidhānaphalavṛkṣavat/

anādiprakṛtisthaṃ ca samudānītamuttaram//149//


buddhakāyatrayāvāptirasmādgotradvayānmatā/

prathamātprathamaḥ kāyo dvitī yāddvau tu paścimau//150//


ratnavigrahavajjñeyaḥ kāyaḥ svābhāvikaḥ śubhaḥ/

akṛtrimatvāt prakṛterguṇaratnāśrayatvataḥ//151//


mahādharmādhirājatvāt sāmbhogaścakravartivat/

pratibimbasvabhāvatvānnirmāṇaṃ hemabimbavat//152//


ityevamebhiravaśiṣṭaiḥ pañcabhirnidhitaruratnavigrahacakravartikanakabimbadṛṣṭāntaistri vidhabuddhakāyotpattigotrasvabhāvārthamadhikṛtya tathāgatadhātureṣāṃ garbhaḥ sarvasattvānāmiti paridīpitam/ trividhabuddhakāyaprabhāvitatvaṃ hi tathāgatatvam/ atastatprāptaye hetustathāgatadhāturiti/ hetvartho'tra dhātvarthaḥ/ yata āha/ tatra ca sattve sattve tathāgatadhāturutpanno garbhagataḥ saṃvidyate na ca te sattvā budhyante iti/ evaṃ hyāha/


anādikāliko dhātuḥ sarvadharmasamāśrayaḥ/

tasmin sati gatiḥ sarvā nirvāṇādhigamo'pi ca//


tatra kathamanādikālikaḥ/ yattathāgatagarbhamevādhikṛtya bhagavatā pūrva koṭirna prajñāyata iti deśitaṃ prajñaptam/ dhāturiti/ yadāha/ yo'yaṃ bhagavaṃstathāgatagarbho lokottaragarbhaḥ prakṛtipariśuddhagarbha iti/ sarvadharmasamāśraya iti/ yadāha/ tasmādbhagavaṃstathāgatagarbho niśraya ādhāraḥ pratiṣṭhāsaṃbaddhānāmavinirbhāgānāmamuktajñānānāmasaṃskṛtānāṃ dharmāṇām/ asaṃbaddhānāmapi bhagavan vinirbhāgadharmāṇāṃ muktajñānānāṃ saṃskṛtānāṃ dharmāṇāṃ niśraya ādhāraḥ pratiṣṭhā tathāgatagarbha iti/ tasmin sati gatiḥ sarveti/ yadāha/ sati bhagavaṃstathāgarbhe saṃsāra iti parikalpamasya vacanāyeti/ nirvāṇādhigamo'pi ceti/ yadāha/ tathāgatagarbhaśced bhagavanna syānna syādduḥkhe'pi nirvinna nirvāṇecchā prārthanā praṇidhirveti vistaraḥ/


sa khalveṣa tathāgatagarbho dharmakāyāṃvipralambhastathatāsaṃbhinnalakṣaṇo niyatagotrasvabhāvaḥ sarvadā ca sarvatra ca niravaśeṣayogena sattvadhātāviti draṣṭavyaṃ dharmatāṃ pramāṇīkṛtya/ yathoktam/ eṣā kulaputra dharmāṇāṃ dharmatā/ utpādādvā tathāgatānāmanutpādādvā sadaivaite sattvāstathāgatagarbhā iti/ yaiva cāsau dharmatā saivātra yuktiryoga upāyaḥ paryāyaḥ/ evameva tatsyāt/ anyathā naiva tatsyāditi/ sarvatra dharmataiva pratiśaraṇam/ dharmataiva yuktiścittanidhyāpanāya cittasaṃjñāpanāya/ sā na cintayitavyā na vikalpayitavyādhimoktavyeti/


śraddhayaivānugantavyaṃ paramārthe svayaṃbhuvām/

na hyacakṣuḥ prabhādīptamīkṣate sūryamaṇḍalam//153//


samāsata ime catvāraḥ pudgalāstathāgatagarbhadarśanaṃ pratyacakṣuṣmanto vyavasthitāḥ/ katame catvāraḥ/ yaduta pṛthagjanaḥ śrāvakaḥ pratyekabuddho navayānasaṃprasthitaśca bodhisattvaḥ/ yathoktam/ agocaro'yaṃ bhagavaṃstathāgatagarbhaḥ satkāyadṛṣṭipatitānāṃ viparyāsābhiratānāṃ śūnyatāvikṣiptacittānāmiti/ tatra satkāyadṛṣṭipatitā ucyante bālapṛthagjanāḥ/ tathā hi te'tyantasāsravaskandhādīndharmānātmata ātmīyataścopagamyāhakāramamakārābhiniviṣṭāḥ satkāyanirodhamanāsravadhātumadhimoktumapi nālam/ kutaḥ punaḥ sarvajñaviṣayaṃ tathāgatagarbhamavabhotsyanta iti/ nedaṃ sthānaṃ vidyate/ tatra viparyāsābhiratā ucyante śrāvakapratyekabuddhāḥ/ tatkasmāt/ te'pi hi nitye tathāgatagarbhe satyuttaribhāvayitavye tannityasaṃjñābhāvanāviparyayeṇānityasaṃjñābhāvanābhiratāḥ/ sukhe tathāgatagarbhe satyuttaribhāvayitavye tatsukhasaṃjñābhāvanāviparyayeṇa duḥkhasaṃjñābhāvanābhiratāḥ/ ātmani tathāgatagarbhe satyuttaribhāvayitavye tadātmasaṃjñābhāvanāviparyayeṇānātmasaṃjñābhāvanābhiratāḥ/ śubhe tathāgatagarbheḥ satyuttaribhāvayitavye tacchubhasaṃjñābhāvanāviparyayeṇāśubhasaṃjñābhāvanā bhiratāḥ/ evamanena paryāyeṇa sarvaśrāvakapratyekabuddhānāmapi dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ sa paramanityasukhātmaśubhalakṣaṇo dhāturityuktam/ yathā ca sa vipayāsābhiratānāmanityaduḥkhānātmāśubhasaṃjñānāmagocarastathā vistareṇa mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ/


tadyathāpi nāma bhikṣavo grīṣmakāle vartamāne salilabandhanaṃ baddhvā svaiḥ svairmaṇḍanakoparbhogairjanāḥ salile krīḍeyuḥ/ atha tatraiko jātyaṃ vaiḍūryamaṇimantarudake sthāpayet/ tatastasya vaiḍūryasyārthe sarve te maṇḍanakāni tyaktvā nimajjeyuḥ/ atha yattatrāsti śarkaraṃ kaṭhalyaṃ vā tatte maṇiriti manyamānā gṛhītvā mayā labdho maṇirityutsṛjyotsṛjya vāpītire sthitvā nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ/ tacca vāpyudakaṃ maṇiprabhāvena tatprabheva bhrājeta/ evaṃ teṣāṃ tadudakaṃ bhrājamānaṃ dṛṣṭvāho maṇiriti guṇasaṃjñā pravarteta/ atha tatraika upāyakuśalo medhāvī maṇiṃ tattvataḥ pratilabheta/ evameva bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubha miti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ dharmatattvama jānadbhistatsarva ghaṭitaṃ nirarthakam/ tasmād bhikṣavo vāpīśarkarakaṭhalyavyavasthitā iva mā bhūtā upāyakuśalā yūyaṃ bhavata/ yadyad bhikṣavo yuṣmābhiḥ sarvamanityaṃ sarva duḥkhaṃ sarvamanātmakaṃ sarvamaśubhamiti sarvagrahaṇena bhāvitabhāvitaṃ bahulīkṛtabahulīkṛtaṃ tatra tatraiva nityasukhaśabhātmakāni santīti vistareṇa paramadharmatattvavyavasthānamārabhya viparyāsabhūtanirdeśo yathāsūtramanugantavyaḥ/


tatra śūnyatāvikṣiptacittā ucyante navayāna saṃprasthitā bodhisattvastathāgatagarbhaśūnyatārthanayavipranaṣṭāḥ/ ye bhāvavināśāya śūnyatāvimokṣamukhamicchanti sata eva dharmasyottarakālamucchedo vināśaḥ parinirvāṇamiti/ ye vā punaḥ śūnyatopalambhena śūnyatāṃ pratisaranti śūnyatā nāma rūpādivyatirekeṇa kaścidbhā vo'sti yamadhigamiṣyāmo bhāvayiṣyāma iti/ tatra katamaḥ sa tathāgatagarbhaśūnyatārthanaya ucyate/


nāpaneyamataḥ kiṃcidupaneyaṃ na kiṃcana/

draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate//154//


śūnya āgantukairdhātuḥ savinirbhāgalakṣaṇaiḥ/

aśūnyo'nuttarairdharmairavinirbhāgalakṣaṇaiḥ//155//


kimanena paridīpitam/ yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt tathāgatadhātoḥ saṃkleśanimittamāgantukamalaśūnyatāprakṛtitvādasya/ nāpyatrakiṃcidupaneyamasti vyavadānanimittamavinirbhāgaśuddhadharmaprakṛtitvāt/ tata ucyate/ śūnyastathāgatagarbho vinirbhāgairmuktajñaiḥ sarvakleśakośaiḥ/ aśūnyo gaṅgānadīvālikāvyativṛttairavinirbhāgairamuktajñairacintyairbuddhadharmairiti/ evaṃ yadyatra nāsti tattena śūnyamiti samanupaśyati/ yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti/ samāropāpavādāntaparivarjanādaparyantaṃ śūnyatālakṣaṇamanena ślokadvayena paridīpitam/ tatra yeṣāmitaḥ śūnyatārthanayādvahiścittaṃ vikṣipyate visarati na samādhīyate naikāgrībhavati tena te śūnyatāvikṣiptacittā ucyante/ na hi paramārthaśūnyatājñānamukhamantareṇa śakyate'vikalpo dhāturadhigantuṃ sākṣātkartum/ idaṃ ca saṃdhāyoktam/ tathāgatagarbhajñānameva tathāgatānāṃ śūnyatājñānam/ tathāgatagarbhaśca sarvaśrāvakapratyekabuddhairadṛṣṭapūrvo'nadhigatapūrva iti vistaraḥ/ sa khalveṣa tathāgatagarbho yathā dharmadhātugarbhastathā satkāyadṛṣṭipatitānāmagocara ityuktaṃ dṛṣṭipratipakṣatvāddharmadhātoḥ/ yathā dharmakāyo lokottaradharma garbhastathā viparyāsābhiratānāmagocara ityuktamanityādilokadharmapratipakṣeṇa lokottaradharmaparidīpanāt/ yathā prakṛtipariśuddhadharmagarbhastatha śūnyatāvikṣiptānāmagocara ityuktamāgantukamalaśūnyatāprakṛtitvādviśuddhiguṇadharmāṇāmavinirbhāgalokottaradharmakāyaprabhāvitānāmiti/ tatra yadekanayadharmadhātvasaṃbhedajñānamukhamāgamya lokottaradharmakāyaprakṛtipariśuddhivyavalokanamidamatra yathābhūtajñānadarśanamabhipretaṃ yena daśabhūmisthitā bodhisattvāstathāgatagarbhamīṣatpaśyantītyuktam/ evaṃ hyāha/


chidrābhre nabhasīva bhāskara iha tvaṃ śuddhabuddhīkṣaṇai-

rāryerapyavalokyase na sakalaḥ prādeśikībuddhibhiḥ/

jñeyānantanabhastalapravisṛtaṃ te dharmakāyaṃ tu te

sākalyena vilokayanti bhagavan yeṣāmanantā matiriti//


yadyevamasaṅganiṣṭhābhūmipratiṣṭhitānāmapi paramāryāṇāmasarvaviṣaya eṣa durdṛśo dhātuḥ/ tatkimanena bālapṛthagjanamārabhya deśiteneti/ deśanāprayojanasaṃgrahe ślokau/ ekena praśno dvitīyena vyākaraṇam/


śūnyaṃ sarvaṃ sarvathā tatra tatra

jñeyaṃ meghasvapnamāyākṛtābham/

ityuktvaivaṃ buddhadhātuḥ punaḥ kiṃ

sattve sattve'stīti buddhairihoktam//156//


līnaṃ cittaṃ hīnasattveṣvavajñā-

bhūtagrāho bhūtadharmāpavādaḥ/

ātmasnehaścādhikaḥ pañca doṣā

yeṣāṃ teṣāṃ tatprahāṇārthamuktam//157//


asya khalu ślokadvayasyārthaḥ samāsena daśabhiḥ ślokairveditavyaḥ/

viviktaṃ saṃskṛtaṃ sarvaprakāraṃ bhūtakoṭiṣu/

kleśakarmavipākārthaṃ meghādivadudāhṛtam//158//


kleśā meghopamāḥ kṛtyakriyā svapnopabhogavat/

māyānirmitavat skandhā vipākāḥ kleśakarmaṇām//159//


pūrvamevaṃ vyavasthāpya tantre punarihottare/

pañcadoṣaprahāṇāya dhātvastitvaṃ prakāśitam//160//


tathā hyaśravaṇādasya bodhau cittaṃ na jāyate/

keṣāṃcinnīcacittānāmātmāvajñānadoṣataḥ//161//


bodhicittodaye'pyasya śreyānasmīti manyataḥ

bodhyanutpannacitteṣu hīnasaṃjñā pravartate//162//


tasyaivaṃmatinaḥ samyagjñānaṃ notpadyate tataḥ/

abhūtaṃ parigṛhṇāti bhūtamarthaṃ na vindate//163//


abhūtaṃ sattvadoṣāste kṛtrimāgantukatvataḥ/

bhūtaṃ taddoṣanairātmyaṃ śuddhiprakṛtayo guṇāḥ//164//


gṛhṇan doṣānasadbhūtān bhūtānapavadanu guṇān/

maitrīṃ na labhate dhīmān sattvātmasamadarśikām//165//


tacchravājjāyate tvasya protsāhaḥ śāstṛgauravam/

prajñā jñānaṃ mahāmaitrī pañcadharmodayāttataḥ//166//


niravajñaḥ samaprekṣī nirdoṣo guṇavānasau/

ātmasattvasamasnehaḥ kṣipramāpnoti buddhatām//167//


iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatagarbhādhikāraḥ prathama paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ//1//

dvitīyaḥ paricchedaḥ

uktā samalā tathatā/ nirmalā tathatedānīṃ vaktavyā/ tatra katamā nirmalā tathatā yāsau buddhānāṃ bhagavatāmanāsravadhātau sarvākāramalavigamādāśrayaparivṛttirvyavasthāpyate/ sā punaraṣṭau padārthānadhikṛtya samāsato veditavyā/ aṣṭau padārthāḥ katame/


śuddhiḥ prāptirvisaṃyogaḥ svaparārthastadāśrayaḥ/

gambhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat//1//


ityete'ṣṭau padārthā yathāsaṃkhyamanena ślokena paridīpitāḥ/ tadyathā svabhāvārtho hetvarthaḥ phalārthaḥ karmārtho yogārtho vṛttyartho nityārtho'cintyārthaḥ/ tatra yo'sau dhāturavinirmuktakleśakośastathāgatagarbha ityukto bhagavatā/ tadviśuddhirāśrayaparivṛtteḥ svabhāvo veditavyaḥ/ yata āha/ yo bhagavan sarvakleśakośakoṭigūḍhe tathāgatagarbhe niṣkāṅkṣaḥ sarvakleśakośavinirmuktestathāgatadharmakāye'pi sa niṣkāṅkṣa iti/ dvividhaṃ jñānaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca/ laukikalokottarajñānamāśrayaparivṛttihetuḥ prāptiśabdena paridīpitaḥ/ prāpyate'neneti prāptiḥ/ tatphalaṃ dvividham/ dvividho visaṃyogaḥ kleśāvaraṇavisaṃyogo jñeyāvaraṇavisaṃyogaśca/ yathākramaṃ svaparārthasaṃpādanaṃ karma/ tadadhiṣṭhānasamanvāgamo yogaḥ/ tribhirgāmbhīryaudāryamāhātmyaprabhavitairbuddhakāyairnityamā bhavagateracintyena prakāreṇa vartanaṃ vṛttiriti/uddānam/


svabhāvahetuphalataḥ karmayogapravṛttitaḥ/

tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ//2//


tatra svabhāvārthe hetvarthe cārabhya buddhatve tatprāptyupāye ca ślokaḥ/

buddhatvaṃ prakṛtiprabhāsvaramiti proktaṃ yadāgantuka-

kleśajñeyaghanābhrajālapaṭalacchannaṃ ravivyomavat/

sarvairbuddhaguṇairupetamamalairnityaṃ dhruvaṃ śāśvataṃ

dharmāṇāṃ tadakalpanapravicayajñānāśrayādāpyate//3//


asya ślokasyārthaḥ samāsena caturbhiḥ ślokairveditavyaḥ/

buddhatvamavinirbhāgaśukladharmaprabhāvitam/

ādityākāśavajjñānaprahāṇadvayalakṣaṇam//4//


gaṅgātīrarajo'tītairbuddhadharmaiḥ prabhāsvaraiḥ/

sarvairakṛtakairyuktamavinirbhāgavṛtibhiḥ//5//


svabhāvāpariniṣpattivyāpitvāgantukatvataḥ/

kleśajñeyāvṛtistasmānmeghavat samudāhṛtā//6//


dvayāvaraṇaviśleṣaheturjñānadvayaṃ punaḥ/

nirvikalpa ca tatpṛṣṭhalabdhaṃ tajjñānamiṣyate//7//


yaduktamāśrayaparivṛtteḥ svabhāvo viśuddhiriti tatra viśuddhiḥ samāsato dvividhā/ prakṛtiviśuddhirvaimalyaviśuddhiśca/ tatra prakṛtiviśuddhiryā vimuktirna ca visaṃyogaḥ prabhāsvarāyāścittaprakṛterāgantukamalāvisaṃyogāt/ vaimalyaviśuddhirvimuktirvisaṃyogaśca vāryādīnāmiva rajojalādibhyaḥ prabhāsvarāyāścittaprakṛteranavaśeṣamāgantukamalebhyo visaṃyogāt/tatra vaimalyaviśuddhau phalārthamārabhya dvau ślokau/


hrada iva vimalāmbuḥ phullapadmakramāḍhyaḥ/

sakala eva śaśāṅko rāhuvaktrādvimuktaḥ/

raviriva jaladādikleśanirmuktaraśmi-

rvimalaguṇayutatvādbhāti muktaṃ tadeva//8//


munivṛṣamadhusārahemaratna-

pravaranidhānamahāphaladrumābham/

sugatavimalaratnavigrahāgra-

kṣitipatikāñcanabimbavajjinatvam//9//


asya khalu ślokadvayasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ/

rāgādyāgantukakleśaśuddhirambuhradādivat/

jñānasya nirvikalpasya phalamuktaṃ samāsataḥ//10//


sarvākāravaropetabuddhabhāvanidarśanam/

phalaṃ tatpṛṣṭhalabdhasya jñānasya paridīpitam//11//


svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ/

vineyāmburuhadhyānavāryabhiṣyandanācca tat//12//


dveṣarāhupramuktatvā nmahāmaitrīkṛpāṃśubhiḥ/

jagatspharaṇataḥ pūrṇavimalendūpamaṃ ca tat//13//


mohābhrajālanirmokṣājjagati jñānaraśmibhiḥ/

tamovidhamanāttacca buddhatvamamalārkavat//14//


atulyatulyadharmatvāt saddharmarasadānataḥ/

phalguvyapagamāttacca sugatakṣaudrasāravat//15//


pavitratvādguṇadravyadāridrayavinivartanāt/

vimuktiphaladānācca suvarṇanidhivṛkṣavat//16//


dharmaratnātmabhāvatvād dvipadāgrādhipatyataḥ/

rūparatnākṛtitvācca tadratnanṛpa bimbavat//17//


yattu dvividhaṃ lokottaramavikalpaṃ tatpṛṣṭhalabdhaṃ ca jñānamāśrayaparivṛtterheturvisaṃyogaphalasaṃjñitāyāḥ/ tatkarma svaparārthasaṃpādanamityuktam/ tatra katamā svaparārthasaṃpat/ yā savāsanakleśajñeyāvaraṇavimokṣādanāvaraṇadharmakāyaprāptiriyamucyate svārthasaṃpattiḥ/ yā tadūrdhvamā lokādanābhogataḥ kāyadvayena saṃdarśanadeśanāvibhutvadvayapravṛttiriyamucyate parārthasaṃpattirit/ tasyāṃ svaparārthasaṃpattau karmārthamārabhya trayaḥ ślokāḥ/


anāsravaṃ vyāpyavināśadharmi ca

dhruvaṃ śivaṃ śāśvatamacyutaṃ padam/

tathāgatatvaṃ gaganopamaṃ satām

ṣaḍindiyārthānubhaveṣu kāraṇam//18//


vibhūtirūpārthavidarśane sadā

nimittabhūtaṃ sukathāśuciśrave/

tathāgatānāṃ śuciśīlajighraṇe

mahāryasaddharmarasāgravindane//19//


samādhisaṃsparśasukhānubhūtiṣu

svabhāvagāmbhīryanayāvabodhane/

susūkṣmacintāparamārthagavharaṃ

tathāgatavyoma nimittavarjitam//20//


asya khalu ślokatrayasyārthaḥ samāsato'ṣṭabhiḥ ślokairveditavyaḥ/


karma jñānadvayasyatadveditavyaṃ samāsataḥ/

pūraṇaṃ muktikāyasya dharmakāyasya śodhanam//21//


vimuktidharmakāyau ca veditavyau dvirekadhā/

anāsravatvādvyāpitvādasaṃskṛtapadatvataḥ//22//


anāsravatvaṃ kleśānāṃ savāsanani rodhataḥ/

asaṅgāpratighātatvājjñānasya vyāpitā matā//23//


asaṃskṛtatvamatyantamavināśasvabhāvataḥ/

avināśitvamuddeśastannirdeśo dhruvādibhiḥ//24//


nāśaścaturvidho jñeyo dhruvatvādiviparyayāt/

pūrtirvikṛtirucchittiracintyanamanacyutiḥ//25//


tadabhāvāddhruvaṃ jñeyaṃ śivaṃ śāśvatamacyutam/

padaṃ tadamalajñānaṃ śukladharmāspadatvataḥ//26//


yathānimittamākāśaṃ nimittaṃ rūpadarśane/

śabdagandharaspṛśyadharmāṇāṃ ca śravādiṣu//27//


indriyārtheṣu dhīrāṇāmanāsravaguṇodaye/

hetuḥ kāyadvayaṃ tadvadanāvaraṇayogataḥ//28//


yaduktamākāśalakṣaṇo buddha iti tatpāramārthikamāveṇikaṃ tathāgatānāṃ buddhalakṣaṇamabhisaṃdhāyoktam/ evaṃ hyāha/ saṃceddvātriṃśanmahāpuruṣalakṣaṇaistathāgato draṣṭavyo'bhaviṣyattadrājāpi cakravartī tathāgato'bhaviṣyaditi/ tatra paramārthalakṣaṇe yogārthamārabhya ślokaḥ/


acintyaṃ nityaṃ ca dhruvamatha śivaṃ śāśvatamatha

praśāntaṃ ca vyāpi vyapagatavikalpaṃ gaganavat/

asaktaṃ sarvatrāparatighaparuṣasparśavigataṃ

na dṛśyaṃ na grāhyaṃ śubhamapi ca buddhatvamamalam//29//


atha khalvasya ślokasyārthaḥ samāsato'ṣṭābhiḥ ślokairveditavyaḥ/


vimuktidharmakāyābhyāṃ svaparārtho nidarśitaḥ/

svaparārthāśraye tasmin yogo'cintyādibhirguṇaiḥ//30//


acintyamanugantavyaṃ trijñānāviṣayatvataḥ/

sarvajñajñānaviṣayaṃ buddhatvaṃ jñānadehibhiḥ//31//


śrutasyāviṣayaḥ saukṣmyāccintāyāḥ paramārthataḥ/

laukyādibhāvanāyāśca dharmatāgavharatvataḥ//32//


dṛṣṭapūrvaṃ na tadyasmādvālairjātyandhakāyavat/

āryaiśca sūtikāmadhyasthita bālārkabimbavat//33//


utpādavigamānnityaṃ nirodhavigamāddhruvam/

śivametaddvayābhāvācchāśvataṃ dharmatāsthiteḥ//34//


śāntaṃ nirodhasatyatvādvyāpi sarvāvabodhataḥ/

akalpamapratiṣṭhānādasaktaṃ kleśahānitaḥ//35//


sarvatrāpratighaṃ sarvajñeyāvaraṇaśuddhitaḥ/

paruṣasparśanirmuktaṃ mṛdukarmaṇyabhāvataḥ//36//


adṛśyaṃ tadarūpitvādagrāhyamanimittataḥ/

śubhaṃ prakṛtiśuddhatvādamalaṃ malahānitaḥ//37//


yatpunaretadākāśavadasaṃskṛtaguṇāvinirbhāgavṛttyāpi tathāgatatvāmā bhavagateracintyamahopāyakruṇājñānaparikarmaviśeṣeṇa jagaddhitasukhādhānanimittamamalai stribhiḥ svabhāvikasāṃbhogikanairmāṇikaiḥ kāyairanuparatamanucchinnamanābhogena pravartata iti draṣṭavyamāveṇīkadharmayutatvāditi/ tatra vṛttyarthamārabhya buddhakāyavibhāge catvāraḥ ślokāḥ/


anādimadhyāntamabhinnamadvayaṃ

tridhā vimuktaṃ vimalāvikalpakam/

samāhitā yoginastatprayatnāḥ

paśyanti yaṃ dharmadhātusvabhāvam//38//


ameyagaṅgāsikatātivṛttai-

rguṇairacintyairasamairupetaḥ/

savāsanonmūlitasarvadoṣa-

stathāgatānāmamalaḥ sa dhātuḥ//39//


vicitrasaddharmamayūkhavigrahai-

rjagadvimokṣārthasamāhṛtodyamaḥ/

kriyāsu cintāmaṇirājaratnava-

dvicitrabhāvo na ca tatsvabhavavān//40//


lokeṣu yacchāntipathāvatāra-

prapācanāvyākaraṇe nidānam/

bimbaṃ tadapyatra sadāvaruddha-

mākāśadhātāviva rūpadhātuḥ//41//


eṣāṃ khalu caturṇāṃ ślokānāṃ piṇḍārtho viṃśatiślokairveditavyaḥ/

yattadbuddhatvamityuktaṃ sarvajñatvaṃ svayaṃbhuvām/

nirvṛtiḥ paramācintyaprāptiḥ pratyātmaveditā//42//


tatprabhedastribhiḥ kāyairvṛttiḥ svābhāvikādibhiḥ/

gāmbhīryaidāryamāhātmyaguṇadharmaprabhāvitaiḥ//43//


tatra svabhāvikaḥ kāyo buddhānāṃ pañcalakṣaṇaḥ/

pañcākāraguṇopeto veditavyaḥ samāsataḥ//44//


asaṃskṛtamasaṃbhinnamantadvayavivarjitam/

kleśajñeyasamāpattitrayāvaraṇaniḥsṛtam//45//


vaimalyādavikalpatvādyogināṃ gocaratvataḥ/

prabhāsvaraṃ viśuddhaṃ ca dharmadhātoḥ svabhāvataḥ//46//


aprameyairasaṃkhyeyairacintyairasamairguṇaiḥ/

viśuddhipāramīprāptairyuktaṃ svābhāvikaṃ vapuḥ//47//


udāratvādagaṇyatvāt tarkasyāgocaratvataḥ/

kaivalyādvāsanocchitteraprameyādayaḥ kramāt//48//


vicitradharmasaṃbhogarūpadharmāvabhāsataḥ/

karuṇāśuddhiniṣyandasattvārthāsraṃsanatvataḥ//49//


nirvikalpaṃ nirābhogaṃ yathābhiprāyapūritaḥ/

cintāmaṇiprabhāvarddheḥ sāṃbhogasya vyavasthitiḥ//50//


deśane darśane kṛtyāsraṃsane'nabhisaṃskṛtau/

atatsvabhāvākhyāne ca citratoktā ca pañcadhā//51//


raṅgapratyayavaicitryādatadbhāvo yathā maṇeḥ/

sattvapratyayavaicitryādatadbhāvastathā vibhoḥ//52//


mahākaruṇayā kṛtsnaṃ lokamālokya lokavit/

dharmakāyādaviralaṃ nirmāṇaiścitrarūpibhiḥ//53//


jātakānyupapattiṃ ca tuṣiteṣu cyutiṃ tataḥ/

garbhā[va]kramaṇaṃ janma śilpasthānāni kauśalam//54//


antaḥpuraratikrīḍāṃ naiṣkramyaṃ duḥkhacārikām/

bodhimaṇḍopasaṃkrāntiṃ mārasainyapramardanam//55//


saṃbodhiṃ dharmacakraṃ ca nirvāṇādhigamakriyām/

kṣetreṣvapariśuddheṣu darśayatyā bhavasthite//56//


anityaduḥkhanairātmyaśāntiśabdairupāyavit/

udvejya tribhavāt sattvān pratārayati nirvṛttau//57//


śāntimārgāvatīrṇāśca prāpyanirvāṇasaṃjñinaḥ/

saddharmapuṇḍarīkādidharmatattvaprakāśanaiḥ//58//


pūrvagrahānnivartyaitān prajñopāyaparigrahāt/

paripācyottame yāne vyākarotyagrabodhaye//59//


saukṣmyāt prabhāvasaṃpatterbālasārthātivāhanāt/

gāmbhīryau dāryamāhatmyameṣu jñeyaṃ yathākramam//60//


prathamo dharmakāyo'tra rūpakāyau tu paścimau/

vyomni rūpagatasyeva prathame'ntyasya vartanam//61//


tasyaiva kāyatrayasya jagaddhitasukhādhānavṛttau nityārthamārabhya ślokaḥ/

hetvānantyāt sattvadhātvakṣayatvāt

kāruṇyaddhirjñānasaṃpattiyogāt/

dharmaiśvaryānmṛtyumārāvabhaṅgān

naiḥsvā bhāvyācchāśvato lokanāthaḥ//62//


asya piṇḍārthaḥ ṣaḍbhiḥ ślokairveditavyaḥ/

kāyajīvitabhogānāṃ tyāgaiḥ saddharmasaṃgrahāt/

sarvasattvahitāyādipratijñottaraṇatvataḥ//63//


buddhatve suviśuddhāyāḥ karuṇāyāḥ pravṛttitaḥ/

ṛddhipādaprakāśācca tairavasthānaśaktitaḥ//64//


jñānena bhavanirvāṇadvayagrahavimuktitaḥ/

sadācintyasamādhānasukhasaṃpattiyogataḥ//65//


loke vicarato lokadharmairanupalepataḥ/

śamāmṛtapadaprāptau mṛtyumārāpracārataḥ//66//


asaṃskṛtasvabhāvasya munerādipraśāntitaḥ/

nityamaśaraṇānāṃ ca śaraṇābhyupapattitaḥ//67//


saptabhiḥ kāraṇairādyairnityatā rūpakāyataḥ/

paścimaiśca tribhiḥ śāsturnityatā dharmakāyataḥ//68//


sa cāyamāśrayaparivṛttiprabhāvitastathāgatānāṃ prāptinayo'cintyanayenānugantavya iti/ acintyārthamārabhya ślokaḥ/


avākyavattvāt paramārthasaṃgrahā-

datarkabhūmerupamanivṛttitaḥ/

niruttaratvādbhavaśāntyanudgrahā-

dacintya āryairapi buddhagocaraḥ//69//


asya piṇḍārthaścaturbhiḥ ślokairveditavyaḥ/

acintyo'nabhilāpyatvādalāpyaḥ paramārthataḥ/

paramārtho'pratavaryatvādatarkyo vyanumeyataḥ//70//


vyanumeyo'nuttaratvādānuttaryamanudgrahāt/

anudgraho'pratiṣṭhānādaguṇadoṣāvikalpanāt//71//


pañcabhiḥ kāraṇaiḥ saukṣmyādicintyo dharmakāyataḥ/

ṣaṣṭhenātattvabhāvitvādacintyo rūpakāyataḥ//72//


anuttarajñānamahākṛpādibhi-

rguṇairacintyā guṇapāragā jināḥ/

ataḥ kramo'ntyo'yamapi svayaṃbhuvo

'bhiṣekalabdhā na maharṣayo viduriti//73//


iti ratnagotravibhāge mahāyānottaratantraśāstre bodhyadhikāro nāma dvitīyaḥ paricchedaḥ//2//



tṛtīyaḥ paricchedaḥ

uktā nirmalā tathatā/ ye tadāśritā maṇiprabhāvarṇasaṃsthānavadabhinnaprakṛtayo'śāntarnimalā guṇāsta idānīṃ vaktavyā iti/ anantaraṃ buddhaguṇavibhāgamārabhya ślokaḥ/


svārthaḥ parārthaḥ paramārthakāya-

stadāśritā saṃvṛtikāyatā ca/

phalaṃ visaṃyogavipākabhāvā-

detaccatuḥ ṣaṣṭiguṇaprabhedam//1//


kimuktaṃ bhavati/

ātmasaṃpattyadhiṣṭhānaṃ śarīraṃ pāramārthikam/

parasaṃpattyadhiṣṭhānamṛṣeḥ sāṃketikaṃ vapuḥ//2//


visaṃyogaguṇaryuktaṃ vapurādyaṃ balādibhiḥ/

vaipākikairdvitīyaṃ tu mahāpuruṣalakṣaṇaiḥ//3//


ataḥ paraṃ ye ca balādayo yathā cānugantavyāstathatāmadhikṛtya granthaḥ/


balatvamajñānavṛteṣu vajrava-

dviśāradatvaṃ pariṣatsu siṃhavat/

tathāgatāveṇikatāntarīkṣavan

munerdvidhādarśanamambucandravat//4//


balānvita iti/

sthānāsthāne vipāke ca karmaṇāmindriyeṣu ca/

dhātuṣvapyadhimuktau ca mārge sarvatragāmini//5//


dhyānādikleśavaimalye nivāsānusmṛtāvapi/

divye cakṣuṣi śāntau ca jñānaṃ daśavidhaṃ balam//6//


vajravaditi/

sthānāsthānavipākadhātuṣu jagannānādhumuktau naye

saṃkleśavyavadāna indriyagaṇe pūrve nivāsasmṛtau/

divye cakṣuṣi cāsravakṣayavidhāvajñānavarmācala-

prākāradrumabhedanaprakiraṇacchedādvalaṃ vajravat//7//


caturveśāradyaprāpta iti/

sarvadharmābhisaṃbodhe vivandhapratiṣedhane/

mārgākhyāne nirodhāptau vaiśāradyaṃ caturvidham//8//


jñeye vastuni sarvathātmaparayorjñānāt svayaṃjñāpanā-

ddheye vastuni hānikāraṇakṛteḥ sevye vidhau sevanāt/

prāptavye ca niruttare'tivimale prāpteḥ paraprāpaṇā-

dāryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit//9//


siṃhavaditi/

nityaṃ vanānteṣu yathā mṛgendro

nirbhīranuttastagatirmṛgebhyaḥ/

munīndrasiṃho'pi tathā gaṇeṣu

svastho nirāsthaḥ sthiravikramasthaḥ//10//


aṣṭadaśāveṇikabuddhadharmasamanvāgata iti/

skhalitaṃ ravitaṃ nāsti śāsturna muṣitā smṛtiḥ/

na cāsamāhitaṃ cittaṃ nāpi nānatvasaṃjñitā//11//


nopekṣāpratisaṃkhyāya hānirna cchandavīryataḥ/

smṛtiprajñāvimuktibhyo vimuktijñānadarśanāt//12//


jñānapūrvaṃgamaṃ karma tryadhvajñānamanāvṛtam/

ityete'ṣṭādaśānye ca gurorāveṇikā guṇāḥ//13//


nāsti praskhalitaṃ ravo muṣitatā citte na saṃbhedataḥ

saṃjñā na svarasādhyupekṣaṇamṛṣerhānirna ca cchandataḥ/

vīryācca smṛtito viśuddhavimalaprajñāvimukteḥ sadā

mukti jñānanirdaśanācca nikhilajñeyārthasaṃdarśanāt//14//


sarvajñānupurojavānuparivartyartheṣu karmatrayaṃ

triṣvadhvasvaparāhata suvipulajñānapravṛttirdhruvam/

ityeṣā jinatā mahākaruṇayā yuktāvabuddhā jinai-

ryadbodhājjagati pravṛttamabhayadaṃ saddharmacakraṃ mahat//15//


ākāśavaditi/

yā kṣityādiṣu dharmatā na nabhasaḥ sā dharmatā vidyate

ye cānāvaraṇādilakṣaṇaguṇā vyomno na te rūpiṣu/

kṣityambujvalanānilāmbarasamā lokeṣu sādhāraṇā

buddhāveṇikatā na cāśvapi punarlokeṣu sādhāraṇā//16//


dvātriṃśanmahāpuruṣalakṣaṇarūpadhārīti/

supratiṣṭhitacakrāṅkavyāyatotsaṅgapādatā/

dīrghāṅgulikatā jālapāṇipādāvanaddhatā//17//


tvaṅ mṛduśrītaruṇatā saptotsadaśarīratā/

eṇeyajaṅghatā nāgakośavadvastiguhyata//18//


siṃhapūrvārdhakāyatvaṃ nirantaracitāṃśatā/

saṃvṛttaskandhatā vṛttaślakṣṇānunnāmabāhutā//19//


pralambabāhutā śuddhaprabhāmaṇḍalagātratā/

kambugrīvatvamamalaṃ mṛgendrahanutā samā//20//


catvāriṃśaddaśanatā svacchāviraladantatā/

viśuddhasamadantatvaṃ śuklapravaradaṃṣṭratā//21//


prabhūtajivhatānantācintyarasarasāgratā/

kalaviṅkarutaṃ brahmasvaratā ca svayaṃbhuvaḥ//22//


nīlotpalaśrīvṛṣapakṣmanetra-

sitāmalorṇoditacāruvaktraḥ/

uṣṇīṣaśīrṣavyavadātasūkṣma-

suvarṇavarṇacchaviragrasattvaḥ//23//


ekaikaviśliṣṭamṛdūrdhvadeha-

pradakṣiṇāvartasusūkṣmaromā/

mahendranīlāmalaratnakeśo

nyagrodhapūrṇadrumamaṇḍalābhaḥ//24//


nārāyaṇasthāmadṛḍhātmabhāvaḥ

samantabhadro'pratimo maharṣiḥ/

dvātriṃśadetānyamitadyutīni

narendracinhāni vadanti śāstuḥ//25//


dakacandravaditi/

vyabhre yathā nabhasi candramaso vibhūtiṃ

paśyanti nīlaśaradambumahāhrade ca/

saṃbuddhamaṇḍalataleṣu vibhorvibhūtiṃ

tadvijjinātmajagaṇā vyavalokayanti//26//


itīmāni daśa tathāgatabalāni catvāri vaiśāradyānyaṣṭādaśāveṇikā buddhadharmā dvātriṃśacca mahāpuruṣalakṣaṇānyakenābhisaṃkṣipya catuḥṣaṣṭirbhavanti/


guṇāścaite catuḥṣaṣṭiḥ sanidānāḥ pṛthak pṛthak/

veditavyā yathāsaṃkhyaṃ ratnasūtrānusārataḥ//27//


eṣāṃ khalu yathoddiṣṭānāmeva catuḥṣaṣṭestathāgataguṇānāmapi yathānupūrvyā vistaravibhāge nirdeśo ratnadārikāsūtrānusāreṇa veditavyaḥ/ yatpunareṣu sthāneṣu caturvidhameva yathākramaṃ vajrasiṃhāmvaradakacandrodāharaṇamudāhṛtamasyāpi piṇḍārtho dvādaśabhiḥ ślokairveditavyaḥ/


nirvedhikatvanirdainyaniṣkaivalyanirīhataḥ/

vajrasiṃhāmbarasvacchadakacandranidarśanam//28//


balādiṣu balaiḥ ṣaḍbhistribhirekena ca kramāt/

sarvajñeyasamāpattisavāsanamaloddhṛteḥ//29//


bhedādvikaraṇācchedādvarmaprākāravṛkṣavat/

gurusāradṛḍhābhedyaṃ vajraprakhyamṛṣerbalam//30//


guru kasmādyataḥ sāraṃ sāraṃ kasmādyato dṛḍham/

dṛḍhaṃ kasmādyato'bhedyamabhedyatvācca vajravat//31//


nirbhayatvānnirāsthatvātsthairyādvikramasaṃpadaḥ/

parṣadgaṇeṣvaśāradyaṃ munisiṃhasya siṃhavat//32//


sarvābhijñatayā svastho viharatyakutobhayaḥ/

nirāsthaḥ śuddhasattvebhyo'pyātmano'samadarśanāt//33//


sthiro nityasamādhānāt sarvadharmeṣu cetasaḥ/

vikrāntaḥ paramāvidyāvāsabhūmivyatikramāt//34//


laukikaśrāvakaikāntacāridhīmatsvayaṃbhuvām/

uttarottaradhīsaukṣmyāt pañcadhā tu nidarśanam//35//


sarvalokopajīvyatvādbhūmyambvagnyanilopamāḥ/

laukyalokottarātītalakṣaṇatvānnabhonibhāḥ//36//


guṇā dvātriṃśadityete dharmakāyaprabhāvitāḥ/

maṇiratnaprabhāvarṇasaṃsthānavadabhedataḥ//37//


dvātriṃśallakṣaṇāḥ kāye darśanāhlādakā guṇāḥ/

nirmāṇadharmasaṃbhogarūpakāyadvayāśritāḥ//38//


śuddherdurāntikasthānāṃ loke'tha jinamaṇḍale/

dvidhā taddarśanaṃ śuddhaṃ vārivyomendubimbavat//39//


iti ratnagotravibhāge mahāyānottaratnatraśāstre guṇādhikāro nāma tritīyaḥ paricchedaḥ//3//


caturthaḥ paricchedaḥ

uktā vimalā buddhaguṇāḥ/ tatkarma jinakriyedānīṃ vaktavyā/ sā punaranābhogataścāpraśrabdhitaśca samāsato dvābhyāmākarābhyā pravartata iti/ anantaramanābhogāpraśrabdha buddhakāryamārabhya dvau ślokau/


vineyadhātau vinayābhyupāye

vineyadhātorvinayakriyāyām/

taddeśakāle gamane ca nityaṃ

vibhoranābhogata eva vṛttiḥ//1//


kṛtsnaṃ niṣpādya yānaṃ pravaraguṇagaṇajñānaratnasvagarbhaṃ

puṇyajñānārkaraśmipravisutavipulānantamadhyāmbarābham/

buddhatvaṃ sarvasattve vimalaguṇanidhiṃ nirviśiṣṭaṃ vilokya

kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām//2//


etayoryathākramaṃ dvābhyāmaṣṭābhiśca ślokaiḥ piṇḍārtho veditavyaḥ/

yasya yena ca yāvacca yadā ca vinayakriyā/

tadvikalpodayābhāvādanābhogaḥ sadā muneḥ//3//


yasya dhātorvineyasya yenopāyena bhūriṇā/

yā vinītikriyā yatra yadā taddeśakālayoḥ//4//


niryāṇe tadupastambhe tatphale tatparigrahe/

tadāvṛttau taducchittipratyaye cāvikalpataḥ//5//


bhūmayo daśa niryāṇaṃ taddhetuḥ saṃbhṛtidvayam/

tatphalaṃ paramā bodhirbodheḥ sattvaḥ parigrahaḥ//6//


tadāvṛtiraparyantakleśopakleśavāsanāḥ/

karuṇā tatsamudghātapratyayaḥ sārvakālikaḥ//7//


sthānāni veditavyāni ṣaḍetāni yathākramam/

mahodadhiravivyomanidhānāmbudavāyuvat//8//


jñānāmbuguṇaratnatvādagrayānaṃ samudravat/

sarvasattvopajīvyatvāt saṃbhāradvayamarkavat//9//


vipulānantamadhyatvādbodhirākāśadhatuvat/

samyaksaṃbuddhadharmatvāt sattvadhāturnidhānavat//10//


āgantuvyāptyaniṣpa ttestatsaṃkleśo'bhrarāśivat/

tatkṣiṃptipratyupasthānāt karuṇodvṛttavāyuvat//11//


parādhikāraniryāṇāt sattvātmasamadarśanāt/

kṛtyāparisamāpteśca kriyāpraśrabdhirā bhavāt//12//


yadanutpādānirodhaprabhāvitaṃ buddhatvamityuktaṃ tatkathamihāsaṃskṛtādapravṛttilakṣaṇādbuddhatvādanābhogāpratipraśrabdhamā lokādavikalpaṃ buddhakārya pravartata iti/ buddhamāhātmyadharmatāmārabhya vimatisaṃdehajātānāmacintyabuddhaviṣayādhimuktisaṃjananārtha tasya māhātmye ślokaḥ/


śakradundubhivan meghabrahmārkamaṇiratnavat/

pratiśrutirivākāśapṛthivīvat tathāgataḥ//13//


asya khalu sūtrasthānīyasya ślokasya yathākramaṃ pariśiṣṭena granthena vistaravibhāganirdeśo veditavyaḥ/

śakrapratibhāsatvāditi/

viśuddhavaiḍūryamayaṃ yathedaṃ syānmahītalam/

svacchatvāttatra dṛśyeta devendraḥ sāpsarogaṇaḥ//14//


prāsādo vaijayantaśca tadanye ca divaukasaḥ/

tadvimānāni citrāṇi tāśca divyā vibhūtayaḥ//15//


atha nārīnaragaṇā mahītalanivāsinaḥ/

pratibhāsaṃ tamālokya praṇidhiṃ kuryurīdṛśam//16//


adyaiva na cirādevaṃ bhavemastridaśeśvarāḥ/

kuśalaṃ ca samādāya varteraṃstadavāptaye//17//


pratibhāso'yamityevamavijñāyāpi te bhuvaḥ/

cyutvā divyupapadyeraṃstena śuklena karmaṇā//18//


pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ/

evaṃ ca mahatārthena bhuvi syātpratyupasthitaḥ//19//


tathā śraddhādivimale śraddhādiguṇabhāvite/

sattvāḥ paśyanti saṃbuddhaṃ pratibhāsa svacetasi//20//


lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam/

caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam//21//


bhāṣamāṇaṃ śivaṃ dharma tūṣṇīṃbhūtaṃ samāhitam/

citrāṇi prātihāryāṇi darśayantaṃ mahādyutim//22//


taṃ ca dṛṣṭvābhiyujyante buddhatvāya spṛhānvitāḥ/

taddhetuṃ ca samādāya prāpnuvantīpsitaṃ padam//23//


pratibhāsaḥ sa cātyantamavikalpo nirīhakaḥ/

evaṃ ca mahatārthena lokeṣu pratyupasthitaḥ//24//


svacittapratibhāso'yamiti naivaṃ pṛthagjanāḥ/

jānantyatha ca tatteṣāmavandhyaṃ bimbadarśanam//25//


taddhi darśanamāgamya kramādasminnaye sthitāḥ/

saddharmakāyaṃ madhyasthaṃ paśyanti jñānacakṣuṣā//26//


bhūryadvatsyāt samantavyapagataviṣamasthānāntaramalā

vaiḍūryaspaṣṭaśubhrā vimalamaṇiguṇā śrīmatsamatalā/

śuddhatvāttatra bimbaṃ surapatibhavanaṃ māhendramarutā-

mutpadyeta krameṇa kṣitiguṇavigamādastaṃ punariyāt//27//


tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ

puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ/

vaiḍūryasvacchabhute manasi munipaticchāyādhigamane

citrāṇyutpādayanti pramuditamanasastadvajjinasutāḥ//28//


yathaiva vaiḍūryamahītale śucau

surendrakāyapratibimbasaṃbhavaḥ/

tathā jagaccittamahītale śucau

munīndrakāyapratibimbasaṃbhavaḥ//29//


bimbodayavyayamanāvilatāvilasva-

cittapravartanavaṃśājjagati pravṛttam/

lokeṣu yadvadavabhāsamupaiti bimbaṃ

tadvanna tatsaditi nāsaditi prapaśyet//30//


devadundubhivaditi/

yathaiva divi devānāṃ pūrvaśuklānubhāvataḥ/

yatnasthānamanorūpavikalparahitā satī//31//


anityaduḥkhānairātmyaśāntaśabdaiḥ pramādinaḥ/

codayatyamarān sarvānasakṛddevadundubhiḥ//32//


vyāpya buddhasvaraṇaivaṃ vibhurjagadaśeṣataḥ/

dharma diśati bhavyebhyo yatnādirahito'pi san//33//


devānāṃ divi divyadundubhiravo yaidvat svakarmodbhavo

dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam/

yatnasthānaśarīracittarahitaḥ śabdaḥ sa śāntyāvaho

yadvat tadvadṛte catuṣṭayamayaṃ dharmaḥ sa śāntyāvahaḥ//34//


saṃgrāmakleśavṛttāvasurabalajayakrīḍāpraṇudanaṃ

dundubhyāḥ śabdahetuprabhavamabhayadaṃ yadvat surapure/

sattveṣu kleśaduḥkhapramathanaśamanaṃ mārgottamavidhau

dhyānārūpyādihetuprabhavamapi tathā loke nigaditam//35//


kasmād iha dharmadundubhir evādhikṛtā na tadanye divyās tūryaprakārāḥ / te ’pi hi divaukasāṃ pūrvakṛtakuśalakarmavaśād aghaṭṭitā eva divyaśravaṇamanoharaśabdam anuruvanti / tais tathāgataghoṣasya catuḥprakāraguṇavaidharmyāt / tat punaḥ katamat / tad yathā prādeśikatvam ahitatvam asukhatvam anairyāṇikatvam iti / dharmadundubhyāḥ punar aprādeśikatvam aśeṣapramattadevagaṇasaṃcodanatayā ca tatkālānatikramaṇatayā ca paridīpitam / hitatvam asurādiparacakropadravabhayaparitrāṇatayā cāpramādasaṃniyojanatayā ca / sukhatvam asatkāmaratisukhavivecanatayā ca dharmārāmaratisukhopasaṃharaṇatayā ca / nairyāṇikatvam anityaduḥkhaśūnyānātmaśabdoccāraṇatayā ca sarvopadravopāyāsopaśāntikaraṇatayā ca paridīpitam / ebhiḥ samāsataś caturbhir ākārair dharmadundubhisādharmyeṇa buddhasvara maṇḍalaṃ viśiṣyata iti /


buddhasvaramaṇḍalaviśeṣaṇaślokaḥ /

sārvajanyo hitasukhaḥ prātihāryatrayānvitaḥ /

muner ghoṣo yato divyatūryebhyo ’to viśiṣyate // 36 //


eṣāṃ khalu caturṇām ākārāṇāṃ yathāsaṃkhyam eva caturbhiḥ ślokaiḥ samāsanirdeśo veditavyaḥ /

śabdā mahānto divi dundubhīnāṃ kṣitisthiteṣu śravaṇaṃ na yānti /

saṃsārapātālagateṣu loke saṃbuddhatūryasya tu yāti śabdaḥ // 37 //


bahvyo ’marāṇāṃ divi tūryakoṭyo nadanti kāmajvalanābhivṛddhau /

ekas tu ghoṣaḥ karuṇātmakānāṃ duḥkhāgnihetupraśamapravṛttaḥ // 38 //


śubhā manojñā divi tūryanisvanā bhavanti cittoddhativṛddhihetavaḥ /

tathāgatānāṃ tu rutaṃ mahātmanāṃ samādhicittārpaṇabhāvavācakam // 39 //


samāsato yat sukhakāraṇaṃ divi kṣitāv anantāsv api lokadhātuṣu /

aśeṣalokaspharaṇāvabhāsanaṃ praghoṣam āgamya tad apy udāhṛtam // 40 //


kāyavikurvitena daśadigaśeṣalokadhātuspharaṇam ṛddhiprātihāryam iti sūcitam / cetaḥparyāyajñānena tatparyāpannaṃ sarvasattvacittacaritagahanāvabhāsanam ādeśanāprātihāryam / vāgghoṣodāharaṇena nairyāṇikīṃ pratipadam ārabhya tadavavādānuśāsanam anu śāstiprātihāryam / ity evam avyāhatagater ākāśadhātuvad aparicchinnavartino ’pi buddha svaramaṇḍalasya yan na sarvatra sarvaghoṣopalabdhiḥ prajñāyate na tatra buddhasvaramaṇḍalasyāparādha iti /

pratyāyanārtham atatprahitānām ātmāparādhe ślokaḥ /

yathā sūkṣmān śabdān anubhavati na śrotravikalo na divyaśrotre ’pi śravaṇapathan āyānti

nikhilam /

tathā dharmaḥ sūkṣmaḥ paramanipuṇajñānaviṣayaḥ prayāty ekeṣāṃ tu śravaṇapatham

avilaṣṭamanasām // 41 //


meghavad iti /

prāvṛṭkāle yathā meghaḥ pṛthivyām abhivarṣati /

vāriskandhaṃ nirābhogo nimittaṃ sasyasaṃpadaḥ // 42 //


karuṇāmbudatas tadvat saddharmasalilaṃ jinaḥ /

jagatkuśalasasyeṣu nirvikalpaṃ pravarṣati // 43 //


loke yathā kuśalakarmapathapravṛtte varṣanti vāyujanitaṃ salilaṃ payodāḥ /

tadvat kṛpānilajagatkuśalābhivṛddheḥ saddharmavarṣam abhivarṣati buddhameghaḥ // 44 //


bhaveṣu saṃvitkaruṇāvabhṛtkaḥ kṣarākṣarāsaṅganabhastalasthaḥ /

samādhidhāraṇyamalāmbugarbho munīndrameghaḥ śubhasasyahetuḥ // 45 //


bhājanavimātratāyām /

śītaṃ svādu prasannaṃ mṛdu laghu ca payas tat payodād vimuktaṃ kṣārādisthānayogād

atibahurasatām eti yadvat pṛthivyām /

āryāṣṭāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhād vimuktaṃ santānasthānabhedād

bahuvidharasatām eti tadvat prajāsu // 46 //


nirapekṣapravṛttau /

yānāgre ’bhiprasannānāṃ madhyānāṃ pratighātinām /

manuṣyacātakapretasadṛśā rāśayas trayaḥ // 47 //


grīṣmānte ’mbudhareṣv asatsu manujā vyomny apracārāḥ khagā varṣāsv apy

ativarṣaṇaprapatanāt pretāḥ kṣitau duḥkhitāḥ /

aprādurbhāvanodaye ’pi karuṇāmeghābhradharmāmbhaso dharmākāṅkṣiṇi dharmatāpratihate

loke ca saivopamā // 48 //


sthūlair bindunipātanair aśanibhir vajrāgnisaṃpātanaiḥ sūkṣmaprāṇakaśailadeśagamikān

nāpekṣate toyadaḥ /

sūkṣmaudārikayuktyupāyavidhibhiḥ prajñākṛpāmbhodharas tadvat kleśagatān dṛṣṭyanuśayān

nāpekṣate sarvathā // 49 //


duḥkhāgnipraśamane /

saṃsāro ’navarāgrajātimaraṇas tatsaṃsṛtau pañcadhā mārgaḥ pañcavidhe ca vartmani sukhaṃ

noccārasaugandhyavat /

tad duḥkhaṃ dhruvam agniśastraśiśirakṣārādisaṃsparśajaṃ tacchāntyai ca sṛjan

kṛpājaladharaḥ saddharmavarṣaṃ mahat // 50 //


deveṣu cyutiduḥkham ity avagamāt paryeṣṭiduḥkhaṃ nṛṣu prājñā nābhilaṣanti devamanujeṣv

aiśvaryam apy uttamam /

prajñāyāś ca tathāgatapravacanaśraddhānumānyād idaṃ duḥkhaṃ hetur ayaṃ nirodha iti ca

jñānena saṃprekṣaṇāt // 51 //


vyādhir jñeyo vyādhihetuḥ praheyaḥ svāsthyaṃ prāpyaṃ bheṣajaṃ sevyam evam /

duḥkhaṃ hetus tannirodho ’tha mārgo jñeyaṃ heyaḥ sparśitavyo niṣevyaḥ // 52 //


mahābrahmavad iti /

sarvatra devabhavane brāhmyād avicalan padāt /

pratibhāsaṃ yathā brahmā darśayaty aprayatnataḥ // 53 //


tadvan munir anābhogān nirmāṇaiḥ sarvadhātuṣu /

dharmakāyād avicalan bhavyānām eti darśanam // 54 //


yadvad brahmā vimānān na calati satataṃ kāmadhātupraviṣṭaṃ devāḥ paśyanti cainaṃ

viṣayaratiharaṃ darṣanaṃ tac ca teṣām /

tadvad saddharmakāyān na calati sugataḥ sarvalokeṣu cainaṃ bhavyāḥ paśyanti

śaśvatsakalamalaharaṃ darśanaṃ tac ca teṣām // 55 //


svasyaiva pūrvapraṇidhānayogān marudgaṇānāṃ ca śubhānubhāvāt /

brahmā yathā bhāsam upaity ayatnān nirmāṇakāyena tathā svayaṃbhūḥ // 56 //


anābhāsagamane /

cyutiṃ garbhākrāntiṃ jananapitṛveśmapraviśanaṃ ratikrīḍāraṇyapravicaraṇamārapramathanam /

mahābodhiprāptiṃ praśamapuramārgapraṇayanaṃ nidarśyādhanyānāṃ nayanapatham abhyeti

na muniḥ // 57 //


sūryavad iti /

sūrye yathā tapati padmagaṇaprabuddhir ekatra kālasamaye kumudaprasuptiḥ /

buddhiprasuptiguṇadoṣavidhāvakalpaḥ sūryo ’mbujeṣv atha ca tadvad ihāryasūryaḥ // 58 //


dvividhaḥ sattvadhātur avineyo vineyaś ca /

tatra yo vineyas tam adhikṛtya padmopamatā svacchajalabhājanopamatā ca /

nirvikalpo yathādityaḥ kamalāni svaraṣmibhiḥ /

bodhayaty ekamuktābhiḥ pācayaty aparāṇy api // 59 //


saddharmakiraṇair evaṃ tathāgatadivākaraḥ /

vineyajanapadmeṣu nirvikalpaḥ pravartate // 60 //


dharmarūpaśarīrābhyāṃ bodhimaṇḍāmbaroditaḥ /

jagat spharati sarvajñadinakṛj jñānaraśmibhiḥ // 61 //


yataḥ śucini sarvatra vineyasalilāśaye /

ameyasugatādityapratibimbodayaḥ sakṛt // 62 //


evam avikalpatve ’pi sati buddhānāṃ trividhe sattvarāśau darśanādeśanāpravṛtti kramam

adhikṛtya śailopamatā /

sadā sarvatra visṛte dharmadhātunabhastale /

buddhasūrye vineyādritannipāto yathārhataḥ // 63 //


udita iha samantāl lokam ābhāsya yadvat pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa /

pratapati varamadhyanyūnaśaileṣu tadvat pratapati jinasūryaḥ sattvarāśau krameṇa // 64 //


prabhāmaṇḍalaviśeṣaṇe /

sarvakṣetranabhastalaspharaṇatā bhānor na saṃvidyate nāpy ajñānatamo

’ndhakāragahanajñeyārthasaṃdarśanam /

nānāvarṇavikīrṇaraśmivisarair ekaikaromodbhavair bhāsante karuṇātmakā jagati tu

jñeyārthasaṃdarśakāḥ // 65 //


buddhānāṃ nagarapraveśasamaye cakṣurvihīnā janāḥ paśyanty artham anarthajālavigamaṃ

vindanti taddarśanāt /

mohāndhāś ca bhavārṇavāntaragatā dṛṣṭyandhakārāvṛtā buddhārkaprabhayāvabhāsitadhiyaḥ

paśyanty adṛṣṭaṃ padam // 66 //


cintāmaṇivad iti /

yugapad gocarasthānāṃ sarvābhiprāyapūraṇam /

kurute nirvikalpo ’pi pṛthak cintāmaṇir yathā // 67 //


buddhacintāmaṇiṃ tadvat sametya pṛthagāśayāḥ /

śṛṇvanti dharmatāṃ citrāṃ na kalpayati tāṃś ca saḥ // 68 //


yathāvikalpaṃ maṇiratnam īpsitaṃ dhanaṃ parebhyo visṛjaty ayatnataḥ /

tathā munir yatnam ṛte yathārhataḥ parārtham ātiṣṭhati nityam ā bhavāt // 69 //


durlabhaprāptabhāvās tathāgatā iti /

iha śubhamaṇiprāptir yadvaj jagaty atidurlabhā jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam /

an sulabham iti jñeyaṃ tadvaj jagaty atidurbhage manasi vividhakleśagras te

tathāgatadarśanam // 70 //


pratiśrutkāśabdavad iti /

pratiśrutkārutaṃ yadvat paravijñaptisaṃbhavam /

nirvikalpam anābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 71 //


tathāgatarutaṃ tadvat paravijñaptisaṃbhavam /

nirvikalpam anābhogaṃ nādhyātmaṃ na bahiḥ sthitam // 72 //


ākāśavaditi/

niṣkiṃcane nirābhāse nirālambe nirāśraye/

cakṣuṣpathavyatikrānte'pyarūpiṇyanidarśane//73//


yathā nimnonnataṃ vyomni dṛśyate na ca tattathā/

buddheṣvapi tathā sarva dṛśyate na ca tattathā//74//


pṛthivīvaditi/

sarve mahīruhā yadvadavikalpāṃ vasuṃdharām/

niśritya vṛddhiṃ vairūḍhiṃ vaipulyamupayānti ca//75//


saṃbuddhapṛthivīmevamavikalpāmaśeṣataḥ/

jagatkuśalamūlāni vṛddhimāśritya yānti hi//76//


udāharaṇānāṃ piṇḍārthaḥ/

na prayatnamṛte keściddṛṣṭaḥ kurvan kriyāmataḥ/

vineyasaṃśayacchittyai navadhoktaṃ nidarśanam//77//


sūtrasya tasya nāmnaiva dipitaṃ tatprayojanam/

yatraite nava dṛṣṭāntā vistareṇa prakāśitāḥ//78//


etacchratamayodārajñānālokādyalaṃkṛtāḥ/

dhīmanto'vatarantyāśu sakalaṃ buddhagocaram//79//


ityartha śakravaiḍūryapratibimbādyudāhṛtiḥ/

navadhodāhṛtā tasmintatpiṇḍārtho'vadhāryate//80//


darśanādeśanā vyāptirvikṛtirjñānaniḥsṛtiḥ/

manovākkāyaguhyāni prāptiśca karuṇātmanām//81//


sarvābhogaparispandapraśāntā nirvikalpikāḥ/

dhiyo vimalavaiḍūryaśakrabimbodayādivat//82//


pratijñābhogaśāntatvaṃ heturdhīnirvikalpatā/

dṛṣṭāntaḥ śakrabimbādiḥ prakṛtārthasusiddhaye//83//


ayaṃ ca prakṛto'trārtho navadhā darśanādikam/

janmāntardhimṛte śāsturanābhogāt pravartate//84//


etamevārthamadhikṛtyodāharaṇasaṃgrahe catvāraḥ ślokāḥ/

yaḥ śakravaddundubhivat payodavad

brahmārkacintāmaṇirājaratnavat/

pratiśrutivyomamahīvadā bhavāt

parārthakṛdyatnamṛte sa yogavit//85//


surendraratnapratibhāsadarśanaḥ

sudaiśiko dundubhivad vibho rutam/

vibhurmahājñānakṛpābhramaṇḍalaḥ

spharatyanantaṃ jagadā bhavāgrataḥ//86//


anāsravādbrahmavadacyutaḥ padā-

danekadhā darśanameti nirmitaiḥ/

sadārkavajjñānaviniḥsṛtadyuti-

rviśuddhacintāmaṇiratnamānasaḥ//87//


pratirava iva ghoṣo'nakṣarokto jinānāṃ

gaganamiva śarīraṃ vyāpyarūpi dhruvaṃ ca/

kṣitiriva nikhilānāṃ śukladharmauṣadhīnāṃ

jagata iha samantādāspa daṃ buddhabhūmiḥ//88//


kathaṃ punaranenodāharaṇanirdeśena satatamanutpannā aniruddhāśca buddhā bhagavanta utpadyamānā nirudhyamānāśca saṃdṛśyante sarvajagati caiṣāmanābhogena buddhakāryāpratipraśrabdhieriti paridīpitam/


śubhaṃ vaiḍūryavaccitte buddhadarśanahetukam/

tadviśuddhirasaṃhāryaśraddhendriyavirūḍhitā//89//


śubhodayavyayāddhuddhaṃpratibimbodayavyayaḥ/

munirnodeti na vyeti śakravaddharmakāyataḥ//90//


ayatnāt kṛtyamityevaṃ darśanādi pravartate/

dharmakāyādanutpādānirodhādā bhavasthiteḥ//91//


ayameṣāṃ samāsārtha aupamyānāṃ kramaḥ punaḥ/

pūrvakasyottareṇokto vaidharmyaparihārataḥ//92//


buddhatvaṃ pratibimbābhaṃ tadvanna ca na ghoṣavat/

devadundubhivat tadvanna ca no sarvathārthakṛt//93//


mahāmeghopamaṃ tadvanna ca no sārthabījavat/

mahābrahmopamaṃ tadvanna ca nātyantapācakam//94//


sūryamaṇḍalavat tadvanna nātyanta tamo'paham/

cintāmaṇinibhaṃ tadvanna ca no durlabhodayam//95//


pratiśrutkopamaṃ tadvanna ca pratyayasaṃbhavam/

ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat//96//


pṛthivīmaṇḍalaprakhyaṃ tatpratiṣṭhāśrayatvataḥ/

laukyalokottarāśeṣajagatkuśalasaṃpadam//97//


buddhānāṃ bodhimāgamya lokottarapathodayāt/

śuklakarmapathadhyānāpramāṇārūpyasaṃbhava iti//98//


iti ratnagotravibhāge mahāyānottaratantraśāstre tathāgatakṛtyakriyādhikāraścaturthaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ//4//



pañcamaḥ paricchedaḥ

ataḥ parameṣveva yathāparikīrtiteṣu sthāneṣvadhimuktānāmadhimuktyanuśaṃse ṣaṭ ślokāḥ


buddhadhāturbuddhabodhirbuddhadharmā buddhakṛtyam/

gocaro'yaṃ nāyakānāṃ śuddhasattvairapyacintyaḥ//1//


iha jinaviṣaye'dhimuktabuddhi-

rguṇagaṇabhājanatāmupaiti dhīmān/

abhibhavati sa sarvasattvapuṇya-

prasavamacintyaguṇābhilāṣayogāt//2//


yo dadyānmaṇisaṃskṛtāni kanakakṣetrāṇi bodhyarthiko

buddhakṣetrarajaḥsamānyaharaho dharmeśvarebhyaḥ sadā/

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmāddānamayācchuṃbhādbahutaraṃ puṇyaṃ samāsādayet//3//


yaḥ śīlaṃ tanuvāṅmanobhiramalaṃ rakṣedanābhogava-

ddhīmān bodhimanuttarāmabhilaṣan kalpānanekānapi/

yaścānyaḥ śṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmācchīlamayācchubhādbahutaraṃ puṇyaṃ samāsādayet//4//


dhyāyeddhyānamapīha yastribhuvanakleśāgninirvāpakaṃ

divyabrahma vihārapāramigataḥ saṃbodhyupāyācyutaḥ/

yaścānyaḥ śrṛṇuyāditaḥ padamapi śrutvādhimucyedayaṃ

tasmāddhyānamayācchubhādbahutaraṃ puṇyaṃ samāsādayet//5//


dānaṃ bhogānāvahatyevaḥ yasmā-

cchīlaṃ svargaṃ bhāvanā kleśahānim/

prajñā kleśajñeyasarvaprahāṇaṃ

sātaḥ śreṣṭhā heturasyāḥ śravo'yam//6//


eṣā ślokānāṃ piṇḍārtho navabhiḥ ślokairveditavyaḥ/

āśraye tatparāvṛttau tadguṇeṣvarthasādhane/

caturvidhe jinajñānaviṣaye'smin yathodite//7//


dhimānastitvaśaktatvaguṇavattvā dhimuktitaḥ/

tathāgatapadaprāptibhavyatāmāśu gacchati//8//


astyasau viṣayo'cintyaḥ śakyaḥ prāptuṃ sa mādṛśaiḥ/

prāpta evaṃguṇaścāsāviti śraddhādhimuktitaḥ//9//


chandavīryasmṛtidhyānaprajñādiguṇabhājanam/

bodhicittaṃ bhavatyasya satataṃ pratyapasthitam//10//


taccittapratyupasthānādavivartyo jinātmajaḥ/

puṇyapāramitāpūripariśuddhiṃ nigacchati//11//


puṇyaṃ pāramitāḥ pañca tredhā tadavikalpanāt/

tatpūriḥ pariśuddhistu tad vipakṣaprahāṇataḥ//12//


dānaṃ dānamayaṃ puṇyaṃ śīlaṃ śīlamayaṃ smṛtam/

dve bhāvanāmayaṃ kṣāntidhyāne vīryaṃ tu sarvagam//13//


trimaṇḍalavikalpo yastajjñeyāvaraṇaṃ matam/

mātsaryādivipakṣo yastat kleśāvaraṇaṃ matam//14//


etatprahāṇahetuśca nānyaḥ prajñāmṛte tataḥ/

śreṣṭhā prajñā śrutaṃ cāsya mūlaṃ tasmācchrutaṃ param//15//


itīdamāptāgamayuktisaṃśrayā-

dudāhṛtaṃ kevalamātmaśuddhaye/

dhiyādhimuktyā kuśalopasaṃpadā

samanvitā ye tadanugrahāya ca//16//


pradīpavidyunmaṇicandrabhāskarān

pratītya paśyanti yathā sacakṣuṣaḥ/

mahārthadharmapratibhāprabhākaraṃ

muniṃ pratītyedamudāhṛtaṃ tathā//17//


yadarthavaddharmapadopasaṃhitaṃ

tridhātusaṃkleśani barhaṇa vacaḥ/

bhavecca yacchāntyanuśaṃsadarśakaṃ

taduktamārṣaṃ viparītamanyathā//18//


yatsyādavikṣiptamanobhiruktaṃ

śāstāramekaṃ jinamuddiśadbhiḥ/

mokṣā ptisaṃbhārapathānukūlaṃ

mūrdhnā tadapyārṣamiva pratīcchet//19//


yasmānneha jināt supaṇḍitatamo loke'sti kaścitkvacit

sarvajñaḥ sakalaṃ sa veda vidhivattattvaṃ paraṃ nāparaḥ/

tasmādyatsvayameva nītamṛṣiṇā sūtraṃ vicālyaṃ na tat

saddharmapratibādhanaṃ hi tadapi syānnīti bhedānmuneḥ//20//


āryāṃścāpavadanti tannigaditaṃ dharmaṃ ca garhanti yat

sarvaḥ so'bhiniveśadarśanakṛtaḥ kleśo vimūḍhātmanām/

tasmānnābhiniveśadṛṣṭimaline tasminniveśyā matiḥ

śuddhaṃ vastramupaiti raṅgavikṛtiṃ na snehapaṅkāṅkitam//21//


dhīmāndyādadhimuktiśuklavirahān mithyābhimānāśrayāt

saddharmavyasanāvṛtātmakatayā neyārthatattvagrahāt/

lobhagredhatayā ca darśanavaśāddharmadvipāṃ sevanā-

dārāddharmabhṛtāṃ ca hīnarucayo dharmān kṣipantyarhatām//22//


nāgnernograviṣādaherna vadhakānnaivāśanibhyastathā

bhetavyaṃ viduṣāmatīva tu yathā gambhīradharmakṣateḥ/

kuryurjīvitaviprayogamanalavyālārivajrāgnaya-

staddhetorna punarvrajedatibhayāmāvīcikānāṃ gatim//23//


yo'bhīkṣṇaṃ pratisevya pāpasuhṛdaḥ syādvuddhaduṣṭāśayo

mātāpitrarihadvadhācaraṇakṛt saṃghāgrabhettā naraḥ/

syāttasyāpi tato vimuktiraciraṃ dharmārthanidhyānato

dharme yasya tu mānasaṃ pratihataṃ tasmai vimuktiḥ kutaḥ//24//


ratnāni vyavadānadhātumamalāṃ bodhiṃ guṇān karma ca

vyākṛtyārthapadāni sapta vidhivadyat puṇyamāptaṃ mayā/

teneyaṃ janatāmitāyuṣamṛṣiṃ paśyedanantadyutiṃ

dṛṣṭvā cāmaladharmacakṣurudayādbodhiṃ parāmāpnuyāt//25//


eṣāmapi daśānāṃ ślokānāṃ piṇḍārthastribhiḥ ślokairveditavyaḥ/

yataśca yannimittaṃ ca yathā ca yadudāhṛtam/

yanniṣyandaphalaṃ ślokaiścaturbhiḥ paridīpitam//26//


ātmasaṃrakṣaṇopāyo dvābhyāmekena ca kṣateḥ/

hetuḥ phalamatha dvābhyāṃ ślokābhyāṃ paridīpitam//27//


saṃsāramaṇḍalakṣāntirbodhiprāptiḥ samāsataḥ/

dvidhā dharmārthavādasya phalamantena darśitam//28//


iti ratnagotravibhāge mahāyānottaratantraśāstre'nuśaṃsādhikāro nāma pañcamaḥ paricchedaḥ ślokārthasaṃgrahavyākhyānataḥ samāptaḥ//5//